Occurrences

Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Vaiśeṣikasūtra
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāmasūtra
Nyāyabhāṣya
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Āyurvedadīpikā
Tarkasaṃgraha

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 20.0 śūdrasaṃnikarṣe //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 109.0 paraḥ saṃnikarṣaḥ saṃhitā //
Buddhacarita
BCar, 1, 51.1 sa pārthivāntaḥpurasaṃnikarṣaṃ kumārajanmāgataharṣavegaḥ /
BCar, 7, 39.2 tapāṃsi tānyeva tapodhanānāṃ yatsaṃnikarṣādbahulībhavanti //
BCar, 8, 19.1 janāśca harṣātiśayena vañcitā janādhipāntaḥpurasaṃnikarṣagāḥ /
BCar, 9, 11.2 virejatustasya ca saṃnikarṣe punarvasū yogagatāvivendoḥ //
BCar, 10, 6.2 dharmasya sākṣādiva saṃnikarṣe na kaścidanyāyamatirbabhūva //
Carakasaṃhitā
Ca, Sū., 8, 12.1 pañcendriyabuddhayaḥ cakṣurbuddhyādikāḥ tāḥ punar indriyendriyārthasattvātmasannikarṣajāḥ kṣaṇikā niścayātmikāśca ityetat pañcapañcakam //
Ca, Sū., 11, 20.1 ātmendriyamano'rthānāṃ sannikarṣāt pravartate /
Ca, Vim., 1, 22.4 te guṇās toyāgnisaṃnikarṣaśaucamanthanadeśakālavāsanabhāvanādibhiḥ kālaprakarṣabhājanādibhiś cādhīyante /
Ca, Śār., 1, 18.2 sati hy ātmendriyārthānāṃ sannikarṣe na vartate //
Ca, Śār., 1, 33.2 ātmendriyamano'rthānāmekaikā sannikarṣajā //
Ca, Śār., 1, 138.1 ātmendriyamano'rthānāṃ sannikarṣātpravartate /
Mahābhārata
MBh, 1, 17, 16.1 parighaiścāyasaiḥ pītaiḥ saṃnikarṣe ca muṣṭibhiḥ /
MBh, 3, 39, 16.1 atītya vanadurgāṇi saṃnikarṣe mahāgireḥ /
MBh, 3, 40, 7.1 sa saṃnikarṣam āgamya pārthasyākliṣṭakarmaṇaḥ /
MBh, 3, 173, 3.1 veśmāni tānyapratimāni paśyan krīḍāśca nānādrumasaṃnikarṣāḥ /
MBh, 3, 263, 40.2 ṛśyamūkasya śailasya saṃnikarṣe taṭākinī //
MBh, 11, 15, 5.1 tam evaṃvādinaṃ bhītaṃ saṃnikarṣagataṃ tadā /
MBh, 12, 51, 17.2 ataḥ sma sarve tvayi saṃnikarṣaṃ samāgatā dharmavivecanāya //
MBh, 12, 116, 11.1 kīdṛśāḥ saṃnikarṣasthā bhṛtyāḥ syur vā guṇānvitāḥ /
MBh, 12, 116, 18.1 yasya nārto janapadaḥ saṃnikarṣagataḥ sadā /
MBh, 12, 136, 169.1 balavatsaṃnikarṣo hi na kadācit praśasyate /
MBh, 12, 162, 36.2 gautamaḥ saṃnikarṣeṇa dasyubhiḥ samatām iyāt //
MBh, 12, 282, 4.1 yathodayagirau dravyaṃ saṃnikarṣeṇa dīpyate /
MBh, 12, 282, 4.2 tathā satsaṃnikarṣeṇa hīnavarṇo 'pi dīpyate //
MBh, 13, 14, 42.2 prabhāvād dīptatapasaḥ saṃnikarṣaguṇānvitāḥ //
MBh, 13, 16, 2.2 yogapriyatvaṃ tava saṃnikarṣaṃ vṛṇe sutānāṃ ca śataṃ śatāni //
MBh, 13, 38, 15.1 striyaṃ hi yaḥ prārthayate saṃnikarṣaṃ ca gacchati /
MBh, 13, 118, 11.2 vahatāṃ sumahābhāraṃ saṃnikarṣe svanaṃ prabho /
MBh, 15, 24, 20.1 gāndhāryāḥ saṃnikarṣe tu niṣasāda kuśeṣvatha /
Nyāyasūtra
NyāSū, 1, 1, 4.0 indriyārthasannikarṣotpannaṃ jñānam avyapadeśyam avyabhicāri vyavasāyātmakaṃ pratyakṣam //
NyāSū, 2, 1, 9.0 pūrvaṃ hi pramāṇasiddhau na indriyārthasannikarṣāt pratyakṣotpattiḥ //
NyāSū, 2, 1, 22.0 nātmamanasoḥ sannikarṣābhāve pratyakṣotpattiḥ //
NyāSū, 2, 1, 26.0 pratyakṣanimittatvācca indriyārthayoḥ saṃnikarṣasya svaśabdena vacanam //
NyāSū, 2, 1, 27.0 suptavyāsaktamanasāṃ ca indriyārthayoḥ sannikarṣanimittatvāt //
NyāSū, 3, 1, 34.0 raśmyarthasannikarṣaviśeṣāt tadgrahaṇam //
NyāSū, 3, 1, 47.0 apratīghātāt sannikarṣopapattiḥ //
NyāSū, 3, 2, 21.0 indriyair manasaḥ sannikarṣābhāvāt tadanutpattiḥ //
NyāSū, 3, 2, 25.0 jñānasamavetātmapradeśasannikarṣāt manasaḥ smṛtyutpatteḥ na yugapat utpattiḥ //
Rāmāyaṇa
Rām, Ay, 8, 19.2 saṃnikarṣāc ca sauhārdaṃ jāyate sthāvareṣv api //
Rām, Ār, 23, 8.1 saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam /
Rām, Yu, 20, 12.1 apadhvaṃsata gacchadhvaṃ saṃnikarṣād ito mama /
Rām, Yu, 50, 6.2 tūrṇam utthāya saṃhṛṣṭaḥ saṃnikarṣam upānayat //
Rām, Yu, 70, 7.1 sa tena harisainyena saṃnikarṣaṃ mahāyaśāḥ /
Rām, Yu, 102, 18.2 vaidehī saṃnikarṣaṃ me śīghraṃ samupagacchatu //
Rām, Yu, 102, 30.2 rāmasyopānayat sītāṃ saṃnikarṣaṃ vinītavat //
Vaiśeṣikasūtra
VaiśSū, 2, 1, 15.0 vāyuriti sati sannikarṣe pratyakṣābhāvād dṛṣṭaṃ liṅgaṃ na vidyate //
VaiśSū, 2, 2, 1.0 puṣpavastrayoḥ sati saṃnikarṣe gandhāntarāprādurbhāvo vastre gandhābhāvaliṅgam //
VaiśSū, 3, 1, 13.1 ātmendriyamano'rthasaṃnikarṣād yanniṣpadyate tadanyat //
VaiśSū, 3, 2, 1.0 ātmendriyārthasaṃnikarṣe jñānasyābhāvo bhāvaśca manaso liṅgam //
VaiśSū, 3, 2, 6.0 yajñadatta iti sati sannikarṣe pratyakṣābhāvād dṛṣṭaṃ liṅgaṃ na vidyate //
VaiśSū, 5, 2, 16.1 ātmendriyamano'rthasaṃnikarṣāt sukhaduḥkhe tadanārambhaḥ //
VaiśSū, 9, 15.1 ātmendriyamano'rthasannikarṣācca //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 126.2 saṃnikarṣād apakramya saṃbhrānta idam abravīt //
Kumārasaṃbhava
KumSaṃ, 3, 74.2 strīsaṃnikarṣaṃ parihartum icchann antardadhe bhūtapatiḥ sabhūtaḥ //
KumSaṃ, 7, 59.2 tathaiva vātāyanasaṃnikarṣaṃ yayau śalākām aparā vahantī //
Kāmasūtra
KāSū, 5, 2, 5.2 svābhāvikam ātmano bhavanasaṃnikarṣe prāyatnikaṃ mitrajñātimahāmātravaidyabhavanasaṃnikarṣe vivāhayajñotsavavyasanodyānagamanādiṣu //
KāSū, 5, 2, 5.2 svābhāvikam ātmano bhavanasaṃnikarṣe prāyatnikaṃ mitrajñātimahāmātravaidyabhavanasaṃnikarṣe vivāhayajñotsavavyasanodyānagamanādiṣu //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 29, 1.1 āśugati manaḥ tasya bahiḥśarīrātmapradeśena jñānasaṃskṛtena sannikarṣaḥ pratyāgatasya ca prayatnotpādanam ubhayaṃ yujyata iti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 27.0 tadyathā śrūyate lavaṇasāgarasaṃnikarṣe kālayavanadvīpe kimpākā nāma viṣavṛkṣāḥ //
Suśrutasaṃhitā
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.6 vṛttiśca saṃnikarṣaḥ arthasaṃnikṛṣṭam indriyam ityarthaḥ /
STKau zu SāṃKār, 5.2, 2.6 pratigrahaṇena cendriyārthasaṃnikarṣasūcanād anumānasmṛtyādayaḥ parākṛtā bhavanti /
Tantrākhyāyikā
TAkhy, 1, 17.1 sa tu tasyāḥ sārāsāratāṃ jñātuṃ saṃnikarṣam upaśliṣṭaḥ //
TAkhy, 2, 383.2 yathodayagirer dravyaṃ sannikarṣeṇa dīpyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 3, 1, 13.1, 1.0 catuṣṭayasannikarṣād yadutpadyate jñānākhyaṃ kāryaṃ tad anyaddhetvantaram ātmajñāpakamastīti //
VaiSūVṛ zu VaiśSū, 3, 2, 1, 1.0 ātmendriyārthānāṃ sannikarṣe yadabhāvājjñānaṃ na bhavati yadbhāve ca bhavati tanmanaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 1.0 yathā cākṣuṣārthasannikarṣe sati yajñadatto 'yam iti pratyakṣaṃ bhavati na tathā prāṇādisukhādisambaddho 'yamātmeti jñānaṃ jāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 16.1, 1.0 yato hetorātmendriyamano'rthasannikarṣo jñānakāraṇatvena sukhaduḥkhe janayatyatastadanārambhaḥ tasya sannikarṣasyānārambho'nutpattirucyata iti /
VaiSūVṛ zu VaiśSū, 5, 2, 16.1, 1.0 yato hetorātmendriyamano'rthasannikarṣo jñānakāraṇatvena sukhaduḥkhe janayatyatastadanārambhaḥ tasya sannikarṣasyānārambho'nutpattirucyata iti /
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 1.0 yadā hi ātmani mano'vasthitaṃ nendriyeṣu tadā catuṣṭayasannikarṣasyānārambhāt tatkāryayoḥ sukhaduḥkhayor abhāvarūpo vidyamānaśarīrasyātmano vāyunigrahāpekṣa ātmano manasā saṃyogo yogaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 1, 1.0 ṣaṇṇāṃ padārthānāṃ madhyād dravyeṣveva jñānaṃ vyākhyātaṃ yathotpadyate sannikarṣāt na tu guṇādiṣu //
VaiSūVṛ zu VaiśSū, 8, 1, 3, 1.0 yata indriyasannikarṣeṇa jñānaniṣpattiruktā guṇādīnāṃ cendriyeṇa sannikarṣo nāstītyatastvidānīṃ jñānamucyate teṣām asaṃnikarṣe vijñānaṃ yataḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 3, 1.0 yata indriyasannikarṣeṇa jñānaniṣpattiruktā guṇādīnāṃ cendriyeṇa sannikarṣo nāstītyatastvidānīṃ jñānamucyate teṣām asaṃnikarṣe vijñānaṃ yataḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 4, 1.0 guṇakarmaṇāṃ yato dravyaṃ samavāyikāraṇaṃ tatasteṣu sākṣādindriyeṇāsaṃnikṛṣṭeṣu vijñānaniṣpatteḥ kāraṇasya sannikarṣasya tadeva dravyaṃ kāraṇaṃ na guṇakarmāṇi tasmād guṇakarmasu saṃyuktasamavāyājjñānam caśabdo hetau //
VaiSūVṛ zu VaiśSū, 8, 1, 5, 1.0 sāmānye sattādau viśeṣeṣu cāntyeṣu taddarśināṃ dravyasannikarṣādeva jñānamutpadyate na sāmānyaviśeṣebhyaḥ teṣu tadabhāvāt /
VaiSūVṛ zu VaiśSū, 8, 1, 6, 1.0 dravyaguṇakarmasu dravyendriyasannikarṣāt sāmānyācca sādeḥ sāmānyaviśeṣācca dravyatvādeḥ sat iti dravyam ityādi ca jñānamutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 1.0 cakṣuḥsannikarṣād yajjñānaṃ dravye sāmānyaviśeṣāpekṣaṃ viṣāṇī iti guṇāpekṣaṃ śuklaḥ iti karmāpekṣaṃ gacchati ityutpadyata iti //
VaiSūVṛ zu VaiśSū, 9, 15.1, 1.0 sūkṣmavyavahitaviprakṛṣṭeṣvartheṣu teṣāṃ catuṣṭayasaṃnikarṣādapi pratyakṣaṃ jāyate //
VaiSūVṛ zu VaiśSū, 9, 16.1, 2.0 yathā ca catuṣṭayasannikarṣāt sūkṣmādiṣv asmatpratyakṣeṣu ca jñānaṃ tathaiva tatsamaveteṣu guṇakarmasu jñānamutpadyate saṃyuktasamavāyāt //
Viṣṇupurāṇa
ViPur, 3, 12, 13.2 duṣṭastrīsaṃnikarṣaṃ ca varjayenniśi sarvadā //
ViPur, 3, 12, 21.2 sadvṛttasaṃnikarṣo hi kṣaṇārdham api śasyate //
Viṣṇusmṛti
ViSmṛ, 21, 18.1 karṣūtrayasaṃnikarṣe 'pyevam eva //
ViSmṛ, 59, 4.1 candrārkasaṃnikarṣaviprakarṣayor darśapūrṇamāsābhyāṃ yajeta //
Yājñavalkyasmṛti
YāSmṛ, 3, 160.2 karmaṇāṃ saṃnikarṣācca satāṃ yogaḥ pravartate //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 11.2 vidhamantaṃ sannikarṣe paryaikṣata ka ityasau //
BhāgPur, 2, 2, 30.1 sa bhūtasūkṣmendriyasannikarṣaṃ manomayaṃ devamayaṃ vikāryam /
Bhāratamañjarī
BhāMañj, 8, 86.2 mayā svayaṃ saṃnikarṣe dvijihvaḥ kuṭilo vṛtaḥ //
Hitopadeśa
Hitop, 0, 45.2 yathodayagirer dravyaṃ saṃnikarṣeṇa dīpyate /
Kathāsaritsāgara
KSS, 2, 2, 93.2 tatheti sa yayau tasyāḥ saṃnikarṣaṃ suhṛtsakhaḥ //
KSS, 3, 4, 350.2 udayādreratha prāpatsaṃnikarṣamayatnataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 5.0 tatrādhyātmaśabdenāntaḥkaraṇatayā saṃnikarṣeṇātmānam adhikṛtya yadvartate tanmana ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 8.0 bhoktṛgatarāgānabhyupagame bahiṣṭhavarāṅganādibhogyaviśeṣarūparāgopagame ca sati sarāgavītarāgasaṃnikarṣasthasragādau bhogyaviṣaye sarveṣāṃ sarāgatā prāpnoti nahi kaścidatra vītarāgo bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 3.0 sarvadaiveti pāṭhe indriyārthasaṃnikarṣe satyapi kadācidevendriyāṇi arthagrahe pravartante na sarvadā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 5.0 anyathāhi ātodye tantrīvaṃśamurajādivādye prāptamapi āsyanāsārandhrasaṃnikarṣastham api śabdaṃ tadāstharandhraṃ ghrāṇacchidraṃ vā kiṃ kenāpi dasyunā durācāreṇa śaptatvāt śabdaṃ na gṛhṇātīti kākvā vyākhyeyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.4, 2.0 tacca prākṛtaguṇopamardenaiva kriyate yathā toyāgnisaṃnikarṣaśaucais taṇḍulasthaṃ gauravam upahatya lāghavam anne kriyate //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 37.2 indriyārthasannikarṣajanyaṃ jñānaṃ pratyakṣam /
Tarkasaṃgraha, 1, 38.1 pratyakṣajñānahetur indriyārthasannikarṣaḥ ṣaḍvidhaḥ /
Tarkasaṃgraha, 1, 38.3 cakṣuṣā ghaṭapratyakṣajanane saṃyogaḥ sannikarṣaḥ /
Tarkasaṃgraha, 1, 38.4 ghaṭarūpapratyakṣajanane saṃyuktasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpasya samavāyāt /
Tarkasaṃgraha, 1, 38.5 rūpatvasāmānyapratyakṣe saṃyuktasamavetasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpaṃ samavetaṃ tatra rūpatvasya samavāyāt /
Tarkasaṃgraha, 1, 38.7 śabdatvasākṣātkāre samavetasamavāyaḥ sannikarṣaḥ śrotrasamavete śabde śabdatvasya samavāyāt /
Tarkasaṃgraha, 1, 38.8 abhāvapratyakṣe viśeṣaṇaviśeṣyabhāvaḥ sannikarṣo ghaṭābhāvavad bhṛtalam ity atra cakṣuḥsaṃyukte bhūtale ghaṭābhāvasya viśeṣaṇatvāt /
Tarkasaṃgraha, 1, 38.9 evaṃ sannikarṣaṣaṭkajanyaṃ jñānaṃ pratyakṣam /