Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 12, 8, 6.2 śvevaikaṃ kapir ivaikaṃ kumāraḥ sarvakeśakaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 9, 4.2 śunāṃ kapir iva dūṣaṇo bandhurā kābavasya ca //
AVŚ, 4, 37, 11.1 śvevaikaḥ kapir ivaikaḥ kumāraḥ sarvakeśakaḥ /
AVŚ, 6, 49, 1.2 kapir babhasti tejanaṃ svaṃ jarāyu gaur iva //
Ṛgveda
ṚV, 10, 86, 5.1 priyā taṣṭāni me kapir vyaktā vy adūduṣat /
Arthaśāstra
ArthaŚ, 14, 3, 73.2 kapiroma manuṣyāsthi baddhvā mṛtakavāsasā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 107.0 kapibodhād āṅgirase //
Aṣṭādhyāyī, 5, 1, 127.0 kapijñātyor ḍhak //
Carakasaṃhitā
Ca, Indr., 5, 37.2 dāruṇāmaṭavīṃ svapne kapiyuktena yāti vā //
Mahābhārata
MBh, 1, 55, 37.2 iṣudhī cākṣayair bāṇai rathaṃ ca kapilakṣaṇam //
MBh, 1, 216, 3.2 tat prayacchobhayaṃ śīghraṃ rathaṃ ca kapilakṣaṇam /
MBh, 1, 216, 8.1 rathaṃ ca divyāśvayujaṃ kapipravaraketanam /
MBh, 3, 146, 72.2 siṃhanādaṃ samakarod bodhayiṣyan kapiṃ tadā //
MBh, 3, 147, 17.2 na cāśakaccālayituṃ bhīmaḥ pucchaṃ mahākapeḥ //
MBh, 3, 147, 20.2 kapeḥ pārśvagato bhīmas tasthau vrīḍād adhomukhaḥ //
MBh, 3, 147, 21.2 prasīda kapiśārdūla duruktaṃ kṣamyatāṃ mama //
MBh, 3, 148, 1.4 uvāca ślakṣṇayā vācā hanūmantaṃ kapīśvaram //
MBh, 3, 149, 5.3 dīrghalāṅgūlam āvidhya diśo vyāpya sthitaḥ kapiḥ //
MBh, 3, 154, 49.2 vālisugrīvayor bhrātroḥ pureva kapisiṃhayoḥ //
MBh, 3, 264, 20.2 patim ityabravīt prājñā śṛṇu sarvaṃ kapīśvara //
MBh, 3, 264, 25.1 tasyāstad ākṣipya vaco hitam uktaṃ kapīśvaraḥ /
MBh, 3, 266, 5.1 gaccha lakṣmaṇa jānīhi kiṣkindhāyāṃ kapīśvaram /
MBh, 3, 267, 1.3 samājagmuḥ kapiśreṣṭhāḥ sugrīvavacanāt tadā //
MBh, 3, 267, 51.2 bhedayāmāsa kapibhir mahānti ca bahūni ca //
MBh, 3, 268, 31.2 pradudruvuste śataśaḥ kapibhiḥ samabhidrutāḥ //
MBh, 3, 270, 5.2 abhidudrāva dhūmrākṣo vegena mahatā kapīn //
MBh, 3, 270, 7.2 niryāya kapiśārdūlo hanūmān paryavasthitaḥ //
MBh, 3, 270, 10.2 dhūmrākṣaḥ kapisainyaṃ tad drāvayāmāsa pattribhiḥ //
MBh, 3, 270, 13.1 gadābhiḥ parighaiścaiva rākṣaso jaghnivān kapim /
MBh, 3, 270, 13.2 kapiśca jaghnivān rakṣaḥ saskandhaviṭapair drumaiḥ //
MBh, 3, 271, 1.3 apaśyat kapisainyaṃ tajjitakāśyagrataḥ sthitam //
MBh, 3, 271, 7.2 śālena jaghnivān mūrdhni balena kapikuñjaraḥ //
MBh, 3, 271, 8.2 bibheda śālaṃ sugrīvo na caivāvyathayat kapiḥ //
MBh, 3, 273, 3.2 sugrīvaḥ kapibhiḥ sārdhaṃ parivārya tataḥ sthitaḥ //
MBh, 3, 273, 4.2 hanūmannīlatāraiśca nalena ca kapīśvaraḥ //
MBh, 3, 275, 66.1 so 'bhiṣiktaḥ kapiśreṣṭhaṃ sugrīvaṃ sasuhṛjjanam /
MBh, 4, 41, 6.2 tataḥ prāyād udīcīṃ sa kapipravaraketanaḥ //
MBh, 4, 59, 7.2 jvalantaḥ kapim ājaghnur dhvajāgranilayāṃśca tān //
MBh, 6, 19, 28.2 abhibhūyārjunasyaiko dhvajastasthau mahākapiḥ //
MBh, 6, 22, 10.1 tam āsthitaḥ keśavasaṃgṛhītaṃ kapidhvajaṃ gāṇḍivabāṇahastaḥ /
MBh, 6, 56, 7.2 vyūhaṃ mahāmeghasamaṃ mahātmā dadarśa dūrāt kapirājaketuḥ //
MBh, 6, 56, 20.2 mahārathaiḥ saṃparivāryamāṇaṃ dadarśa bhīṣmaḥ kapirājaketum //
MBh, 6, 56, 27.1 tam uttamaṃ sarvadhanurdharāṇām asaktakarmā kapirājaketuḥ /
MBh, 7, 9, 14.2 iṣusaṃbādham ākāśaṃ kurvan kapivaradhvajaḥ /
MBh, 7, 26, 15.1 sa saṃnivṛttaḥ sahasā kapipravaraketanaḥ /
MBh, 7, 29, 19.2 ṛkṣāḥ sālāvṛkā gṛdhrāḥ kapayo 'tha sarīsṛpāḥ //
MBh, 7, 57, 2.1 taṃ tu śokena saṃtaptaṃ svapne kapivaradhvajam /
MBh, 7, 61, 4.1 kapirājadhvajaṃ saṃkhye vidhunvānaṃ mahad dhanuḥ /
MBh, 7, 64, 25.1 tataḥ kapir mahānādaṃ saha bhūtair dhvajālayaiḥ /
MBh, 7, 75, 33.2 ghoraṃ kapidhvajaṃ dṛṣṭvā viṣaṇṇā rathino 'bhavan //
MBh, 7, 80, 29.1 daśamastvarjunasyāsīd eka eva mahākapiḥ /
MBh, 8, 37, 9.1 kapes tu ninadaṃ śrutvā saṃtrastā tava vāhinī /
MBh, 8, 48, 13.1 tvaṣṭrā kṛtaṃ vāham akūjanākṣaṃ śubhaṃ samāsthāya kapidhvajaṃ tvam /
MBh, 8, 54, 26.1 kapir hy asau vīkṣyate sarvato vai dhvajāgram āruhya dhanaṃjayasya /
MBh, 8, 57, 58.2 caturbhir aśvāṃś caturaḥ kapiṃ tathā śaraiḥ sa nārācavarair avākirat //
MBh, 8, 59, 1.2 taṃ tu yāntaṃ mahāvegair aśvaiḥ kapivaradhvajam /
MBh, 8, 63, 66.1 kapiśreṣṭhas tu pārthasya vyāditāsyo bhayaṃkaraḥ /
MBh, 8, 63, 68.1 utpatya ca mahāvegaḥ kakṣyām abhyahanat kapiḥ /
MBh, 8, 63, 69.2 abhyadravat susaṃkruddhā nāgakakṣyā mahākapim //
MBh, 9, 61, 12.2 kapir antardadhe divyo dhvajo gāṇḍīvadhanvanaḥ //
MBh, 10, 12, 25.2 gāṇḍīvadhanvā śvetāśvaḥ kapipravaraketanaḥ //
MBh, 12, 330, 24.1 kapir varāhaḥ śreṣṭhaśca dharmaśca vṛṣa ucyate /
Manusmṛti
ManuS, 11, 155.1 viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ /
Rāmāyaṇa
Rām, Bā, 1, 53.1 tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ /
Rām, Bā, 1, 62.2 rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ //
Rām, Ār, 68, 17.1 saṃnidhāyāyudhaṃ kṣipram ṛṣyamūkālayaṃ kapim /
Rām, Ār, 68, 18.1 sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ /
Rām, Ki, 2, 3.2 kapeḥ paramabhītasya cittaṃ vyavasasāda ha //
Rām, Ki, 2, 12.2 saṃgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ //
Rām, Ki, 2, 27.1 ity evaṃ kapirājena saṃdiṣṭo mārutātmajaḥ /
Rām, Ki, 2, 28.1 tatheti sampūjya vacas tu tasya kapeḥ subhītasya durāsadasya /
Rām, Ki, 3, 25.1 tam abhyabhāṣa saumitre sugrīvasacivaṃ kapim /
Rām, Ki, 4, 23.1 kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ /
Rām, Ki, 4, 26.1 sa tu vipulayaśāḥ kapipravīraḥ pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ /
Rām, Ki, 5, 1.2 ācacakṣe tadā vīrau kapirājāya rāghavau //
Rām, Ki, 8, 36.1 ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ /
Rām, Ki, 9, 2.2 kapīnām īśvaro rājye kṛtaḥ paramasaṃmataḥ //
Rām, Ki, 16, 26.1 tatastena mahātejā vīryotsiktaḥ kapīśvaraḥ /
Rām, Ki, 19, 10.1 kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ /
Rām, Ki, 19, 10.1 kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ /
Rām, Ki, 19, 18.2 kapisiṃhe mahābhāge tasmin bhartari naśyati //
Rām, Ki, 23, 1.1 tataḥ samupajighrantī kapirājasya tanmukham /
Rām, Ki, 25, 38.1 nivedya rāmāya tadā mahātmane mahābhiṣekaṃ kapivāhinīpatiḥ /
Rām, Ki, 28, 25.2 kasyacit sajjate 'smākaṃ kapīśvara tavājñayā //
Rām, Ki, 30, 10.2 lakṣmaṇaḥ pratisaṃrabdho jagāma bhavanaṃ kapeḥ //
Rām, Ki, 30, 22.1 tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ /
Rām, Ki, 30, 22.2 na teṣāṃ kapivīrāṇāṃ śuśrāva vacanaṃ tadā //
Rām, Ki, 30, 26.1 kṛtsnāṃ hi kapibhir vyāptāṃ drumahastair mahābalaiḥ /
Rām, Ki, 32, 12.1 eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām /
Rām, Ki, 34, 3.2 naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ //
Rām, Ki, 34, 4.1 upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ /
Rām, Ki, 34, 5.1 rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam /
Rām, Ki, 34, 13.1 rumāṃ māṃ kapirājyaṃ ca dhanadhānyavasūni ca /
Rām, Ki, 34, 22.3 koṭyo 'nekās tu kākutstha kapīnāṃ dīptatejasām //
Rām, Ki, 35, 5.1 pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam /
Rām, Ki, 35, 14.2 arhastvaṃ kapirājyasya śriyaṃ bhoktum anuttamām //
Rām, Ki, 36, 13.2 prayāntu kapisiṃhānāṃ diśo mama mate sthitāḥ //
Rām, Ki, 36, 14.2 ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanād itaḥ //
Rām, Ki, 37, 25.1 pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam /
Rām, Ki, 38, 27.1 indrajānuḥ kapir vīro yūthapaḥ pratyadṛśyata /
Rām, Ki, 40, 2.2 pitāmahasutaṃ caiva jāmbavantaṃ mahākapim //
Rām, Ki, 40, 5.1 aṅgadapramukhān vīrān vīraḥ kapigaṇeśvaraḥ /
Rām, Ki, 40, 7.2 kapīśaḥ kapimukhyānāṃ sa teṣāṃ tān udāharat //
Rām, Ki, 40, 7.2 kapīśaḥ kapimukhyānāṃ sa teṣāṃ tān udāharat //
Rām, Ki, 41, 9.2 kapayo vihariṣyanti nārikelavaneṣu ca //
Rām, Ki, 41, 15.2 sarvam āśu vicetavyaṃ kapibhiḥ kāmarūpibhiḥ //
Rām, Ki, 41, 20.2 na hi tebhyo bhayaṃ kiṃcit kapitvam anuvartatām //
Rām, Ki, 43, 4.1 gatir vegaś ca tejaś ca lāghavaṃ ca mahākape /
Rām, Ki, 43, 15.1 sa tat prakarṣan hariṇāṃ balaṃ mahad babhūva vīraḥ pavanātmajaḥ kapiḥ /
Rām, Ki, 44, 7.2 kapisenāpatīn mukhyān mumoda sukhitaḥ sukham //
Rām, Ki, 46, 1.1 darśanārthaṃ tu vaidehyāḥ sarvataḥ kapiyūthapāḥ /
Rām, Ki, 46, 1.2 vyādiṣṭāḥ kapirājena yathoktaṃ jagmur añjasā //
Rām, Ki, 46, 6.2 kapirājena saṃgamya nirāśāḥ kapiyūthapāḥ //
Rām, Ki, 46, 6.2 kapirājena saṃgamya nirāśāḥ kapiyūthapāḥ //
Rām, Ki, 46, 8.1 uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ /
Rām, Ki, 47, 1.1 saha tārāṅgadābhyāṃ tu gatvā sa hanumān kapiḥ /
Rām, Ki, 47, 2.1 sa tu dūram upāgamya sarvais taiḥ kapisattamaiḥ /
Rām, Ki, 49, 1.1 saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ /
Rām, Ki, 52, 19.1 sa tu siṃharṣabhaskandhaḥ pīnāyatabhujaḥ kapiḥ /
Rām, Ki, 52, 20.1 śāsanāt kapirājasya vayaṃ sarve vinirgatāḥ /
Rām, Ki, 53, 8.2 dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā //
Rām, Ki, 53, 9.1 nityam asthiracittā hi kapayo haripuṃgava /
Rām, Ki, 53, 10.2 yathāyaṃ jāmbavān nīlaḥ suhotraś ca mahākapiḥ //
Rām, Ki, 56, 18.1 te vayaṃ kapirājasya sarve vacanakāriṇaḥ /
Rām, Ki, 58, 26.2 sahitāḥ kapirājena devair api durāsadāḥ //
Rām, Ki, 63, 7.2 romaharṣakaraṃ dṛṣṭvā viṣeduḥ kapikuñjarāḥ //
Rām, Ki, 64, 9.1 suṣeṇastu hariśreṣṭhaḥ proktavān kapisattamān /
Rām, Ki, 64, 12.2 yadarthaṃ kapirājaśca rāmaśca kṛtaniścayau //
Rām, Ki, 64, 18.2 anumānya mahāprājño jāmbavantaṃ mahākapim //
Rām, Ki, 64, 27.1 guruśca guruputraśca tvaṃ hi naḥ kapisattama /
Rām, Ki, 64, 28.1 uktavākyaṃ mahāprājñaṃ jāmbavantaṃ mahākapiḥ /
Rām, Ki, 65, 10.1 kapitve cārusarvāṅgī kadācit kāmarūpiṇī /
Rām, Ki, 65, 20.1 śatāni trīṇi gatvātha yojanānāṃ mahākape /
Rām, Ki, 65, 21.1 tāvad āpatatastūrṇam antarikṣaṃ mahākape /
Rām, Ki, 65, 36.1 tatastu vai jāmbavatābhicoditaḥ pratītavegaḥ pavanātmajaḥ kapiḥ /
Rām, Ki, 66, 28.1 tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ /
Rām, Ki, 66, 29.1 ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca /
Rām, Su, 1, 6.2 tiṣṭhan kapivarastatra hrade nāga ivābabhau //
Rām, Su, 1, 11.1 sa cacālācalāścāru muhūrtaṃ kapipīḍitaḥ /
Rām, Su, 1, 32.2 sasāda ca kapiḥ kaṭyāṃ caraṇau saṃcukoca ca //
Rām, Su, 1, 35.1 padbhyāṃ dṛḍham avasthānaṃ kṛtvā sa kapikuñjaraḥ /
Rām, Su, 1, 43.1 ūruvegoddhatā vṛkṣā muhūrtaṃ kapim anvayuḥ /
Rām, Su, 1, 45.1 supuṣpitāgrair bahubhiḥ pādapair anvitaḥ kapiḥ /
Rām, Su, 1, 47.1 sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ /
Rām, Su, 1, 49.2 drumāṇāṃ vividhaṃ puṣpaṃ kapivāyusamīritam //
Rām, Su, 1, 53.2 pipāsur iva cākāśaṃ dadṛśe sa mahākapiḥ //
Rām, Su, 1, 59.1 sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ /
Rām, Su, 1, 61.2 dṛśyate sānubandhā ca tathā sa kapikuñjaraḥ //
Rām, Su, 1, 62.1 patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ /
Rām, Su, 1, 63.2 sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ //
Rām, Su, 1, 64.1 yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ /
Rām, Su, 1, 65.2 abhighnaṃstu mahāvegaḥ pupluve sa mahākapiḥ //
Rām, Su, 1, 66.1 kapivātaśca balavānmeghavātaśca niḥsṛtaḥ /
Rām, Su, 1, 68.2 vyomni taṃ kapiśārdūlaṃ suparṇam iti menire //
Rām, Su, 1, 74.2 prekṣyākāśe kapivaraṃ sahasā vigataklamam //
Rām, Su, 1, 78.1 tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ /
Rām, Su, 1, 83.1 sa eṣa kapiśārdūlastvām uparyeti vīryavān /
Rām, Su, 1, 86.1 salilād ūrdhvam uttiṣṭha tiṣṭhatveṣa kapistvayi /
Rām, Su, 1, 95.1 sa tam ucchritam atyarthaṃ mahāvego mahākapiḥ /
Rām, Su, 1, 96.1 sa tadā pātitastena kapinā parvatottamaḥ /
Rām, Su, 1, 96.2 buddhvā tasya kaper vegaṃ jaharṣa ca nananda ca //
Rām, Su, 1, 97.2 prīto hṛṣṭamanā vākyam abravīt parvataḥ kapim /
Rām, Su, 1, 101.2 yojanānāṃ śataṃ cāpi kapir eṣa samāplutaḥ /
Rām, Su, 1, 103.1 asmākam api saṃbandhaḥ kapimukhyastvayāsti vai /
Rām, Su, 1, 104.2 teṣāṃ mukhyatamaṃ manye tvām ahaṃ kapikuñjara //
Rām, Su, 1, 106.2 putrastasyaiva vegena sadṛśaḥ kapikuñjara //
Rām, Su, 1, 113.2 tvayā me hyeṣa saṃbandhaḥ kapimukhya mahāguṇaḥ //
Rām, Su, 1, 114.2 prītiṃ prītamanāḥ kartuṃ tvam arhasi mahākape //
Rām, Su, 1, 115.1 śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama /
Rām, Su, 1, 116.1 evam uktaḥ kapiśreṣṭhastaṃ nagottamam abravīt /
Rām, Su, 1, 164.2 kapinā kṛṣyamāṇāni mahābhrāṇi cakāśire //
Rām, Su, 1, 170.1 tiryag ūrdhvam adhaścaiva vīkṣamāṇastataḥ kapiḥ /
Rām, Su, 1, 171.1 kapirājñā yad ākhyātaṃ sattvam adbhutadarśanam /
Rām, Su, 1, 172.1 sa tāṃ buddhvārthatattvena siṃhikāṃ matimān kapiḥ /
Rām, Su, 1, 173.1 tasya sā kāyam udvīkṣya vardhamānaṃ mahākapeḥ /
Rām, Su, 1, 174.2 kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ //
Rām, Su, 1, 175.1 sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ /
Rām, Su, 1, 181.2 jagāmākāśam āviśya pannagāśanavat kapiḥ //
Rām, Su, 1, 186.2 mayi kautūhalaṃ kuryur iti mene mahākapiḥ //
Rām, Su, 2, 3.2 aniśvasan kapistatra na glānim adhigacchati //
Rām, Su, 2, 13.2 udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ //
Rām, Su, 2, 18.2 dadarśa sa kapiḥ śrīmān puram ākāśagaṃ yathā //
Rām, Su, 2, 30.1 tataḥ sa cintayāmāsa muhūrtaṃ kapikuñjaraḥ /
Rām, Su, 2, 46.1 iti saṃcintya hanumān sūryasyāstamayaṃ kapiḥ /
Rām, Su, 2, 52.1 acintyām adbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ /
Rām, Su, 2, 55.2 dadarśa candraṃ sa kapipravīraḥ poplūyamānaṃ sarasīva haṃsam //
Rām, Su, 3, 2.1 niśi laṅkāṃ mahāsattvo viveśa kapikuñjaraḥ /
Rām, Su, 3, 12.2 kham ivotpatitāṃ laṅkāṃ jaharṣa hanumān kapiḥ //
Rām, Su, 3, 15.1 kumudāṅgadayor vāpi suṣeṇasya mahākapeḥ /
Rām, Su, 3, 17.2 lakṣmaṇasya ca vikrāntam abhavat prītimān kapiḥ //
Rām, Su, 3, 19.2 nagarīṃ rākṣasendrasya dadarśa sa mahākapiḥ //
Rām, Su, 3, 23.1 tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ /
Rām, Su, 3, 32.2 kṣepaṇīpāśahastāṃśca dadarśa sa mahākapiḥ //
Rām, Su, 3, 34.1 śatasāhasram avyagram ārakṣaṃ madhyamaṃ kapiḥ /
Rām, Su, 3, 34.2 prākārāvṛtam atyantaṃ dadarśa sa mahākapiḥ //
Rām, Su, 3, 37.2 rākṣasādhipater guptam āviveśa gṛhaṃ kapiḥ //
Rām, Su, 4, 8.2 vīraśriyā cāpi samākulāni dadarśa dhīmān sa kapiḥ kulāni //
Rām, Su, 5, 1.2 vicacāra kapir laṅkāṃ lāghavena samanvitaḥ //
Rām, Su, 5, 3.2 samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ //
Rām, Su, 5, 13.2 mahājanasamākīrṇaṃ dadarśa sa mahākapiḥ //
Rām, Su, 5, 14.2 laṅkābharaṇam ityeva so 'manyata mahākapiḥ //
Rām, Su, 5, 17.2 vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ //
Rām, Su, 5, 18.3 vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ //
Rām, Su, 5, 25.2 teṣām ṛddhimatām ṛddhiṃ dadarśa sa mahākapiḥ //
Rām, Su, 5, 33.2 śibikā vividhākārāḥ sa kapir mārutātmajaḥ //
Rām, Su, 6, 3.2 sarvaiśca doṣaiḥ parivarjitāni kapir dadarśa svabalārjitāni //
Rām, Su, 6, 11.2 veśmottamānām api coccamānaṃ mahākapistatra mahāvimānam //
Rām, Su, 6, 16.1 tataḥ sa tāṃ kapir abhipatya pūjitāṃ caran purīṃ daśamukhabāhupālitām /
Rām, Su, 7, 15.3 vimānaṃ puṣpakaṃ divyam āruroha mahākapiḥ //
Rām, Su, 7, 36.1 iti vāmanyata śrīmān upapattyā mahākapiḥ /
Rām, Su, 8, 9.1 pītvāpyuparataṃ cāpi dadarśa sa mahākapiḥ /
Rām, Su, 8, 11.2 suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ //
Rām, Su, 8, 19.1 dadarśa sa kapistasya bāhū śayanasaṃsthitau /
Rām, Su, 8, 30.2 varābharaṇadhāriṇyo niṣaṇṇā dadṛśe kapiḥ //
Rām, Su, 8, 46.2 dadarśa rūpasampannām aparāṃ sa kapiḥ striyam //
Rām, Su, 8, 48.2 kapir mandodarīṃ tatra śayānāṃ cārurūpiṇīm //
Rām, Su, 8, 50.2 stambhān arohannipapāta bhūmau nidarśayan svāṃ prakṛtiṃ kapīnām //
Rām, Su, 9, 1.2 jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ //
Rām, Su, 9, 10.2 dadarśa kapiśārdūlastasya rakṣaḥpater gṛhe //
Rām, Su, 9, 12.2 dadarśa kapiśārdūlo mayūrān kukkuṭāṃstathā //
Rām, Su, 9, 21.2 pānaśreṣṭhaṃ tadā bhūri kapistatra dadarśa ha //
Rām, Su, 9, 22.2 rājatāni ca pūrṇāni bhājanāni mahākapiḥ //
Rām, Su, 9, 33.1 evaṃ sarvam aśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ /
Rām, Su, 9, 34.1 nirīkṣamāṇaśca tatastāḥ striyaḥ sa mahākapiḥ /
Rām, Su, 9, 44.1 tām apaśyan kapistatra paśyaṃścānyā varastriyaḥ /
Rām, Su, 10, 2.1 sa cintayāmāsa tato mahākapiḥ priyām apaśyan raghunandanasya tām /
Rām, Su, 10, 16.3 sarvam apyavakāśaṃ sa vicacāra mahākapiḥ //
Rām, Su, 10, 17.2 rāvaṇāntaḥpure tasmin yaṃ kapir na jagāma saḥ //
Rām, Su, 11, 2.2 adṛṣṭvā jānakīṃ sītām abravīd vacanaṃ kapiḥ //
Rām, Su, 11, 33.2 lālitāḥ kapirājena prāṇāṃstyakṣyanti vānarāḥ //
Rām, Su, 11, 34.2 krīḍām anubhaviṣyanti sametya kapikuñjarāḥ //
Rām, Su, 11, 48.2 nādhyagacchat tadā pāraṃ śokasya kapikuñjaraḥ //
Rām, Su, 12, 2.1 sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ /
Rām, Su, 12, 3.2 uddālakānnāgavṛkṣāṃścūtān kapimukhān api //
Rām, Su, 12, 6.2 uditādityasaṃkāśāṃ dadarśa hanumān kapiḥ //
Rām, Su, 12, 12.1 diśaḥ sarvābhidāvantaṃ vṛkṣaṣaṇḍagataṃ kapim /
Rām, Su, 12, 14.2 kusumāni vicitrāṇi sasṛjuḥ kapinā tadā //
Rām, Su, 12, 20.1 mahālatānāṃ dāmāni vyadhamat tarasā kapiḥ /
Rām, Su, 12, 21.2 tathā kāñcanabhūmīśca vicaran dadṛśe kapiḥ //
Rām, Su, 12, 28.2 dadarśa kapiśārdūlo ramyaṃ jagati parvatam //
Rām, Su, 12, 29.1 dadarśa ca nagāt tasmānnadīṃ nipatitāṃ kapiḥ /
Rām, Su, 12, 31.1 punar āvṛttatoyāṃ ca dadarśa sa mahākapiḥ /
Rām, Su, 12, 32.2 dadarśa kapiśārdūlo hanumānmārutātmajaḥ //
Rām, Su, 12, 36.2 kāñcanīṃ śiṃśupām ekāṃ dadarśa sa mahākapiḥ //
Rām, Su, 12, 38.1 teṣāṃ drumāṇāṃ prabhayā meror iva mahākapiḥ /
Rām, Su, 14, 32.1 ityevam arthaṃ kapir anvavekṣya sīteyam ityeva niviṣṭabuddhiḥ /
Rām, Su, 15, 17.2 tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ //
Rām, Su, 15, 27.1 saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ /
Rām, Su, 16, 16.2 śuśrāva paramastrīṇāṃ sa kapir mārutātmajaḥ //
Rām, Su, 16, 17.2 dvāradeśam anuprāptaṃ dadarśa hanumān kapiḥ //
Rām, Su, 16, 22.1 avekṣamāṇaśca tato dadarśa kapikuñjaraḥ /
Rām, Su, 16, 25.2 taṃ dadarśa mahātejāstejovantaṃ mahākapiḥ //
Rām, Su, 22, 9.2 sītāṃ saṃtarjayantīstā rākṣasīr aśṛṇot kapiḥ //
Rām, Su, 28, 3.1 yāṃ kapīnāṃ sahasrāṇi subahūnyayutāni ca /
Rām, Su, 29, 1.1 evaṃ bahuvidhāṃ cintāṃ cintayitvā mahākapiḥ /
Rām, Su, 30, 1.2 sā dadarśa kapiṃ tatra praśritaṃ priyavādinam //
Rām, Su, 33, 52.2 prasthitaḥ kapiśārdūlastribhāgabalasaṃvṛtaḥ //
Rām, Su, 33, 54.2 bhayācca kapirājasya prāṇāṃstyaktuṃ vyavasthitāḥ //
Rām, Su, 33, 74.1 sa ca devarṣibhir dṛṣṭaḥ pitā mama mahākapiḥ /
Rām, Su, 33, 78.3 hanūmantaṃ kapiṃ vyaktaṃ manyate nānyatheti sā //
Rām, Su, 33, 80.1 hate 'sure saṃyati śambasādane kapipravīreṇa maharṣicodanāt /
Rām, Su, 34, 5.2 parituṣṭā priyaṃ śrutvā prāśaṃsata mahākapim //
Rām, Su, 34, 9.1 arhase ca kapiśreṣṭha mayā samabhibhāṣitum /
Rām, Su, 35, 11.1 jyeṣṭhā kanyānalā nāma vibhīṣaṇasutā kape /
Rām, Su, 35, 18.1 śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ /
Rām, Su, 35, 19.2 aśrusampūrṇavadanām uvāca hanumān kapiḥ //
Rām, Su, 35, 31.2 tad eva khalu te manye kapitvaṃ hariyūthapa //
Rām, Su, 35, 42.1 tava sattvaṃ balaṃ caiva vijānāmi mahākape /
Rām, Su, 35, 45.1 ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha /
Rām, Su, 35, 52.2 prapateyaṃ hi te pṛṣṭhād bhayārtā kapisattama //
Rām, Su, 35, 53.2 kathaṃcit sāmparāye tvāṃ jayeyuḥ kapisattama //
Rām, Su, 36, 1.1 tataḥ sa kapiśārdūlastena vākyena harṣitaḥ /
Rām, Su, 36, 54.1 maṇiratnaṃ kapivaraḥ pratigṛhyābhivādya ca /
Rām, Su, 37, 49.2 nardatāṃ kapimukhyānām ārye yūthānyanekaśaḥ //
Rām, Su, 38, 24.1 sa rājaputryā prativeditārthaḥ kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ /
Rām, Su, 39, 12.2 nihatya tad rāvaṇacoditaṃ balaṃ sukhaṃ gamiṣyāmi kapīśvarālayam //
Rām, Su, 39, 17.1 sa tasya kṛtvārthapater mahākapir mahad vyalīkaṃ manaso mahātmanaḥ /
Rām, Su, 39, 17.2 yuyutsur eko bahubhir mahābalaiḥ śriyā jvalaṃstoraṇam āśritaḥ kapiḥ //
Rām, Su, 40, 3.2 tad vanaṃ dadṛśur bhagnaṃ taṃ ca vīraṃ mahākapim //
Rām, Su, 40, 13.1 aśokavanikāmadhye rājan bhīmavapuḥ kapiḥ /
Rām, Su, 40, 26.1 te kapiṃ taṃ samāsādya toraṇastham avasthitam /
Rām, Su, 40, 30.1 svāmisaṃdeśaniḥśaṅkāstataste rākṣasāḥ kapim /
Rām, Su, 42, 6.1 taṃ toraṇaviṭaṅkasthaṃ hanūmantaṃ mahākapim /
Rām, Su, 42, 7.2 bāhvor vivyādha nārācair daśabhistaṃ kapīśvaram //
Rām, Su, 42, 9.1 cukopa bāṇābhihato rākṣasasya mahākapiḥ /
Rām, Su, 42, 12.1 bhrāmayantaṃ kapiṃ dṛṣṭvā sālavṛkṣaṃ mahābalam /
Rām, Su, 43, 9.1 sa śarān vañcayāmāsa teṣām āśucaraḥ kapiḥ /
Rām, Su, 43, 13.1 pramamāthorasā kāṃścid ūrubhyām aparān kapiḥ /
Rām, Su, 43, 16.1 sa tān pravṛddhān vinihatya rākṣasān mahābalaścaṇḍaparākramaḥ kapiḥ /
Rām, Su, 44, 4.2 savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti //
Rām, Su, 44, 6.1 na hyahaṃ taṃ kapiṃ manye karmaṇā pratitarkayan /
Rām, Su, 44, 12.1 mahat sattvam idaṃ jñeyaṃ kapirūpaṃ vyavasthitam /
Rām, Su, 44, 17.1 tatastaṃ dadṛśur vīrā dīpyamānaṃ mahākapim /
Rām, Su, 44, 23.1 sa kapir vārayāmāsa taṃ vyomni śaravarṣiṇam /
Rām, Su, 44, 28.2 mudgarābhyāṃ mahābāhur vakṣasyabhihataḥ kapiḥ //
Rām, Su, 44, 32.2 ekataḥ kapiśārdūlaṃ yaśasvinam avasthitau //
Rām, Su, 44, 33.2 bhāsakarṇaśca śūlena rākṣasaḥ kapisattamam //
Rām, Su, 44, 35.2 jaghāna hanumān vīro rākṣasau kapikuñjaraḥ //
Rām, Su, 44, 37.2 sa kapir nāśayāmāsa sahasrākṣa ivāsurān //
Rām, Su, 44, 39.1 tataḥ kapistān dhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān /
Rām, Su, 45, 7.2 balaiḥ sametaiḥ sa hi toraṇasthitaṃ samartham āsīnam upāgamat kapim //
Rām, Su, 45, 9.1 sa tasya vegaṃ ca kaper mahātmanaḥ parākramaṃ cāriṣu pārthivātmajaḥ /
Rām, Su, 45, 11.1 tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ jitaśramaṃ śatruparājayorjitam /
Rām, Su, 45, 12.1 sa hemaniṣkāṅgadacārukuṇḍalaḥ samāsasādāśuparākramaḥ kapim /
Rām, Su, 45, 13.2 kapeḥ kumārasya ca vīkṣya saṃyugaṃ nanāda ca dyaur udadhiśca cukṣubhe //
Rām, Su, 45, 14.2 samādhisaṃyogavimokṣatattvavic charān atha trīn kapimūrdhnyapātayat //
Rām, Su, 45, 19.1 tataḥ kapistaṃ raṇacaṇḍavikramaṃ vivṛddhatejobalavīryasāyakam /
Rām, Su, 45, 20.2 samāsasādāpratimaṃ raṇe kapiṃ gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ //
Rām, Su, 45, 23.1 sa tāñ śarāṃstasya vimokṣayan kapiś cacāra vīraḥ pathi vāyusevite /
Rām, Su, 45, 25.1 tataḥ śarair bhinnabhujāntaraḥ kapiḥ kumāravaryeṇa mahātmanā nadan /
Rām, Su, 45, 30.2 cakāra vegaṃ tu mahābalastadā matiṃ ca cakre 'sya vadhe mahākapiḥ //
Rām, Su, 45, 31.2 jaghāna vīraḥ pathi vāyusevite talaprahāraiḥ pavanātmajaḥ kapiḥ //
Rām, Su, 45, 34.1 tataḥ kapistaṃ vicarantam ambare patatrirājānilasiddhasevite /
Rām, Su, 45, 35.1 sa taṃ samāvidhya sahasraśaḥ kapir mahoragaṃ gṛhya ivāṇḍajeśvaraḥ /
Rām, Su, 45, 37.1 mahākapir bhūmitale nipīḍya taṃ cakāra rakṣo'dhipater mahad bhayam //
Rām, Su, 45, 38.2 suraiśca sendrair bhṛśajātavismayair hate kumāre sa kapir nirīkṣitaḥ //
Rām, Su, 46, 9.1 idaṃ hi dṛṣṭvā matimanmahad balaṃ kapeḥ prabhāvaṃ ca parākramaṃ ca /
Rām, Su, 46, 22.1 āyantaṃ sarathaṃ dṛṣṭvā tūrṇam indrajitaṃ kapiḥ /
Rām, Su, 46, 24.2 kapiśca rakṣo'dhipateśca putraḥ surāsurendrāviva baddhavairau //
Rām, Su, 46, 28.1 śarāṇām antareṣvāśu vyavartata mahākapiḥ /
Rām, Su, 46, 33.2 avadhyatāṃ tasya kapeḥ samīkṣya kathaṃ nigacched iti nigrahārtham //
Rām, Su, 46, 40.1 sa vīryam astrasya kapir vicārya pitāmahānugraham ātmanaśca /
Rām, Su, 46, 47.1 athendrajit taṃ drumacīrabandhaṃ vicārya vīraḥ kapisattamaṃ tam /
Rām, Su, 46, 52.1 taṃ mattam iva mātaṅgaṃ baddhaṃ kapivarottamam /
Rām, Su, 46, 56.1 sa dadarśa mahātejā rāvaṇaḥ kapisattamam /
Rām, Su, 46, 57.1 rākṣasādhipatiṃ cāpi dadarśa kapisattamaḥ /
Rām, Su, 46, 58.1 sa roṣasaṃvartitatāmradṛṣṭir daśānanastaṃ kapim anvavekṣya /
Rām, Su, 46, 59.1 yathākramaṃ taiḥ sa kapiśca pṛṣṭaḥ kāryārtham arthasya ca mūlam ādau /
Rām, Su, 47, 20.1 iti cintāṃ bahuvidhām akaronmatimān kapiḥ /
Rām, Su, 48, 4.2 samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape //
Rām, Su, 49, 36.1 sa sauṣṭhavopetam adīnavādinaḥ kaper niśamyāpratimo 'priyaṃ vacaḥ /
Rām, Su, 49, 36.2 daśānanaḥ kopavivṛttalocanaḥ samādiśat tasya vadhaṃ mahākapeḥ //
Rām, Su, 50, 5.2 tava cāsadṛśaṃ vīra kaper asya pramāpaṇam //
Rām, Su, 50, 10.1 na cāpyasya kaper ghāte kaṃcit paśyāmyahaṃ guṇam /
Rām, Su, 50, 10.2 teṣvayaṃ pātyatāṃ daṇḍo yair ayaṃ preṣitaḥ kapiḥ //
Rām, Su, 51, 3.1 kapīnāṃ kila lāṅgūlam iṣṭaṃ bhavati bhūṣaṇam /
Rām, Su, 51, 7.1 saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ /
Rām, Su, 51, 15.1 tataste saṃvṛtākāraṃ sattvavantaṃ mahākapim /
Rām, Su, 51, 15.2 parigṛhya yayur hṛṣṭā rākṣasāḥ kapikuñjaram //
Rām, Su, 51, 17.2 athāpaśyad vimānāni vicitrāṇi mahākapiḥ //
Rām, Su, 51, 18.2 rathyāśca gṛhasaṃbādhāḥ kapiḥ śṛṅgāṭakāni ca //
Rām, Su, 51, 19.2 ghoṣayanti kapiṃ sarve cārīka iti rākṣasāḥ //
Rām, Su, 51, 21.1 yastvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ /
Rām, Su, 51, 23.1 maṅgalābhimukhī tasya sā tadāsīnmahākapeḥ /
Rām, Su, 51, 28.2 jajvāla mṛgaśāvākṣyāḥ śaṃsann iva śivaṃ kapeḥ //
Rām, Su, 51, 34.1 bhūyaḥ sa cintayāmāsa muhūrtaṃ kapikuñjaraḥ /
Rām, Su, 51, 34.2 utpapātātha vegena nanāda ca mahākapiḥ //
Rām, Su, 52, 1.1 vīkṣamāṇastato laṅkāṃ kapiḥ kṛtamanorathaḥ /
Rām, Su, 52, 6.2 bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ //
Rām, Su, 52, 17.1 laṅkāṃ samastāṃ saṃdīpya lāṅgūlāgniṃ mahākapiḥ /
Rām, Su, 53, 11.2 prathitaṃ triṣu lokeṣu kapitvam anavasthitam //
Rām, Su, 53, 28.1 tataḥ kapiḥ prāptamanorathārthas tām akṣatāṃ rājasutāṃ viditvā /
Rām, Su, 54, 9.1 tataḥ sa kapiśārdūlaḥ svāmisaṃdarśanotsukaḥ /
Rām, Su, 54, 16.1 sa tam āruhya śailendraṃ vyavardhata mahākapiḥ /
Rām, Su, 54, 19.1 sa tadā pīḍitastena kapinā parvatottamaḥ /
Rām, Su, 55, 5.1 mārutasyālayaṃ śrīmān kapir vyomacaro mahān /
Rām, Su, 55, 17.1 tam abhraghanasaṃkāśam āpatantaṃ mahākapim /
Rām, Su, 55, 18.1 tatastu vegavāṃstasya girer girinibhaḥ kapiḥ /
Rām, Su, 55, 23.2 kumāram aṅgadaṃ caiva so 'vandata mahākapiḥ //
Rām, Su, 55, 24.1 sa tābhyāṃ pūjitaḥ pūjyaḥ kapibhiśca prasāditaḥ /
Rām, Su, 55, 30.1 kecid ucchritalāṅgūlāḥ prahṛṣṭāḥ kapikuñjarāḥ /
Rām, Su, 56, 2.1 taṃ tataḥ pratisaṃhṛṣṭaḥ prītimantaṃ mahākapim /
Rām, Su, 56, 4.1 tattvataḥ sarvam etannaḥ prabrūhi tvaṃ mahākape /
Rām, Su, 56, 114.1 rāmadūtaṃ ca māṃ viddhi sugrīvasacivaṃ kapim /
Rām, Su, 58, 1.2 jāmbavatpramukhān sarvān anujñāpya mahākapīn //
Rām, Su, 58, 10.2 alam eko vināśāya vīro vāyusutaḥ kapiḥ //
Rām, Su, 59, 1.2 aṅgadapramukhā vīrā hanūmāṃśca mahākapiḥ //
Rām, Su, 59, 9.1 yad rakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ /
Rām, Su, 59, 9.2 mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ //
Rām, Su, 59, 12.1 tataḥ kumārastān vṛddhāñjāmbavatpramukhān kapīn /
Rām, Su, 59, 17.2 samākulaṃ tat kapisainyam āsīn madhuprapānotkaṭasattvaceṣṭam /
Rām, Su, 59, 18.2 samīkṣya kopād dadhivaktranāmā nivārayāmāsa kapiḥ kapīṃstān //
Rām, Su, 59, 18.2 samīkṣya kopād dadhivaktranāmā nivārayāmāsa kapiḥ kapīṃstān //
Rām, Su, 59, 22.2 madāt kapiṃ taṃ kapayaḥ samagrā mahāvanaṃ nirviṣayaṃ ca cakruḥ //
Rām, Su, 59, 22.2 madāt kapiṃ taṃ kapayaḥ samagrā mahāvanaṃ nirviṣayaṃ ca cakruḥ //
Rām, Su, 60, 20.2 gṛhītvābhyāgaman kruddhā yatra te kapikuñjarāḥ //
Rām, Su, 60, 26.2 mumoha sahasā vīro muhūrtaṃ kapikuñjaraḥ //
Rām, Su, 61, 14.1 ārya lakṣmaṇa saṃprāha vīro dadhimukhaḥ kapiḥ /
Rām, Su, 62, 1.1 sugrīveṇaivam uktastu hṛṣṭo dadhimukhaḥ kapiḥ /
Rām, Su, 62, 35.1 tataḥ śrutvā ninādaṃ taṃ kapīnāṃ kapisattamaḥ /
Rām, Su, 62, 35.1 tataḥ śrutvā ninādaṃ taṃ kapīnāṃ kapisattamaḥ /
Rām, Su, 66, 27.2 nardatāṃ kapimukhyānām acirācchroṣyase svanam //
Rām, Yu, 4, 11.2 kapisiṃhā prakarṣantu śataśo 'tha sahasraśaḥ //
Rām, Yu, 4, 33.1 darīmukhaḥ prajaṅghaśca jambho 'tha rabhasaḥ kapiḥ /
Rām, Yu, 4, 36.1 tasya dāśaratheḥ pārśve śūrāste kapikuñjarāḥ /
Rām, Yu, 4, 37.1 kapibhyām uhyamānau tau śuśubhate nararṣabhau /
Rām, Yu, 4, 49.1 vyūḍhāni kapisainyāni prakāśante 'dhikaṃ prabho /
Rām, Yu, 4, 61.1 vṛkṣebhyo 'nye tu kapayo nardanto madhudarpitāḥ /
Rām, Yu, 11, 23.1 yad uktaṃ kapirājena rāvaṇāvarajaṃ prati /
Rām, Yu, 19, 16.1 patitasya kaper asya hanur ekā śilātale /
Rām, Yu, 19, 29.2 yaḥ kapīn ati babhrāja himavān iva parvatān //
Rām, Yu, 19, 32.1 etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam /
Rām, Yu, 21, 22.2 saumyaḥ somātmajaścātra rājan dadhimukhaḥ kapiḥ //
Rām, Yu, 28, 1.1 naravānararājau tau sa ca vāyusutaḥ kapiḥ /
Rām, Yu, 28, 2.1 aṅgado vāliputraśca saumitriḥ śarabhaḥ kapiḥ /
Rām, Yu, 28, 27.2 praviśatvaprameyātmā bahubhiḥ kapibhir vṛtaḥ //
Rām, Yu, 31, 15.1 saṃnahya tu sasugrīvaḥ kapirājabalaṃ mahat /
Rām, Yu, 31, 30.1 hanūmān paścimadvāraṃ rarakṣa balavān kapiḥ /
Rām, Yu, 31, 50.1 gatvā saumya daśagrīvaṃ brūhi madvacanāt kape /
Rām, Yu, 31, 82.1 caturdvārāṇi sarvāṇi sugrīvavacanāt kapiḥ /
Rām, Yu, 31, 85.1 kṛtsnaṃ hi kapibhir vyāptaṃ prākāraparikhāntaram /
Rām, Yu, 32, 18.1 dakṣiṇadvāram āgamya vīraḥ śatabaliḥ kapiḥ /
Rām, Yu, 33, 12.2 rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau //
Rām, Yu, 33, 14.2 sa vidyunmālinā sārdham ayudhyata mahākapiḥ //
Rām, Yu, 33, 19.2 jaghāna samare śrīmān aṅgado vegavān kapiḥ //
Rām, Yu, 36, 30.1 pramṛjya vadanaṃ tasya kapirājasya dhīmataḥ /
Rām, Yu, 36, 31.1 na kālaḥ kapirājendra vaiklavyam anuvartitum /
Rām, Yu, 42, 34.2 sa kapir mārutabalastaṃ prahāram acintayan /
Rām, Yu, 42, 37.2 ripuvadhajanitaśramo mahātmā mudam agamat kapibhiśca pūjyamānaḥ //
Rām, Yu, 43, 12.1 teṣāṃ yuddhaṃ mahāraudraṃ saṃjajñe kapirakṣasām /
Rām, Yu, 43, 24.2 kapīnnijaghnire tatra śastraiḥ paramadāruṇaiḥ //
Rām, Yu, 44, 37.1 sa vīraśobhām abhajanmahākapiḥ sametya rakṣāṃsi nihatya mārutiḥ /
Rām, Yu, 44, 38.1 apūjayan devagaṇāstadā kapiṃ svayaṃ ca rāmo 'tibalaśca lakṣmaṇaḥ /
Rām, Yu, 45, 39.2 yudhi nānāpraharaṇā kapisenābhyavartata //
Rām, Yu, 45, 42.1 tataḥ prahastaḥ kapirājavāhinīm abhipratasthe vijayāya durmatiḥ /
Rām, Yu, 46, 17.1 durmukhaḥ punar utpāṭya kapiḥ sa vipuladrumam /
Rām, Yu, 46, 29.1 rākṣasāḥ kapimukhyāśca terustāṃ dustarāṃ nadīm /
Rām, Yu, 46, 31.1 sa taṃ paramadurdharṣam āpatantaṃ mahākapiḥ /
Rām, Yu, 46, 41.2 prahastasyorasi kruddho visasarja mahākapiḥ //
Rām, Yu, 46, 43.1 tam ugravegaṃ saṃrabdham āpatantaṃ mahākapiḥ /
Rām, Yu, 46, 45.1 sā tena kapimukhyena vimuktā mahatī śilā /
Rām, Yu, 47, 68.1 sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ /
Rām, Yu, 47, 78.1 rāvaṇo 'pi mahātejāḥ kapilāghavavismitaḥ /
Rām, Yu, 47, 82.2 kape lāghavayukto 'si māyayā parayānayā //
Rām, Yu, 47, 112.2 śatrūṇām aprakampyo 'pi laghutvam agamat kapeḥ //
Rām, Yu, 47, 118.2 ārohat sahasā śūro hanūmantaṃ mahākapim /
Rām, Yu, 47, 124.1 rāghavasya vacaḥ śrutvā rākṣasendro mahākapim /
Rām, Yu, 49, 35.2 śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ //
Rām, Yu, 53, 50.2 kapigaṇabhayam ādadat subhīmaṃ prabhur iva kiṃkaradaṇḍavān yugānte //
Rām, Yu, 55, 36.1 sa parvatāgram utkṣipya samāvidhya mahākapiḥ /
Rām, Yu, 55, 38.1 kapiśoṇitadigdhāṅgaṃ bhakṣayantaṃ mahākapīn /
Rām, Yu, 55, 38.1 kapiśoṇitadigdhāṅgaṃ bhakṣayantaṃ mahākapīn /
Rām, Yu, 57, 58.2 hataiśca kapirakṣobhir durgamā vasudhābhavat //
Rām, Yu, 58, 8.1 sa vavarṣa tato vṛkṣāñ śilāśca kapikuñjaraḥ /
Rām, Yu, 58, 26.1 sa taiḥ śaraughair abhivarṣyamāṇo vibhinnagātraḥ kapisainyapālaḥ /
Rām, Yu, 58, 37.1 sa tasya patataḥ khaḍgaṃ samāchidya mahākapiḥ /
Rām, Yu, 58, 39.1 tena muṣṭiprahāreṇa saṃcukopa mahākapiḥ /
Rām, Yu, 61, 57.1 sa yojanasahasrāṇi samatītya mahākapiḥ /
Rām, Yu, 62, 47.1 tathaivāpyapare teṣāṃ kapīnām asibhiḥ śitaiḥ /
Rām, Yu, 64, 14.1 sa tu tena prahāreṇa cacāla ca mahākapiḥ /
Rām, Yu, 66, 3.2 anyonyaṃ mardayanti sma tadā kapiniśācarāḥ //
Rām, Yu, 66, 5.2 kadanaṃ kapisiṃhānāṃ cakruste rajanīcarāḥ //
Rām, Yu, 68, 8.1 hanūmān puratasteṣāṃ jagāma kapikuñjaraḥ /
Rām, Yu, 68, 13.1 kiṃ samarthitam asyeti cintayan sa mahākapiḥ /
Rām, Yu, 69, 8.1 sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ /
Rām, Yu, 69, 9.1 sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ /
Rām, Yu, 69, 16.2 jaghāna kapiśārdūlān subahūn dṛṣṭavikramaḥ //
Rām, Yu, 70, 3.2 kṣipram ṛkṣapate tasya kapiśreṣṭhasya yudhyataḥ //
Rām, Yu, 70, 11.2 abhipetuḥ samutpatya sarvataḥ kapisattamāḥ //
Rām, Yu, 72, 2.2 vibhīṣaṇam upāsīnam uvāca kapisaṃnidhau //
Rām, Yu, 73, 7.2 udyataiḥ samavartanta kapisainyajighāṃsavaḥ //
Rām, Yu, 73, 8.1 sa saṃprahārastumulaḥ saṃjajñe kapirakṣasām /
Rām, Yu, 73, 24.1 sa dadarśa kapiśreṣṭham acalopamam indrajit /
Rām, Yu, 73, 27.2 abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ //
Rām, Yu, 77, 16.1 tataste kapiśārdūlāḥ kṣveḍantaśca muhur muhuḥ /
Rām, Yu, 77, 20.1 sa saṃprahārastumulaḥ saṃjajñe kapirakṣasām /
Rām, Yu, 78, 53.1 anyonyaṃ ca samāśliṣya kapayo hṛṣṭamānasāḥ /
Rām, Yu, 83, 39.1 teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām /
Rām, Yu, 84, 6.1 sugrīvastān kapīn dṛṣṭvā bhagnān vidravato raṇe /
Rām, Yu, 84, 12.1 kapirājavimuktaistaiḥ śailavarṣaistu rākṣasāḥ /
Rām, Yu, 84, 20.2 rākṣaso 'bhimukhaḥ śatruṃ pratyudgamya tataḥ kapim //
Rām, Yu, 84, 25.1 sa samutthāya patitaḥ kapistasya vyasarjayat /
Rām, Yu, 84, 31.2 karuṇaṃ ca vinardantaṃ dadṛśuḥ kapayo ripum //
Rām, Yu, 84, 33.2 balaṃ samastaṃ kapirākṣasānām unmattagaṅgāpratimaṃ babhūva //
Rām, Yu, 85, 27.1 lagnam utkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ /
Rām, Yu, 87, 7.2 nirdadāha kapīn sarvāṃste prapetuḥ samantataḥ //
Rām, Yu, 87, 47.2 hṛṣṭā nedustataḥ sarve kapayaḥ kāmarūpiṇaḥ //
Rām, Yu, 113, 25.1 sa gatvā dūram adhvānaṃ tvaritaḥ kapikuñjaraḥ /
Rām, Yu, 113, 39.1 aśokajaiḥ prītimayaiḥ kapim āliṅgya saṃbhramāt /
Rām, Yu, 113, 43.1 niśamya rāmāgamanaṃ nṛpātmajaḥ kapipravīrasya tadādbhutopamam /
Rām, Yu, 114, 41.2 atarat kapivīrāṇāṃ vāhinī tena setunā //
Rām, Utt, 34, 32.1 rāvaṇaṃ tu mumocātha svakakṣāt kapisattamaḥ /
Rām, Utt, 35, 4.1 dṛṣṭvodadhiṃ viṣīdantīṃ tadaiṣa kapivāhinīm /
Rām, Utt, 35, 4.2 samāśvāsya kapīn bhūyo yojanānāṃ śataṃ plutaḥ //
Rām, Utt, 36, 11.2 nāmnaiṣa kapiśārdūlo bhavitā hanumān iti //
Rām, Utt, 36, 44.1 eṣo 'pi cānye ca mahākapīndrāḥ sugrīvamaindadvividāḥ sanīlāḥ /
Rām, Utt, 39, 18.1 evam etat kapiśreṣṭha bhavitā nātra saṃśayaḥ /
Rām, Utt, 39, 21.1 tenorasi nibaddhena hāreṇa sa mahākapiḥ /
Saundarānanda
SaundĀ, 10, 14.1 nagānnagasyopari devadārūnāyāsayantaḥ kapayo viceruḥ /
Agnipurāṇa
AgniPur, 8, 3.2 kiṣkindhāṃ kapirājyaṃ ca rumāṃ tārāṃ samarpayat //
AgniPur, 8, 13.2 tac chrutvā prāha sampātir vihāya kapibhakṣaṇaṃ //
AgniPur, 9, 2.1 kapīnāṃ jīvanārthāya rāmakāryaprasiddhaye /
AgniPur, 9, 7.1 bhava bhāryā rāvaṇasya rākṣasīrvādinīḥ kapiḥ /
AgniPur, 9, 11.1 rāmaḥ kathaṃ na nayati śṛṅki tām abravīt kapiḥ /
AgniPur, 9, 12.2 sābhijñānaṃ dehi me tvaṃ maṇiṃ sītādadatkapau //
AgniPur, 10, 3.1 rāmo yuddhāya tac chrutvā laṅkāṃ sakapirāyayau /
AgniPur, 12, 53.2 dvividasya kaperbhettā kauravonmādanāśanaḥ //
Amarakośa
AKośa, 2, 222.1 kapiplavaṃgaplavagaśākhāmṛgavalīmukhāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 95.2 vyāghrarkṣakapimārjārayakṣānūkāś ca paittikāḥ //
AHS, Śār., 6, 46.2 yānaṃ kharoṣṭramārjārakapiśārdūlaśūkaraiḥ //
AHS, Nidānasthāna, 5, 11.2 pataṅgakṛkalāsāhikapiśvāpadapakṣibhiḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 18, 10.2 vṛṣakapidhvajayor asahiṣṇunā muhur abhāvabhayād iva bhūbhṛtā //
Kūrmapurāṇa
KūPur, 1, 20, 34.1 tataḥ kadācit kapinā sugrīveṇa dvijottamāḥ /
KūPur, 1, 51, 24.1 uśijo bṛhadukthaśca devalaḥ kapireva ca /
KūPur, 2, 33, 9.2 gogomāyukapīnāṃ ca tadeva vratamācaret /
KūPur, 2, 33, 31.1 viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ /
Liṅgapurāṇa
LiPur, 1, 27, 44.1 tvaritenaiva rudreṇa kapinā ca kapardinā /
Matsyapurāṇa
MPur, 9, 15.2 kaviḥ pṛthus tathaivāgnir akapiḥ kapireva ca //
MPur, 9, 21.1 aruṇas tattvadarśī ca vittavānhavyapaḥ kapiḥ /
Suśrutasaṃhitā
Su, Sū., 29, 68.1 jvaritānāṃ śunā sakhyaṃ kapisakhyaṃ tu śoṣiṇām /
Su, Utt., 41, 30.1 svapneṣu kākaśukaśallakinīlakaṇṭhagṛdhrās tathaiva kapayaḥ kṛkalāsakāśca /
Viṣṇupurāṇa
ViPur, 4, 19, 25.1 tasya trayyāruṇiḥ puṣkariṇaḥ kapiś ca putratrayam abhūt //
ViPur, 5, 36, 14.1 tathaiva yoṣitāṃ tāsāṃ jahāsābhimukhaṃ kapiḥ /
ViPur, 5, 36, 22.1 anena duṣṭakapinā daityapakṣopakāriṇā /
Yājñavalkyasmṛti
YāSmṛ, 3, 214.1 mūṣako dhānyahārī syād yānam uṣṭraḥ kapiḥ phalam /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 23.1 śvasiti vihagavargaḥ śīrṇaparṇadrumasthaḥ kapikulamupayāti klāntamadrer nikuñjam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 182.2 piṇḍī turuṣkajaṃ tailaṃ pirāyākaṃ kṛtrimaṃ kapiḥ //
AṣṭNigh, 1, 350.1 kapiḥ plavaṃgaplavagaśākhāmṛgavalīmukhāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 45.2 tato 'rthakāmābhiniveśitātmanāṃ śunāṃ kapīnām iva varṇasaṅkaraḥ //
BhāgPur, 2, 7, 34.1 ye ca pralambakharadardurakeśyariṣṭamallebhakaṃsayavanāḥ kapipauṇḍrakādyāḥ /
BhāgPur, 3, 10, 23.2 siṃhaḥ kapir gajaḥ kūrmo godhā ca makarādayaḥ //
Bhāratamañjarī
BhāMañj, 5, 210.1 drakṣyanti me rathe dṛptaṃ kuravaḥ kapikuñjaram /
BhāMañj, 9, 15.2 jaghnustrigartagāndhārakapināthavarūthinīḥ //
BhāMañj, 13, 1295.1 narau janmāntare pūrvaṃ kapijambukatāṃ gatau /
BhāMañj, 13, 1298.2 brāhmaṇānavamanyāhaṃ prayātaḥ kapitāmiti //
BhāMañj, 13, 1669.1 bhartṛdveṣī kapirbhūtvā mūṣikaḥ śvāpi jāyate /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 21.1 turuṣko yāvanaḥ kalkaḥ piṇyākaḥ piṇḍitaḥ kapiḥ /
Garuḍapurāṇa
GarPur, 1, 46, 14.2 kapinirgamane yena pūrvataḥ satramaṇḍapam //
GarPur, 1, 60, 11.2 mṛgāhikapimārjāraśvānaḥ sūkarapakṣiṇaḥ //
GarPur, 1, 65, 22.2 bhavetsiṃhakaṭī rājā niḥsvaḥ kapikaṭirnaraḥ //
GarPur, 1, 65, 40.2 kapitulyakarāḥ niḥsvā vyāghratulyakarairbalam //
GarPur, 1, 104, 6.2 phalaṃ kapiḥ paśūnhṛtvā tvajā kākaḥ payastathā //
GarPur, 1, 143, 29.2 sampātivacanājjñātvā hanūmānkapikuñjaraḥ //
GarPur, 1, 143, 32.1 aṅgulīyaṃ kapirdattvā sītāṃ kauśalyamabravīt /
GarPur, 1, 143, 34.1 yathā rāmo nayecchīghraṃ tathā vācyaṃ tvayā kape /
GarPur, 1, 143, 37.1 kapirjvalitalāṅgūlo laṅkāṃ dehe mahābalaḥ /
GarPur, 1, 143, 43.2 rāmaḥ salakṣmaṇo hatvā sakapiḥ sarvarākṣasān //
GarPur, 1, 144, 10.2 balaśca śiśupālaśca hataśca dvividaḥ kapiḥ //
GarPur, 1, 152, 12.1 patanaṃ kṛkalāsāhikapiśvāpadapakṣibhiḥ /
GarPur, 1, 162, 36.2 himānilair dadhyanilair bhallātakapikacchajaiḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 2.1 kālye senāṃ kapikulapates tūrṇam udyojayiṣyan dūrībhāvāj janakaduhitur dūyamānāntarātmā /
Kathāsaritsāgara
KSS, 3, 1, 51.2 cicheda pāpasya kapirnigrahajña iva krudhā //
KSS, 3, 5, 5.2 setubandhodyatasyābdhau rāmasyeva kapīśvarāḥ //
Narmamālā
KṣNarm, 1, 79.1 dhāvatkalamacītkāratāraḥ kapirivāhataḥ /
Rasamañjarī
RMañj, 4, 7.1 markaṭaṃ kapivarṇābhaṃ mustākāraṃ tu mustakam /
RMañj, 6, 311.2 śālmalyandhriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam //
RMañj, 9, 23.1 kapīndriyaṃ śaśī sūtaṃ kuṅkumaṃ kanakaṃ madhu /
Rasaratnākara
RRĀ, Ras.kh., 6, 85.2 śālmalyaṅghri phalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayec cūrṇāṃśā vijayāsitādviguṇitā madhvājyamiśraṃtu tat //
RRĀ, V.kh., 3, 89.1 punarnavāmeghanādakapijambīratindukaiḥ /
Rasendracintāmaṇi
RCint, 8, 237.2 śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //
Rājanighaṇṭu
RājNigh, 12, 99.2 sihlakaḥ sihlasāraś ca pītasāraḥ kapis tathā //
RājNigh, Siṃhādivarga, 52.1 vānaro markaṭaḥ kīśaḥ kapiḥ śākhāmṛgo hariḥ /
RājNigh, Siṃhādivarga, 53.1 golāṅgūlastu gaurākhyaḥ kapiḥ kṛṣṇamukho hi saḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 22.1 udīcyamuttare deśe kapiḥ kīśaturuṣkayoḥ /
Ānandakanda
ĀK, 1, 7, 184.1 kapitindau keśataile pratyekaṃ tu tridhā vapet /
ĀK, 1, 20, 26.2 kapiśca sūkarādyāśca kathaṃ muktā bhavanti te //
ĀK, 2, 1, 362.1 punarnavāmeghanādakapijambīratindukaiḥ /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 5.1 tato yeṣu pradeśeṣu kapigātrātparicyutāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 34.1 kadācit tāmragaṅgāyās taṭe kaścit kapīśvaraḥ /
GokPurS, 4, 50.1 rājann adyāpi tac cheṣam aṅgaṃ tad vṛkṣagaṃ kapeḥ /
GokPurS, 4, 51.2 tathaiva vṛkṣasaṃsthaṃ tat kaper aṅgam apātayat //
Haribhaktivilāsa
HBhVil, 2, 69.2 kakkolakapimāṃsyaś ca gandhāṣṭakam idaṃ matam //
Mugdhāvabodhinī
MuA zu RHT, 15, 3.2, 3.0 kena ajajalaśataparibhāvitakapitindukacūrṇavāpamātreṇa ajaḥ chāgastasya jalena mūtreṇa śataṃ śatavāraṃ paribhāvitaṃ gharmapuṭitaṃ yatkapitindukacūrṇaṃ tasya vāpamātreṇa drute'bhrasattve vāpe //
MuA zu RHT, 15, 3.2, 3.0 kena ajajalaśataparibhāvitakapitindukacūrṇavāpamātreṇa ajaḥ chāgastasya jalena mūtreṇa śataṃ śatavāraṃ paribhāvitaṃ gharmapuṭitaṃ yatkapitindukacūrṇaṃ tasya vāpamātreṇa drute'bhrasattve vāpe //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 13.2 ayodhyāṃ tu gate rāme hanumānsa mahākapiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 15.2 bhairavasya sabhā nūnaṃ na draṣṭavyā tvayā kape //
SkPur (Rkh), Revākhaṇḍa, 84, 6.1 tato nandī pratīhāro rudrāṃśam api taṃ kapim /
SkPur (Rkh), Revākhaṇḍa, 84, 8.2 tvayāvataraṇaṃ cakre kapīndrāmarahetunā /
SkPur (Rkh), Revākhaṇḍa, 84, 10.1 tatas tadālāpakutūhalī haro nijāṃśabhājaṃ kapim ugratejasam /
SkPur (Rkh), Revākhaṇḍa, 84, 11.2 gaṅgā gayā kape revā yamunā ca sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 84, 16.1 kapim āliṅgayāmāsa varaṃ tasmai pradattavān /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 86.1 ṛṣyamūkaguhāvāsī kapipañcamasakhyakṛt /
Uḍḍāmareśvaratantra
UḍḍT, 2, 9.1 kapikacchaparomāṇi cūrṇaṃ kṛtvā pradāpayet /
UḍḍT, 2, 15.1 kapikacchaparomāṇi saṃyuktaṃ ṣoḍaśāṃśakaiḥ /