Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Suśrutasaṃhitā

Mahābhārata
MBh, 7, 29, 19.2 ṛkṣāḥ sālāvṛkā gṛdhrāḥ kapayo 'tha sarīsṛpāḥ //
Rāmāyaṇa
Rām, Ki, 8, 36.1 ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ /
Rām, Ki, 19, 10.1 kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ /
Rām, Ki, 41, 9.2 kapayo vihariṣyanti nārikelavaneṣu ca //
Rām, Ki, 53, 9.1 nityam asthiracittā hi kapayo haripuṃgava /
Rām, Su, 59, 22.2 madāt kapiṃ taṃ kapayaḥ samagrā mahāvanaṃ nirviṣayaṃ ca cakruḥ //
Rām, Yu, 4, 61.1 vṛkṣebhyo 'nye tu kapayo nardanto madhudarpitāḥ /
Rām, Yu, 78, 53.1 anyonyaṃ ca samāśliṣya kapayo hṛṣṭamānasāḥ /
Rām, Yu, 84, 31.2 karuṇaṃ ca vinardantaṃ dadṛśuḥ kapayo ripum //
Rām, Yu, 87, 47.2 hṛṣṭā nedustataḥ sarve kapayaḥ kāmarūpiṇaḥ //
Saundarānanda
SaundĀ, 10, 14.1 nagānnagasyopari devadārūnāyāsayantaḥ kapayo viceruḥ /
Suśrutasaṃhitā
Su, Utt., 41, 30.1 svapneṣu kākaśukaśallakinīlakaṇṭhagṛdhrās tathaiva kapayaḥ kṛkalāsakāśca /