Occurrences

Pāraskaragṛhyasūtra
Mahābhārata
Kāmasūtra
Rasārṇava
Tantrāloka
Ānandakanda
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Pāraskaragṛhyasūtra
PārGS, 2, 11, 3.0 utsṛṣṭeṣvabhradarśane sarvarūpe ca trirātraṃ trisandhyaṃ vā //
Mahābhārata
MBh, 13, 15, 12.2 candraṃ yathā pariviṣṭaṃ sasaṃdhyaṃ varṣātyaye tadvad apaśyam enam //
MBh, 13, 151, 2.3 dvisaṃdhyaṃ paṭhitaḥ putra kalmaṣāpaharaḥ paraḥ //
Kāmasūtra
KāSū, 3, 4, 26.1 asya ca yogasya trirātraṃ trisaṃdhyaṃ ca prayuktiḥ //
Rasārṇava
RArṇ, 2, 88.2 sahasraṃ vā śataṃ vāpi trisaṃdhyaṃ saṃjapedimām //
Tantrāloka
TĀ, 26, 33.1 tanmayībhāvasiddhyarthaṃ pratisandhyaṃ samācaret /
Ānandakanda
ĀK, 1, 2, 253.1 yaḥ paṭhet śṛṇuyādbhaktyā trisandhyaṃ rasasiddhaye /
Rasārṇavakalpa
RAK, 1, 398.1 trisandhyaṃ tatprayogena kārayedvaṭikaṃ śubham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 32.2 dhīsaṃgataiḥ kṣamāyuktaistrisaṃdhyaṃ japatatparaiḥ //
SkPur (Rkh), Revākhaṇḍa, 93, 6.1 payasā snāpayed devaṃ trisandhyaṃ ca tryahaṃ tathā /