Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabindu
Pañcārthabhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasārṇava
Sūryaśatakaṭīkā
Tantrāloka
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 6, 5.1 dravyadeśabrāhmaṇasaṃnidhāne vākālaniyamaḥ //
GautDhS, 2, 7, 19.1 pūtigandhāntaḥśavadivākīrtyaśūdrasaṃnidhāne //
Vasiṣṭhadharmasūtra
VasDhS, 11, 44.1 dravyadeśabrāhmaṇasaṃnidhāne vākālaniyamaḥ //
Mahābhārata
MBh, 7, 172, 60.2 ekībhūtaṃ tapasāṃ saṃnidhānaṃ vayotigaiḥ suṣṭutam iṣṭavāgbhiḥ //
Saundarānanda
SaundĀ, 1, 53.1 saṃnidhānamivārthānāmādhānamiva tejasām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 51.1 atyantasaṃnidhānānāṃ doṣāṇāṃ dūṣaṇātmanām /
Bodhicaryāvatāra
BoCA, 9, 145.1 yadanyasaṃnidhānena dṛṣṭaṃ na tadabhāvataḥ /
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Kirātārjunīya
Kir, 10, 18.2 yugapad ṛtugaṇasya saṃnidhānaṃ viyati vane ca yathāyathaṃ vitene //
Kūrmapurāṇa
KūPur, 1, 15, 202.2 samprāpya gāṇapatyaṃ me sannidhāne vasāmaraḥ //
KūPur, 1, 31, 31.1 tadāvagāḍho munisaṃnidhāne mamāra divyābharaṇopapannaḥ /
KūPur, 2, 14, 11.1 na pādau sārayedasya saṃnidhāne kadācana /
KūPur, 2, 31, 45.1 tatsannidhāne sakalaṃ niyacchati sanātanaḥ /
Liṅgapurāṇa
LiPur, 1, 85, 108.1 śivasya saṃnidhāne ca sūryasyāgre gurorapi /
LiPur, 2, 25, 70.2 āvāhanasthāpanasannidhānasaṃnirodhapūjāntaṃ vāgīśvarīṃ saṃbhāvya garbhādhānavahnisaṃskāram //
LiPur, 2, 25, 72.2 āvāhanasthāpanasannidhānasannirodhapūjāntaṃ vāgīśvarīṃ saṃbhāvya garbhādhānavahnisaṃskāram //
Matsyapurāṇa
MPur, 156, 4.3 sarvataḥ saṃnidhānaṃ te mama cātīva vatsalā //
Nyāyabindu
NyāBi, 1, 13.0 yasya arthasya saṃnidhānāsaṃnidhānābhyāṃ jñānapratibhāsabhedas tat svalakṣaṇam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 3.0 bhasmani ity aupaśleṣikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 1, 9, 281.1 saṃnidhānaṃ na kurvīta sarvāvastho'pi yogavit /
PABh zu PāśupSūtra, 1, 9, 281.2 saṃnidhānakṛtairdoṣairyatiḥ saṃjāyate kṛmiḥ //
PABh zu PāśupSūtra, 2, 11, 4.0 rudra iti vaiṣayikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 2, 20, 8.0 śaṃkare ityaupaśleṣikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 3, 4, 7.0 bhūteṣu iti sāmīpikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 4, 6, 23.0 loke iti sāmīpikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 4, 10, 22.0 asureṣviti sāmīpikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 5, 25, 14.0 hṛdīti aupaśleṣikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 5, 37, 7.0 rudrasya rudratvaṃ pūrvoktam rudra ityaupaśleṣikaṃ saṃnidhānam //
Viṣṇupurāṇa
ViPur, 2, 7, 36.1 saṃnidhānādyathākāśakālādyāḥ kāraṇaṃ taroḥ /
ViPur, 3, 15, 37.2 tatsaṃnidhānādapayāntu sadyo rakṣāṃsyaśeṣāṇyasurāśca sarve //
ViPur, 5, 25, 4.1 ityuktā vāruṇī tena saṃnidhānamathākarot /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
Śatakatraya
ŚTr, 2, 46.1 āvartaḥ saṃśayānām avinayabhuvanaṃ paṭṭanaṃ sāhasānāṃ doṣāṇāṃ sannidhānaṃ kapaṭaśatamayaṃ kṣetram apratyayānām /
Bhāgavatapurāṇa
BhāgPur, 10, 2, 28.1 tvameka evāsya sataḥ prasūtistvaṃ sannidhānaṃ tvamanugrahaśca /
Bhāratamañjarī
BhāMañj, 10, 42.2 saptasārasvate tīrthe saṃnidhānaṃ ca śaṃkaraḥ //
Garuḍapurāṇa
GarPur, 1, 18, 8.1 āhvānaṃ sthāpanaṃ rodhaṃ sannidhānaṃ niveśanam /
GarPur, 1, 23, 21.1 āvāhanaṃ sthāpanaṃ ca sannidhānaṃ nirodhanam /
GarPur, 1, 40, 14.1 āvāhanaṃ sthāpanaṃ sannidhānaṃ ca śaṅkara /
GarPur, 1, 89, 73.1 stotraśravaṇasaṃprītyā sannidhāne pare kṛte /
GarPur, 1, 89, 82.2 sannidhānaṃ kṛte śrāddhe tatrāsmākaṃ bhaviṣyati //
Hitopadeśa
Hitop, 0, 40.5 tathā satsaṃnidhānena mūrkho yāti pravīṇatām //
Hitop, 0, 45.3 tathā satsaṃnidhānena hīnavarṇo 'pi dīpyate //
Hitop, 2, 127.3 tathā cāsmatsannidhāne śrīmaddevapādānāṃ śaktitrayanindāṃ kṛtvā rājyam evābhilaṣati /
Hitop, 3, 60.19 tatra caivam anuṣṭheyam yathā vadāmi sarve sandhyāsamaye tatsannidhāne mahārāvam ekadaiva kariṣyatha /
Hitop, 4, 16.4 tatra tena āśramasaṃnidhāne mūṣikaśāvakaḥ kākamukhād bhraṣṭo dṛṣṭaḥ /
Hitop, 4, 141.4 prahṛṣṭamanāś cakravākaṃ gṛhītvā rājño mayūrasya saṃnidhānaṃ gataḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 6.1, 4.0 vyāpannartukṛtānāṃ aprāptābhilaṣitapadārthā ātmasaṃnidhānajātāni āhādṛṣṭetyādi //
Rasaprakāśasudhākara
RPSudh, 1, 13.2 tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi //
Rasārṇava
RArṇ, 18, 132.3 saṃnidhāne ca kartavyā vṛddhaiśca parirakṣitā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 4.0 yato lakṣmīṃ sadaiva kamalavaneṣu kṛtasaṃnidhānāmākraṣṭumiva //
Tantrāloka
TĀ, 4, 44.1 tatsaṃnidhāne nānyeṣu kalpiteṣvadhikāritā /
TĀ, 21, 17.2 ekādaśaite kathitāḥ saṃnidhānāya hetavaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 16.1, 2.0 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ dvitīyāyām avasthāyāṃ dves tīya ity anena dviśabdāt tīyapratyaye sati dvitīyaśabdo niṣpadyate tasyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvam sati pūrvarūpasaṃyoge tādṛgavasthāvatyāḥ yoṣāyāḥ saṃnidhāne satīti jñeyam //
Haribhaktivilāsa
HBhVil, 1, 83.2 na pādau sārayed asya sannidhāne kadācana //
Janmamaraṇavicāra
JanMVic, 1, 171.1 saṃnidhānaṃ prakurvanti mantrāṇāṃ saptakoṭayaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 76, 6.2 tīrthe cātra bhaved devi sannidhānavareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 83, 72.2 karaṃjaḥ kaṭahaś caiva sannidhāne vaṭasya ca //
SkPur (Rkh), Revākhaṇḍa, 181, 58.1 bhavadbhiḥ sannidhānena sthātavyaṃ hi sahomayā /
SkPur (Rkh), Revākhaṇḍa, 209, 100.1 sannidhānāt tathāsyāśu kṣate kṣārāvasecanam /