Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 123.2 aluptasaṃdhyaḥ satataṃ na hi jātyā tiraskṛtaḥ //
BhāMañj, 1, 459.2 janānurāgasaṃdhyāṅkaḥ kvāpi rājaśaśī yayau //
BhāMañj, 1, 692.1 śanaiḥ stokatamovyāpte yāte saṃdhyāruṇe dine /
BhāMañj, 1, 787.2 jahi naktaṃcaraṃ bhīma yāvatsaṃdhyā na dṛśyate //
BhāMañj, 1, 795.1 kṣapāyāṃ kṣīyamāṇāyāmatha saṃdhyāruṇaṃ nabhaḥ /
BhāMañj, 5, 70.1 atha saṃdhyāsamādhisthaṃ śakro viṣṇoranujñayā /
BhāMañj, 6, 241.1 rudhireṇeva gagane saṃdhyārāgeṇa pūrite /
BhāMañj, 6, 277.2 śobhāṃ bheje sa nīlādreḥ sarpatsaṃdhyābhraśālinaḥ //
BhāMañj, 6, 290.2 saṃdhyayā dikṣu jātāsu śoṇitena bhṛtāsviva //
BhāMañj, 6, 315.2 saṃdhyāyāṃ durjayaṃ matvā bhīṣmastaṃ bhīmavikramam //
BhāMañj, 7, 11.2 saṃdhyājuṣā nirjhariṇā meruṇeva divākaraḥ //
BhāMañj, 7, 542.2 śareṇa saṃdhyādhyānasthajanakāṅke nyapātayat //
BhāMañj, 7, 556.2 śoṇachatra ivākṛṣṭe saṃdhyāraktasaritplavaiḥ //
BhāMañj, 7, 707.2 babhau saṃdhyāsaveneva ghūrṇamānāruṇacchaviḥ //
BhāMañj, 11, 3.1 kṣayaṃ kālena nīte 'hni śānte saṃdhyācitānale /
BhāMañj, 13, 199.2 pradīpasaṃdhyāruciro divākara ivābabhau //
BhāMañj, 13, 1464.1 krūrāṇāṃ kṣaṇarāgāṇāṃ saṃdhyānāmiva yoṣitām /