Occurrences

Khādiragṛhyasūtra
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa
Kālikāpurāṇa
Skandapurāṇa (Revākhaṇḍa)

Khādiragṛhyasūtra
KhādGS, 4, 2, 2.0 tasya kaṇānaparāsu sandhyāsu pratyaggrāmāt sthaṇḍilamupalipya bhalāyeti juhuyādbhallāyeti ca //
Vasiṣṭhadharmasūtra
VasDhS, 13, 10.1 sandhyāsu //
Carakasaṃhitā
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Indr., 12, 68.1 anuṣṭrakharayānastham asaṃdhyāsv agraheṣu ca /
Mahābhārata
MBh, 13, 116, 28.2 rātrāvahani saṃdhyāsu catvareṣu sabhāsu ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 42.2 saṃdhyāsv abhyavahārastrīsvapnādhyayanacintanam //
AHS, Utt., 4, 12.2 guruvṛddhādayaḥ prāyaḥ kālaṃ saṃdhyāsu lakṣayet //
Kūrmapurāṇa
KūPur, 2, 29, 10.2 saṃdhyāsvahni viśeṣeṇa cintayennityamīśvaram //
Matsyapurāṇa
MPur, 144, 49.1 yugasvabhāvāḥ saṃdhyāsu avatiṣṭhanti pādataḥ /
Suśrutasaṃhitā
Su, Ka., 3, 38.1 aśvatthadevāyatanaśmaśānavalmīkasandhyāsu catuṣpatheṣu /
Yājñavalkyasmṛti
YāSmṛ, 1, 16.1 divāsaṃdhyāsu karṇasthabrahmasūtrodaṅmukhaḥ /
Garuḍapurāṇa
GarPur, 1, 94, 3.1 divā sandhyāsu karṇasthabrahmasūtra udaṅmukhaḥ /
Kālikāpurāṇa
KālPur, 55, 85.1 trisandhyāsu pratidinaṃ bījasaṃghātakena ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 61.1 ahaṃ sarvāṇi bījāni prāksandhyāsūdite ravau /