Occurrences

Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇupurāṇa
Rasamañjarī
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava

Kauśikasūtra
KauśS, 4, 2, 11.0 armakapālikāṃ badhnāti //
Carakasaṃhitā
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 8, 42.2 kṛṣṇakapālikāśūrpeṇa cainamabhiniṣpuṇīyur yadyaceṣṭaḥ syād yāvat prāṇānāṃ pratyāgamanam tattat sarvameva kāryam /
Mahābhārata
MBh, 13, 107, 26.1 nādhitiṣṭhet tuṣāñjātu keśabhasmakapālikāḥ /
Manusmṛti
ManuS, 4, 78.1 adhitiṣṭhen na keśāṃs tu na bhasmāsthikapālikāḥ /
ManuS, 8, 250.1 aśmano 'sthīni govālāṃs tuṣān bhasma kapālikāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 21, 17.1 śātayatyaṇuśo dantāt kapālāni kapālikā /
AHS, Utt., 22, 18.2 kapālikāyām apyevaṃ harṣoktaṃ ca samācaret //
Suśrutasaṃhitā
Su, Nid., 5, 8.2 pittena pakvodumbaraphalākṛtivarṇānyaudumbarāṇi ṛṣyajihvāprakāśāni kharāṇi ṛṣyajihvāni kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni kākaṇantikāphalasadṛśānyatīva raktakṛṣṇāni kākaṇakāni teṣāṃ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni /
Su, Nid., 16, 27.1 dantagatāstu dālanaḥ krimidantako dantaharṣo bhañjanako dantaśarkarā kapālikā śyāvadantako hanumokṣaśceti //
Su, Nid., 16, 33.2 jñeyā kapālikā saiva daśanānāṃ vināśinī //
Su, Cik., 1, 96.1 navaṃ kapālikācūrṇaṃ vaidulaṃ sarjanāma ca /
Su, Cik., 22, 38.1 kapālikā kṛcchratamā tatrāpyeṣā kriyā hitā /
Viṣṇupurāṇa
ViPur, 2, 12, 42.1 mahī ghaṭatvaṃ ghaṭataḥ kapālikā kapālikā cūrṇarajastato 'ṇuḥ /
ViPur, 2, 12, 42.1 mahī ghaṭatvaṃ ghaṭataḥ kapālikā kapālikā cūrṇarajastato 'ṇuḥ /
ViPur, 5, 6, 7.1 yaśodā śakaṭārūḍhabhagnabhāṇḍakapālikāḥ /
Rasamañjarī
RMañj, 6, 120.1 hṛcchūlaṃ pārśvaśūlaṃ ca karṇarogaṃ kapālikam /
Rasaratnākara
RRĀ, R.kh., 1, 17.2 uktaṃ carpaṭisiddhena svargavaidyakapālike //
Rasādhyāya
RAdhy, 1, 15.1 kapālikālikā vaṅge nāge śyāmakapālike /
RAdhy, 1, 15.2 yādṛśā ca tarā dugdhe tadrūpe dve kapālike //
RAdhy, 1, 19.2 kuryātāṃ cilharī dehe vaṅganāgakapālike //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 16.2, 5.0 vaṅgajau doṣau śyāmakapālikā ceti ṣaṣṭhasaptamau nāgajau eteṣāṃ caturṇāṃ lakṣaṇamāha //
RAdhyṬ zu RAdhy, 16.2, 8.0 nāgajā ca kapālikā upari bhavati //
Rasārṇava
RArṇ, 16, 54.2 lepayettārapatrāṇi dattvā śulvakapālikām //