Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 192, 7.147 saṃnipātastayor āsīt phalgunena mahāmṛdhe /
MBh, 2, 24, 7.1 sumahān saṃnipāto 'bhūd dhanaṃjayabṛhantayoḥ /
MBh, 2, 25, 2.1 mahatā saṃnipātena kṣatriyāntakareṇa ha /
MBh, 3, 40, 15.2 tathā tayoḥ saṃnipātaḥ śarayor abhavat tadā //
MBh, 3, 203, 22.1 prāṇānāṃ saṃnipātāt tu saṃnipātaḥ prajāyate /
MBh, 3, 203, 22.1 prāṇānāṃ saṃnipātāt tu saṃnipātaḥ prajāyate /
MBh, 4, 44, 5.1 paricintya tu pārthena saṃnipāto na naḥ kṣamaḥ /
MBh, 4, 54, 2.1 tayor devāsurasamaḥ saṃnipāto mahān abhūt /
MBh, 5, 33, 79.2 putreṇa ca pariṣvaṅgaḥ saṃnipātaśca maithune //
MBh, 6, 4, 29.1 naiva śakyā samādhātuṃ saṃnipāte mahācamūḥ /
MBh, 6, 4, 32.3 mahādoṣaḥ saṃnipātas tato vyaṅgaḥ sa ucyate //
MBh, 6, 67, 34.2 saṃnipāte balaughānāṃ vītam ādadire gajāḥ //
MBh, 6, 67, 36.1 saṃnipāte balaughānāṃ preṣitair varavāraṇaiḥ /
MBh, 6, 89, 21.1 sahasā cābhavat tīvraṃ saṃnipātānmahad rajaḥ /
MBh, 7, 23, 19.2 mama sainyāvaśeṣasya saṃnipātaḥ sudāruṇaḥ /
MBh, 7, 27, 22.2 sa saṃnipātastumulo babhūva rathanāgayoḥ //
MBh, 7, 73, 14.1 iṣūṇāṃ saṃnipātena śabdo dhārābhighātajaḥ /
MBh, 7, 100, 22.1 sa saṃnipātastumulasteṣāṃ tasya ca bhārata /
MBh, 7, 100, 24.1 ekasya ca bahūnāṃ ca saṃnipāto mahāhave /
MBh, 7, 128, 14.1 sa saṃnipātastumulastasya teṣāṃ ca bhārata /
MBh, 7, 150, 22.1 sa saṃnipātastumulastayor āsīd viśāṃ pate /
MBh, 7, 162, 34.2 ratharṣabhāṇām ugrāṇāṃ saṃnipātam amānuṣam //
MBh, 8, 23, 16.2 saṃnipātaḥ samo loke bhavator nāsti kaścana //
MBh, 8, 34, 30.1 sa saṃnipātas tumulo bhīmarūpo viśāṃ pate /
MBh, 8, 35, 21.1 sa saṃnipātas tumulo ghorarūpo viśāṃ pate /
MBh, 8, 65, 5.1 sa saṃnipātas tu tayor mahān abhūt sureśavairocanayor yathā purā /
MBh, 9, 11, 20.1 athābhyetya padānyaṣṭau saṃnipāto 'bhavat tayoḥ /
MBh, 9, 14, 30.1 sa saṃnipātastumulo babhūvādbhutadarśanaḥ /
MBh, 9, 33, 18.1 tatastayoḥ saṃnipātastumulo romaharṣaṇaḥ /
MBh, 12, 101, 17.2 pūrvaṃ pūrvaṃ jyāya eṣāṃ saṃnipāte yudhiṣṭhira //
MBh, 12, 103, 22.1 saṃnipāto na gantavyaḥ śakye sati kathaṃcana /
MBh, 12, 104, 12.1 na saṃnipātaḥ kartavyaḥ sāmānye vijaye sati /
MBh, 12, 178, 12.1 prāṇānāṃ saṃnipātācca saṃnipātaḥ prajāyate /
MBh, 12, 178, 12.1 prāṇānāṃ saṃnipātācca saṃnipātaḥ prajāyate /
MBh, 12, 195, 15.1 utpattivṛddhikṣayasaṃnipātair na yujyate 'sau paramaḥ śarīrī /
MBh, 12, 267, 30.1 atha vā saṃnipāto 'yaṃ śarīraṃ pāñcabhautikam /
MBh, 12, 302, 5.1 dvaṃdvam eṣāṃ trayāṇāṃ tu saṃnipātaṃ ca tattvataḥ /
MBh, 14, 17, 24.2 teṣāṃ yad yad bhaved yuktaṃ saṃnipāte kvacit kvacit /