Occurrences

Aitareyabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 14, 8.0 sa ha saṃnāham prāpa taṃ hovāca saṃnāhaṃ nu prāpad yajasva māneneti sa tathety uktvā putram āmantrayāmāsa tatāyaṃ vai mahyaṃ tvām adadāddhanta tvayāham imaṃ yajā iti //
AB, 7, 14, 8.0 sa ha saṃnāham prāpa taṃ hovāca saṃnāhaṃ nu prāpad yajasva māneneti sa tathety uktvā putram āmantrayāmāsa tatāyaṃ vai mahyaṃ tvām adadāddhanta tvayāham imaṃ yajā iti //
Arthaśāstra
ArthaŚ, 2, 18, 18.1 hastirathavājināṃ yogyabhāṇḍam ālaṃkārikaṃ saṃnāhakalpanāś copakaraṇāni //
Aṣṭasāhasrikā
ASāh, 1, 22.6 imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyāni /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 26.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat mahāsattvo mahāsattva iti yadidaṃ bhagavannucyate mahāsaṃnāhasaṃnaddhaḥ sa sattvaḥ /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.12 sacedbodhisattvo mahāsattva imaṃ nirdeśamevaṃ nirdiśyamānaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsamāpadyate iyatā ayaṃ subhūte bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho veditavyaḥ //
ASāh, 1, 28.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi tathā asaṃnāhasaṃnaddho batāyaṃ bhagavan bodhisattvo mahāsattvo veditavyaḥ /
ASāh, 1, 28.3 asaṃnāhasaṃnaddho batāyaṃ bodhisattvo mahāsattvo veditavyaḥ /
ASāh, 1, 28.5 te 'pi sattvā akṛtā avikṛtā anabhisaṃskṛtāḥ yeṣāṃ sattvānāmarthāya ayaṃ saṃnāhasaṃnaddhaḥ //
ASāh, 1, 30.14 ayaṃ sa bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya mahāsaṃnāho 'saṃnāhaḥ /
ASāh, 1, 30.14 ayaṃ sa bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya mahāsaṃnāho 'saṃnāhaḥ /
ASāh, 1, 30.14 ayaṃ sa bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya mahāsaṃnāho 'saṃnāhaḥ /
ASāh, 1, 31.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat evaṃ bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddhaḥ san mahāyānasamprasthito mahāyānasamārūḍho bhavati /
ASāh, 2, 4.3 tena hi kauśika bodhisattvena mahāsattvena mahāsaṃnāhasaṃnaddhena bhavitavyam /
ASāh, 8, 15.4 namaskartavyāste bhagavan bodhisattvā mahāsattvāḥ yairayaṃ saṃnāhaḥ saṃnaddhaḥ /
ASāh, 8, 15.5 tatkasya hetoḥ ākāśena sārdhaṃ sa bhagavan saṃnaddhukāmo yaḥ sattvānāṃ kṛtaśaḥ saṃnāhaṃ badhnāti /
ASāh, 8, 15.6 mahāsaṃnāhasaṃnaddho bhagavan bodhisattvo mahāsattvaḥ /
ASāh, 8, 15.7 śūro bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṃ sattvānāṃ dharmadhātusamānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnaddhukāmo 'nuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmaḥ /
ASāh, 8, 15.10 mahāvīryapāramitāsaṃnāhaprāptaḥ sa bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṃ dharmadhātusamānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyate //
ASāh, 8, 15.10 mahāvīryapāramitāsaṃnāhaprāptaḥ sa bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṃ dharmadhātusamānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyate //
ASāh, 11, 1.63 tatkasya hetoḥ mahāyānasamprasthitā hi subhūte bodhisattvā mahāsattvā mahāsaṃnāhasaṃnaddhā bhavanti /
Lalitavistara
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 128, 4.12 tatastu kṛtasaṃnāhā yajñasenasahodarāḥ /
MBh, 1, 213, 12.24 tatastu kṛtasaṃnāhā vṛṣṇivīrāḥ samāhitāḥ /
MBh, 1, 213, 42.8 suvarṇakṛtasaṃnāhān ghaṇṭānādavināditān /
MBh, 2, 68, 7.1 citrān saṃnāhān avamuñcantu caiṣāṃ vāsāṃsi divyāni ca bhānumanti /
MBh, 3, 17, 6.2 vicitradhvajasaṃnāhaṃ vicitrarathakārmukam //
MBh, 3, 216, 4.2 vicitradhvajasaṃnāhaṃ nānāvāhanakārmukam /
MBh, 3, 216, 13.2 yuvā kāñcanasaṃnāhaḥ śaktidhṛg divyakuṇḍalaḥ /
MBh, 3, 237, 15.1 te sametya tathānyonyaṃ saṃnāhān vipramucya ca /
MBh, 4, 30, 16.2 pṛthak kāñcanasaṃnāhān ratheṣvaśvān ayojayan //
MBh, 4, 39, 13.1 śvetāḥ kāñcanasaṃnāhā rathe yujyanti me hayāḥ /
MBh, 4, 40, 20.1 yo 'yaṃ kāñcanasaṃnāhaḥ pārṣṇiṃ vahati śobhanaḥ /
MBh, 5, 149, 82.1 gajāḥ kaṅkaṭasaṃnāhā lohavarmottaracchadāḥ /
MBh, 6, 50, 101.2 hayān kāñcanasaṃnāhān bhīmasya nyahanaccharaiḥ //
MBh, 6, 55, 29.2 gajakaṅkaṭasaṃnāhaṃ vajreṇevācalottamam //
MBh, 6, 72, 4.1 āttasaṃnāhaśastraṃ ca bahuśastraparigraham /
MBh, 6, 80, 38.2 rathino hemasaṃnāhāḥ saubhadram abhidudruvuḥ //
MBh, 6, 84, 15.1 pāṇḍavaṃ citrasaṃnāhā vicitrakavacadhvajāḥ /
MBh, 6, 116, 5.1 upāramya ca yuddhebhyaḥ saṃnāhān vipramucya ca /
MBh, 7, 49, 1.3 vimuktarathasaṃnāhāḥ sarve nikṣiptakārmukāḥ //
MBh, 7, 89, 4.1 āttasaṃnāhasampannaṃ bahuśastraparicchadam /
MBh, 7, 110, 29.2 pāṇḍavaṃ citrasaṃnāhāstaṃ pratīpam upādravan //
MBh, 7, 122, 80.1 citrakāñcanasaṃnāhair vājimukhyair viśāṃ pate /
MBh, 7, 122, 83.2 citrakāñcanasaṃnāhaiḥ sadaśvair vegavattaraiḥ //
MBh, 8, 14, 10.3 vidhvastasarvasaṃnāhān bāṇaiś cakre 'rjunas tvaran //
MBh, 8, 31, 20.2 citrāśvaiś citrasaṃnāhaiḥ sodaryair abhirakṣitaḥ //
MBh, 8, 58, 9.1 suvarṇavarmasaṃnāhair yodhaiḥ kanakabhūṣaṇaiḥ /
MBh, 9, 22, 54.1 rudhirokṣitasaṃnāhair āttaśastrair udāyudhaiḥ /
MBh, 10, 8, 74.1 apetaśastrasaṃnāhān saṃrabdhān pāṇḍusṛñjayān /
MBh, 12, 101, 7.1 śitapītāni śastrāṇi saṃnāhāḥ pītalohitāḥ /
Rāmāyaṇa
Rām, Su, 56, 130.1 rākṣasāḥ siddhasaṃnāhāstataste caṇḍavikramāḥ /
Rām, Yu, 24, 20.1 saṃnāhajananī hyeṣā bhairavā bhīru bherikā /
Rām, Yu, 34, 5.1 kālāḥ kāñcanasaṃnāhāstasmiṃstamasi rākṣasāḥ /
Rām, Yu, 62, 31.2 saṃnāho rākṣasendrāṇāṃ tumulaḥ samapadyata //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 18.2 samantrāgadasaṃnāhaḥ saṃcacāra śanaiḥ śanaiḥ //
BKŚS, 5, 64.2 svaṃ vimucya mudā mahyaṃ saṃnāhaṃ dattavān iti //
BKŚS, 5, 65.1 bhartuḥ saṃnāhasadṛśaḥ śūro 'dhyavasitaḥ sutaḥ /
BKŚS, 6, 10.2 saṃnāhachadmanā tasmai yatas taṃ maruto daduḥ //
BKŚS, 18, 311.2 saphaladrumasaṃnāhaiḥ kareṇukalabhāv iva //
Daśakumāracarita
DKCar, 2, 4, 5.0 asti cenmamāpi ko 'pi sāhāyyadānāvakāśas tam enam abhyupetyetyapṛccham bhadra saṃnāho 'yaṃ sāhasamavagamayati //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
Kirātārjunīya
Kir, 16, 12.1 niṣādisaṃnāhamaṇiprabhaughe parīyamāṇe kariśīkareṇa /
Bhāratamañjarī
BhāMañj, 5, 88.2 diśanbhuvanasaṃnāhaṃ gajagaṇḍālikhaṇḍalaiḥ //
BhāMañj, 6, 373.1 ratnakāñcanasaṃnāhaiḥ sa pātālaturaṅgamaiḥ /
BhāMañj, 7, 151.2 kāntaḥ kanakasaṃnāho baddhakhaḍgo vibhūṣitaḥ //
BhāMañj, 7, 325.1 te hayā hemasaṃnāhā gāhamānā ivāmbaram /
BhāMañj, 7, 787.1 atha kāñcanasaṃnāhairiva sarve samāvṛtāḥ /
BhāMañj, 8, 48.2 taptakāñcanasaṃnāhe karṇasya rucire rathe //
Kathāsaritsāgara
KSS, 3, 5, 67.1 celuś ca hemasaṃnāhasaṃbhṛtārkaprabhā hayāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 170, 9.2 rājā saṃnāhabaddho 'bhūdganaṃ grasate kila //