Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 11, 7, 13.1 sūnṛtā saṃnatiḥ kṣemaḥ svadhorjāmṛtaṃ sahaḥ /
Kauśikasūtra
KauśS, 1, 5, 8.0 pṛthivyām agnaye samanaman iti saṃnatibhiś ca prajāpate na tvad etāny anyaḥ iti ca //
KauśS, 8, 9, 37.5 hutvā saṃnatibhis tatrotsargaṃ kauśiko 'bravīt //
KauśS, 9, 4, 37.1 saṃnatibhir ājyaṃ juhuyād vyāhṛtibhir vā //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 18.1 saṃ me saṃnatayaḥ saṃnamantām idhmasaṃnahane huta iti saṃmārgān āhitān //
Āpastambaśrautasūtra
ĀpŚS, 20, 9, 5.1 asya yajñasyarddhyai mahyaṃ saṃnatyā iti sarvatrānuṣajati //
ĀpŚS, 20, 12, 8.1 jajñi bījam ity etaṃ hutvāgnaye samanamat pṛthivyai samanamad iti saṃnatihomān //
Buddhacarita
BCar, 4, 68.1 saṃnatiścānuvṛttiśca strīṇāṃ hṛdayabandhanam /
BCar, 5, 70.1 hriyameva ca saṃnatiṃ ca hitvā śayitā matpramukhe yathā yuvatyaḥ /
Mahābhārata
MBh, 1, 189, 46.12 hrīśca lakṣmīśca kīrtiśca saṃnatir matir eva ca /
MBh, 1, 212, 1.326 sa hi jiṣṇur vijajñe tāṃ hrīṃ śriyaṃ saṃnatikriyām /
MBh, 2, 35, 19.2 saṃnatiḥ śrīr dhṛtistuṣṭiḥ puṣṭiśca niyatācyute //
MBh, 5, 33, 80.1 samaye ca priyālāpaḥ svayūtheṣu ca saṃnatiḥ /
MBh, 5, 137, 4.3 bahumānaḥ paro rājan saṃnatiśca kapidhvaje //
MBh, 6, 21, 13.2 anyathā vijayaścāsya saṃnatiścāparo guṇaḥ //
MBh, 6, 55, 116.2 tatastataḥ saṃnatim eva jagmur na taṃ pratīpo 'bhisasāra kaścit //
MBh, 7, 2, 4.3 astrāṇi divyānyatha saṃnatir hrīḥ priyā ca vāg anapāyīni bhīṣme //
MBh, 7, 53, 54.1 dhruvaṃ vai brāhmaṇe satyaṃ dhruvā sādhuṣu saṃnatiḥ /
MBh, 8, 24, 73.1 śamyāṃ dhṛtiṃ ca medhāṃ ca sthitiṃ saṃnatim eva ca /
MBh, 8, 26, 46.1 śikṣā prasādaś ca balaṃ dhṛtiś ca droṇe mahāstrāṇi ca saṃnatiś ca /
MBh, 8, 48, 12.2 na saṃnatiṃ praimi suyodhanasya na tvā jānāmy ādhirather bhayārtam //
MBh, 8, 50, 53.3 asaṃmohaś ca yuddheṣu vijñānasya ca saṃnatiḥ //
MBh, 12, 59, 12.2 yad ekasmiñ jagat sarvaṃ devavad yāti saṃnatim //
MBh, 12, 214, 4.4 tyāgaśca saṃnatiścaiva śiṣyate tapa uttamam //
MBh, 12, 221, 21.2 ahaṃ śraddhā ca medhā ca saṃnatir vijitiḥ sthitiḥ //
MBh, 12, 221, 82.1 āśā śraddhā dhṛtiḥ kāntir vijitiḥ sannatiḥ kṣamā /
MBh, 13, 131, 49.1 na yonir nāpi saṃskāro na śrutaṃ na ca saṃnatiḥ /
Rāmāyaṇa
Rām, Su, 62, 19.2 saṃnatir hi tavākhyāti bhaviṣyacchubhabhāgyatām //
Rām, Yu, 63, 37.2 saṃnatiśca prabhāvaśca tava vā rāvaṇasya vā //
Rām, Utt, 10, 34.2 lokānāṃ svasti caiva syād bhaved asya ca saṃnatiḥ //
Agnipurāṇa
AgniPur, 20, 14.1 saṃnatyāṃ ca kratorāsan bālikhilyā mahaujasaḥ /
Harivaṃśa
HV, 18, 22.2 asitasya yogadurdharṣā saṃnatir nāma bhārata //
HV, 18, 23.2 saṃnatiṃ saṃnatimatīṃ devalād yogadharmiṇīm //
HV, 19, 5.1 tataḥ sā saṃnatir dīnā vrīḍitā dīnacetanā /
HV, 19, 24.1 athainaṃ saṃnatir dhīrā devalasya sutā tadā /
Kūrmapurāṇa
KūPur, 1, 12, 10.2 vedabāhuṃ tathā kanyāṃ saṃnatiṃ nāma nāmataḥ //
Liṅgapurāṇa
LiPur, 1, 5, 22.1 saṃnatiṃ cānasūyāṃ ca ūrjāṃ svāhāṃ surāraṇim /
LiPur, 1, 5, 25.2 kratuś ca saṃnatiṃ dhīmānatristāṃ cānasūyakām //
LiPur, 1, 5, 43.2 putrāṇāṃ ṣaṣṭisāhasraṃ saṃnatiḥ suṣuve śubhā //
LiPur, 1, 70, 288.2 saṃnatiścānasūyā ca ūrjā svāhā svadhā tathā //
LiPur, 1, 70, 292.1 kratave saṃnatiṃ nāma anasūyāṃ tathātraye /
LiPur, 2, 11, 17.1 kraturdakṣakratudhvaṃsī saṃnatir dayitā vibhoḥ /
Matsyapurāṇa
MPur, 20, 26.2 saṃnatirnāma vikhyātā kapilā yābhavatpurā //
MPur, 21, 19.1 tataḥ sā saṃnatirdṛṣṭvā taṃ hasantaṃ suvismitā /
MPur, 21, 20.1 saṃnatiruvāca /
MPur, 21, 36.2 saṃnatiścābhavadbhraṣṭā mayaitatkila kāritam //
Viṣṇupurāṇa
ViPur, 1, 7, 22.2 sannatiś cānasūyā ca ūrjā svāhā svadhā tathā //
ViPur, 1, 10, 11.1 kratoś ca sannatir bhāryā vālakhilyān asūyata /
ViPur, 5, 1, 83.1 tvaṃ bhūtiḥ saṃnatiḥ kīrtiḥ kṣāntir dyauḥ pṛthivī dhṛtiḥ /
ViPur, 5, 2, 10.1 jyotsnā vāsaragarbhā tvaṃ jñānagarbhāsi sannatiḥ /
ViPur, 5, 4, 8.2 na sarve sannatiṃ yātā jarāsaṃdhamṛte gurum //
Garuḍapurāṇa
GarPur, 1, 5, 29.1 sannatiścānasūyā ca ūrjā svāhā svadhā tathā /