Occurrences

Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Amarakośa

Atharvaveda (Paippalāda)
AVP, 1, 64, 4.1 ni tvā kṛṇve saṃnahane ni kurīre ny opaśe /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 20.0 saṃnahyati indrāṇyai saṃnahanam iti //
BaudhŚS, 1, 13, 11.0 athaitāni barhiḥsaṃnahanāny āyātayati dakṣiṇāyai śroṇer ottarād aṃsāt //
BaudhŚS, 1, 15, 9.0 athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 15, 20.0 utkara idhmasaṃnahanāni sphya upasaṃgṛhya pṛṣṭham āgnīdhro 'nūpaśliṣyati //
BaudhŚS, 1, 19, 3.0 athaiṣa āgnīdhro 'sphyair evedhmasaṃnahanaiḥ paridhīn saṃmārṣṭi sakṛn madhyaṃ sakṛd dakṣiṇārdhyaṃ sakṛd uttarārdhyam //
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 11.0 athainat saṃnahyatīndrāṇyai saṃnahanam iti //
Kauśikasūtra
KauśS, 11, 8, 26.0 ato yajñopavītī pitryupavītī barhir gṛhītvā vicṛtya saṃnahanaṃ dakṣiṇāparam aṣṭamadeśam abhyavāsyet //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 40.1 tūṣṇīṃ hastau vimucya vi te muñcāmīti saṃnahanam //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
Mānavagṛhyasūtra
MānGS, 1, 11, 5.1 darbharajjvendrāṇyāḥ saṃnahanam ityantau samāyamya pumāṃsaṃ granthiṃ badhnāti //
Taittirīyasaṃhitā
TS, 1, 1, 2, 2.4 adityai rāsnāsīndrāṇyai saṃnahanam /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 12.0 indrāṇyai saṃnahanam iti sarvān saṃnahya pūṣā ta iti pradakṣiṇaṃ grathnāti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 49.1 o śrāvayety adhvaryur astu śrauṣaḍ ity āgnīdhraḥ pratyāśrāvayaty uttaratas tiṣṭhan sphyaṃ cedhmasaṃnahanāni codyamya //
VārŚS, 1, 1, 3, 18.1 saṃ me saṃnatayaḥ saṃnamantām idhmasaṃnahane huta iti saṃmārgān āhitān //
VārŚS, 1, 2, 1, 24.1 alubhitā yonir iti prastaram ādhāyendrāṇyāḥ saṃnahanam ity antāv abhisamāyacchati //
VārŚS, 1, 3, 4, 5.1 sphyena saṃmārṣṭīdhmasaṃnahanaiś ca paridhīn /
VārŚS, 1, 3, 4, 5.2 ṛte sphyād agnim idhmasaṃnahanaiḥ saṃmārṣṭy ājiṃ tvāgne sariṣyantaṃ saniṃ saniṣyantaṃ vājaṃ jeṣyantaṃ devebhyo havyaṃ vakṣyantaṃ vājinaṃ tvā vājajityāyai saṃmārjmi /
VārŚS, 1, 3, 5, 16.1 idhmasaṃnahanaiḥ saṃmārṣṭi ājiṃ tvāgne sasṛvāṃsaṃ saniṃ sasanivāṃsaṃ vājaṃ jigivāṃsaṃ devebhyo havyam ūhivāṃsaṃ vājinaṃ tvā vājajitaṃ saṃmārjmy agne vājam ajaiṣīr iti //
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 3.0 idhmābarhiṣoś ca saṃnahanam //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 6.1 atha saṃnahanaṃ visraṃsayati /
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 1, 5, 1, 2.1 sa idhmasaṃnahanānyevābhipadyāśrāvayati /
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
Mahābhārata
MBh, 2, 49, 7.1 dākṣiṇātyaḥ saṃnahanaṃ sraguṣṇīṣe ca māgadhaḥ /
MBh, 4, 38, 16.1 tathā saṃnahanānyeṣāṃ parimucya samantataḥ /
MBh, 7, 72, 25.1 atiṣṭhad yugamadhye sa yugasaṃnahaneṣu ca /
MBh, 7, 164, 139.1 so 'tiṣṭhad yugamadhye vai yugasaṃnahaneṣu ca /
Amarakośa
AKośa, 2, 560.2 sarvābhisāraḥ sarvaughaḥ sarvasaṃnahanārthakaḥ //