Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 4, 23.1 jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut /
RRS, 12, 65.1 saṃnipāte tathā vāte tridoṣe viṣamajvare /
RRS, 12, 69.1 sūtendreṇa samair vimardya sahajaiḥ pittaistato bhāvayed daṃṣṭricchāgalulāyamatsyaśikhināṃ sā saṃnipātāñjayet /
RRS, 12, 74.1 saṃnipātena tīvreṇa mumurṣor bhūgatasya ca /
RRS, 12, 86.1 saṃnipāte mahāghore majjantaṃ mṛtyusāgare /
RRS, 12, 87.1 saṃnipātamahāmṛtyubhayanirmuktamānavaḥ /
RRS, 12, 89.3 guruprasādam āsādya saṃnipāte prayujyatām //
RRS, 12, 91.2 śārṅgaṣṭādikavargo 'yaṃ saṃnipātaharaḥ param //
RRS, 12, 103.2 navajvaraṃ saṃnipātaṃ hanyādeṣa mahārasaḥ //
RRS, 12, 105.1 pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /
RRS, 12, 106.3 unmattākhyo raso nāmnā nasye syātsaṃnipātajit //
RRS, 12, 108.2 saṃnipātaṃ nihantyāśu añjane yaḥ śivaḥ smṛtaḥ //
RRS, 12, 114.1 deyaikā saṃnipāte pratihataviṣaye mohanetraprasuptyoḥ syādgulme sājamodā pavanavikṛtiṣu tryūṣaṇena grahaṇyām /
RRS, 12, 122.2 drāg jayedauṣadhaṃ saṃnipātādīn sakalān gadān //
RRS, 12, 128.3 guñjādvayaṃ dadītāsya saṃnipātāpanuttaye //
RRS, 12, 130.2 vallaprayogeṇa raso'yaṃ saṃnipātanut //
RRS, 14, 13.2 sannipāte dadītainamārdrakadravasaṃyutam /
RRS, 15, 48.2 sannipāte kṣaye kāse śvāse mandānale jvare //
RRS, 16, 112.2 sannipātajvaraśvāsakṣayakāsāṃśca nāśayet //