Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Nāḍīparīkṣā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 18.1 jananamaraṇayoḥ saṃnipāte samāno daśarātraḥ //
BaudhDhS, 1, 21, 7.1 stanayitnuvarṣavidyutsaṃnipāte tryaham anadhyāyo 'nyatra varṣākālāt //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 14.1 tryaham ekāhaṃ vā nādhīyīran māsaṃ pradoṣe nādhīyeran nityaṃ caiva vidyutstanitavarṣāṇām ekasmin dvayor vā kāle triṣannipāte tryaham //
Gautamadharmasūtra
GautDhS, 1, 6, 4.1 saṃnipāte parasya //
GautDhS, 2, 7, 41.1 sarve varṣāvidyutstanayitnusaṃnipāte //
Kauśikasūtra
KauśS, 8, 9, 5.1 saṃnipāte brahmaudanamitam udakam āsecayed dvibhāgam //
Khādiragṛhyasūtra
KhādGS, 3, 2, 27.0 trisannipāte trisandhyam //
Kātyāyanaśrautasūtra
KātyŚS, 1, 7, 15.0 apradhānakālaṃ sakṛd asaṃnipātāt //
Mānavagṛhyasūtra
MānGS, 1, 11, 1.1 tato yathārthaṃ karmasannipāto vijñeyaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 3.1 ṛtunakṣatraparvasaṃnipāta ādadhīta //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 19.0 ācāryaprācāryasaṃnipāte prācāryāyopasaṃgṛhyopasaṃjighṛkṣed ācāryam //
ĀpDhS, 1, 24, 23.0 dharmārthasaṃnipāte 'rthagrāhiṇa etad eva //
ĀpDhS, 1, 28, 8.0 yadṛcchāsaṃnipāta upasaṃgṛhya tūṣṇīṃ vyativrajet //
ĀpDhS, 1, 28, 10.0 na tu dharmasaṃnipātaḥ syāt //
ĀpDhS, 2, 1, 17.0 ṛtau ca saṃnipāto dāreṇānuvratam //
ĀpDhS, 2, 1, 20.0 strīvāsasaiva saṃnipātaḥ syāt //
ĀpDhS, 2, 1, 21.0 yāvatsaṃnipātaṃ caiva sahaśayyā //
ĀpDhS, 2, 26, 20.0 saṃnipāte vṛtte śiśnacchedanaṃ savṛṣaṇasya //
ĀpDhS, 2, 27, 11.0 savarṇāyām anyapūrvāyāṃ sakṛt saṃnipāte pādaḥ patatīty upadiśanti //
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 10.1 indhanavratanādhyavasānasaṃnipāte ghṛtānuṣiktāṃ pūrvām ādadhāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 15.0 anyatrāpi saṃnipāte na tṛcaṃ sūktaṃ vānantarhitam ekāsane dviḥ śaṃset //
ĀśvŚS, 9, 6, 7.0 anyatrāpyevaṃ stotriyānurūpasaṃnipāte //
Arthaśāstra
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
Aṣṭasāhasrikā
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
Carakasaṃhitā
Ca, Sū., 17, 41.2 samaiścaiko vikārāste sannipātāstrayodaśa //
Ca, Sū., 18, 7.4 yathāsvakāraṇākṛtisaṃsargāddvidoṣajāstrayaḥ śothā bhavanti yathāsvakāraṇākṛtisannipātāt sānnipātika ekaḥ evaṃ saptavidho bhedaḥ //
Ca, Sū., 18, 15.2 sarvākṛtiḥ sannipātācchotho vyāmiśrahetujaḥ //
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Sū., 19, 4.3 sapta kuṣṭhānīti kapālodumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇāni sapta piḍakā iti śarāvikā kacchapikā jālinī sarṣapyalajī vinatā vidradhī ca sapta visarpā iti vātapittakaphāgnikardamakagranthisannipātākhyāḥ /
Ca, Sū., 19, 4.4 ṣaḍatīsārā iti vātapittakaphasannipātabhayaśokajāḥ ṣaḍudāvartā iti vātamūtrapurīṣaśukracchardikṣavathujāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 24, 33.1 sarvāṇyetāni rūpāṇi sannipātakṛte made /
Ca, Sū., 24, 41.1 sarvākṛtiḥ sannipātādapasmāra ivāgataḥ /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 27, 60.2 pittottare vātamadhye saṃnipāte kaphānuge //
Ca, Sū., 27, 70.1 saṃnipātapraśamanāḥ kaṭukāśca vipākataḥ /
Ca, Sū., 27, 76.1 saṃnipātapraśamanāḥ śamanā mārutasya ca /
Ca, Sū., 27, 77.1 śaśaḥ svāduḥ praśastaśca saṃnipāte 'nilāvare /
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Nid., 1, 30.3 tatrābhighātajo vāyunā duṣṭaśoṇitādhiṣṭhānena abhiṣaṅgajaḥ punarvātapittābhyām abhicārābhiśāpajau tu saṃnipātenānubadhyete //
Ca, Nid., 3, 12.1 tridoṣahetuliṅgasaṃnipāte tu sānnipātikaṃ gulmamupadiśanti kuśalāḥ /
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 7, 3.1 iha khalu pañconmādā bhavanti tadyathā vātapittakaphasannipātāgantunimittāḥ //
Ca, Nid., 7, 7.5 tridoṣaliṅgasannipāte tu sānnipātikaṃ vidyāt tam asādhyam ācakṣate kuśalāḥ //
Ca, Nid., 8, 3.1 iha khalu catvāro 'pasmārā bhavanti vātapittakaphasannipātanimittāḥ //
Ca, Nid., 8, 12.3 caturthaḥ sannipātena pratyākhyeyastathāvidhaḥ //
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti /
Ca, Vim., 1, 14.1 tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatam abhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam /
Ca, Vim., 6, 10.0 prāyaḥ śārīradoṣāṇām ekādhiṣṭhānīyānāṃ sannipātaḥ saṃsargo vā samānaguṇatvāt doṣā hi dūṣaṇaiḥ samānāḥ //
Ca, Vim., 6, 11.2 anubandhyalakṣaṇasamanvitāstatra yadi doṣā bhavanti tattrikaṃ sannipātam ācakṣate dvayaṃ vā saṃsargam /
Ca, Cik., 3, 74.1 prāyaśaḥ sannipātena dṛṣṭaḥ pañcavidho jvaraḥ /
Ca, Cik., 3, 74.2 sannipāte tu yo bhūyān sa doṣaḥ parikīrtitaḥ //
Ca, Cik., 3, 89.2 ityete dvandvajāḥ proktāḥ sannipātaja ucyate //
Ca, Cik., 3, 90.1 sannipātajvarasyordhvaṃ trayodaśavidhasya hi /
Ca, Cik., 3, 96.2 kapholbaṇaṃ sannipātaṃ tandrākāsena cādiśet //
Ca, Cik., 3, 103.1 sannipātajvarasyordhvamato vakṣyāmi lakṣaṇam /
Ca, Cik., 3, 109.1 cirāt pākaśca doṣāṇāṃ sannipātajvarākṛtiḥ /
Ca, Cik., 3, 110.1 sannipātajvaro 'sādhyaḥ kṛcchrasādhyastvato 'nyathā /
Ca, Cik., 3, 111.1 saṃsargasannipātānāṃ tayā coktaṃ svalakṣaṇam /
Ca, Cik., 3, 119.1 sannipātajvaro ghoraḥ sa vijñeyaḥ suduḥsahaḥ /
Ca, Cik., 3, 119.2 sannipātajvarasyoktaṃ liṅgaṃ yattasya tat smṛtam //
Ca, Cik., 3, 210.2 kolavallī ca yogo 'yaṃ saṃnipātajvarāpahaḥ //
Ca, Cik., 3, 212.1 eṣa śaṭyādiko vargaḥ sannipātajvarāpahaḥ /
Ca, Cik., 3, 214.1 bṛhatyādirgaṇaḥ proktaḥ sannipātajvarāpahaḥ /
Ca, Cik., 3, 287.1 kaphasthānānupūrvyā vā sannipātajvaraṃ jayet /
Ca, Cik., 3, 287.2 sannipātajvarasyānte karṇamūle sudāruṇaḥ //
Lalitavistara
LalVis, 6, 45.1 tena khalu punaḥ samayena kāmāvacarāṇāṃ devānāṃ mahāsaṃnipāto 'bhūt bhagavatsakāśe gantum /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
Mahābhārata
MBh, 1, 192, 7.147 saṃnipātastayor āsīt phalgunena mahāmṛdhe /
MBh, 2, 24, 7.1 sumahān saṃnipāto 'bhūd dhanaṃjayabṛhantayoḥ /
MBh, 2, 25, 2.1 mahatā saṃnipātena kṣatriyāntakareṇa ha /
MBh, 3, 40, 15.2 tathā tayoḥ saṃnipātaḥ śarayor abhavat tadā //
MBh, 3, 203, 22.1 prāṇānāṃ saṃnipātāt tu saṃnipātaḥ prajāyate /
MBh, 3, 203, 22.1 prāṇānāṃ saṃnipātāt tu saṃnipātaḥ prajāyate /
MBh, 4, 44, 5.1 paricintya tu pārthena saṃnipāto na naḥ kṣamaḥ /
MBh, 4, 54, 2.1 tayor devāsurasamaḥ saṃnipāto mahān abhūt /
MBh, 5, 33, 79.2 putreṇa ca pariṣvaṅgaḥ saṃnipātaśca maithune //
MBh, 6, 4, 29.1 naiva śakyā samādhātuṃ saṃnipāte mahācamūḥ /
MBh, 6, 4, 32.3 mahādoṣaḥ saṃnipātas tato vyaṅgaḥ sa ucyate //
MBh, 6, 67, 34.2 saṃnipāte balaughānāṃ vītam ādadire gajāḥ //
MBh, 6, 67, 36.1 saṃnipāte balaughānāṃ preṣitair varavāraṇaiḥ /
MBh, 6, 89, 21.1 sahasā cābhavat tīvraṃ saṃnipātānmahad rajaḥ /
MBh, 7, 23, 19.2 mama sainyāvaśeṣasya saṃnipātaḥ sudāruṇaḥ /
MBh, 7, 27, 22.2 sa saṃnipātastumulo babhūva rathanāgayoḥ //
MBh, 7, 73, 14.1 iṣūṇāṃ saṃnipātena śabdo dhārābhighātajaḥ /
MBh, 7, 100, 22.1 sa saṃnipātastumulasteṣāṃ tasya ca bhārata /
MBh, 7, 100, 24.1 ekasya ca bahūnāṃ ca saṃnipāto mahāhave /
MBh, 7, 128, 14.1 sa saṃnipātastumulastasya teṣāṃ ca bhārata /
MBh, 7, 150, 22.1 sa saṃnipātastumulastayor āsīd viśāṃ pate /
MBh, 7, 162, 34.2 ratharṣabhāṇām ugrāṇāṃ saṃnipātam amānuṣam //
MBh, 8, 23, 16.2 saṃnipātaḥ samo loke bhavator nāsti kaścana //
MBh, 8, 34, 30.1 sa saṃnipātas tumulo bhīmarūpo viśāṃ pate /
MBh, 8, 35, 21.1 sa saṃnipātas tumulo ghorarūpo viśāṃ pate /
MBh, 8, 65, 5.1 sa saṃnipātas tu tayor mahān abhūt sureśavairocanayor yathā purā /
MBh, 9, 11, 20.1 athābhyetya padānyaṣṭau saṃnipāto 'bhavat tayoḥ /
MBh, 9, 14, 30.1 sa saṃnipātastumulo babhūvādbhutadarśanaḥ /
MBh, 9, 33, 18.1 tatastayoḥ saṃnipātastumulo romaharṣaṇaḥ /
MBh, 12, 101, 17.2 pūrvaṃ pūrvaṃ jyāya eṣāṃ saṃnipāte yudhiṣṭhira //
MBh, 12, 103, 22.1 saṃnipāto na gantavyaḥ śakye sati kathaṃcana /
MBh, 12, 104, 12.1 na saṃnipātaḥ kartavyaḥ sāmānye vijaye sati /
MBh, 12, 178, 12.1 prāṇānāṃ saṃnipātācca saṃnipātaḥ prajāyate /
MBh, 12, 178, 12.1 prāṇānāṃ saṃnipātācca saṃnipātaḥ prajāyate /
MBh, 12, 195, 15.1 utpattivṛddhikṣayasaṃnipātair na yujyate 'sau paramaḥ śarīrī /
MBh, 12, 267, 30.1 atha vā saṃnipāto 'yaṃ śarīraṃ pāñcabhautikam /
MBh, 12, 302, 5.1 dvaṃdvam eṣāṃ trayāṇāṃ tu saṃnipātaṃ ca tattvataḥ /
MBh, 14, 17, 24.2 teṣāṃ yad yad bhaved yuktaṃ saṃnipāte kvacit kvacit /
Rāmāyaṇa
Rām, Su, 50, 7.1 vairūpyam aṅgeṣu kaśābhighāto mauṇḍyaṃ tathā lakṣaṇasaṃnipātaḥ /
Rām, Yu, 47, 129.1 yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā /
Rām, Yu, 55, 113.2 pravepitāṅgā dadṛśuḥ sughoraṃ narendrarakṣo'dhipasaṃnipātam //
Rām, Yu, 76, 29.1 cakratustumulaṃ ghoraṃ saṃnipātaṃ muhur muhuḥ /
Rām, Yu, 113, 19.2 gaṅgāyamunayor bhīmaṃ saṃnipātam atītya ca //
Saundarānanda
SaundĀ, 5, 49.1 tadyāvadeva kṣaṇasaṃnipāto na mṛtyurāgacchati yāvadeva /
SaundĀ, 18, 27.1 diṣṭyā durāpaḥ kṣaṇasaṃnipāto nāyaṃ kṛto mohavaśena moghaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 12.2 saṃsargaḥ saṃnipātaś ca taddvitrikṣayakopataḥ //
AHS, Sū., 6, 56.1 pittottare vātamadhye saṃnipāte kaphānuge /
AHS, Sū., 6, 58.1 grāhī varṇyo 'nilodriktasaṃnipātaharaḥ param /
AHS, Sū., 13, 13.2 saṃsargasaṃnipāteṣu taṃ yathāsvaṃ vikalpayet //
AHS, Nidānasthāna, 1, 19.1 miśrībhāvāt samastānāṃ saṃnipātas tathā punaḥ /
AHS, Nidānasthāna, 2, 33.2 saṃnipātam abhinyāsaṃ taṃ brūyācca hṛtaujasam //
AHS, Nidānasthāna, 2, 35.1 anyacca saṃnipātottho yatra pittaṃ pṛthak sthitam /
AHS, Nidānasthāna, 2, 43.1 grahādau saṃnipātasya bhayādau marutas traye /
AHS, Nidānasthāna, 2, 44.1 saṃnipātajvarau ghorau tāvasahyatamau matau /
AHS, Nidānasthāna, 2, 57.1 prāyaśaḥ saṃnipātena bhūyasā tūpadiśyate /
AHS, Nidānasthāna, 5, 28.2 saṃnipātena manasaḥ saṃtāpena ca pañcamaḥ //
AHS, Nidānasthāna, 5, 45.2 vātāt pittāt kaphāt tṛṣṇā saṃnipātād rasakṣayāt //
AHS, Nidānasthāna, 6, 28.2 sarvātmā saṃnipātena raktāt stabdhāṅgadṛṣṭitā //
AHS, Nidānasthāna, 7, 7.1 daivācca tābhyāṃ kopo hi saṃnipātasya tānyataḥ /
AHS, Nidānasthāna, 8, 19.1 sa caturdhā pṛthag doṣaiḥ saṃnipātācca jāyate /
AHS, Nidānasthāna, 11, 9.1 cirotthānavipākaśca saṃkīrṇaḥ saṃnipātataḥ /
AHS, Nidānasthāna, 11, 18.1 yathāsvaṃ vraṇavat tatra vivarjyaḥ saṃnipātajaḥ /
AHS, Nidānasthāna, 12, 44.2 vātapittakaphaplīhasaṃnipātodakodaram //
AHS, Cikitsitasthāna, 1, 65.2 saṃnipātajvare vyāghrīdevadāruniśāghanam //
AHS, Cikitsitasthāna, 1, 149.1 saṃnipātajvarasyānte karṇamūle sudāruṇaḥ /
AHS, Cikitsitasthāna, 2, 11.1 modakaḥ saṃnipātordhvaraktaśophajvarāpahaḥ /
AHS, Cikitsitasthāna, 3, 180.1 saṃnipātodbhavo ghoraḥ kṣayakāso yatas tataḥ /
AHS, Cikitsitasthāna, 3, 180.2 yathādoṣabalaṃ tasya saṃnipātahitaṃ hitam //
AHS, Cikitsitasthāna, 7, 44.1 saṃnipāte daśavidhe taccheṣe 'pi vikalpayet /
AHS, Cikitsitasthāna, 10, 37.1 kāmalāṃ saṃnipātaṃ ca mukharogāṃśca nāśayet /
AHS, Cikitsitasthāna, 11, 15.2 saṃnipātātmake sarvaṃ yathāvastham idaṃ hitam //
AHS, Cikitsitasthāna, 15, 76.1 saṃnipātodare kuryān nātikṣīṇabalānale /
AHS, Cikitsitasthāna, 17, 33.1 sasaṃnipātavīsarpaśophadāhaviṣajvarān /
AHS, Kalpasiddhisthāna, 2, 11.2 saṃnipātajvarastambhapipāsādāhapīḍitaḥ //
AHS, Utt., 6, 14.1 sarvāyatanasaṃsthānasaṃnipāte tadātmakam /
AHS, Utt., 6, 34.1 bṛṃhaṇaṃ saṃnipātaghnaṃ pūrvasmād adhikaṃ guṇaiḥ /
AHS, Utt., 12, 22.1 saṃsargasaṃnipāteṣu vidyāt saṃkīrṇalakṣaṇān /
AHS, Utt., 13, 75.1 saṃsargasaṃnipātotthe yathādoṣodayaṃ kriyā /
AHS, Utt., 16, 9.1 vātapittakaphasaṃnipātajāṃ netrayor bahuvidhām api vyathām /
AHS, Utt., 17, 17.1 pippalī pippalīmānaḥ saṃnipātād vidārikā /
AHS, Utt., 17, 24.1 śvayathuḥ saṃnipātotthaḥ sa nāmnā duḥkhavardhanaḥ /
AHS, Utt., 21, 6.2 saṃnipātād anekābhau durgandhāsrāvapicchilau //
AHS, Utt., 21, 26.2 sa saṃnipātājjvaravān sapūyarudhirasrutiḥ //
AHS, Utt., 22, 77.1 yathādoṣodayaṃ kuryāt saṃnipāte cikitsitam /
AHS, Utt., 23, 12.2 kopite saṃnipāte ca jāyante mūrdhni jantavaḥ //
AHS, Utt., 23, 32.1 asādhyā saṃnipātena khalatiḥ palitāni ca /
AHS, Utt., 33, 9.1 yāpyo raktodbhavasteṣāṃ mṛtyave saṃnipātajaḥ /
AHS, Utt., 33, 26.1 pakvāni saṃnipātena tān vidyāt tilakālakān /
AHS, Utt., 34, 61.1 saṃnipātasamutthāyāḥ karma sādhāraṇaṃ hitam /
AHS, Utt., 36, 8.1 vyāmiśralakṣaṇāste hi saṃnipātaprakopaṇāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 38.2 saṃnipāto mahān datto dantayor vanadantinaḥ //
Divyāvadāna
Divyāv, 1, 419.0 dharmatā khalu yathā buddhānāṃ bhagavatāṃ śrāvakāṇāṃ dvau saṃnipātau bhavataḥ //
Kirātārjunīya
Kir, 5, 36.1 nānāratnajyotiṣāṃ saṃnipātaiś channeṣv antaḥsānu vaprāntareṣu /
Kumārasaṃbhava
KumSaṃ, 1, 3.2 eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣv ivāṅkaḥ //
Kāmasūtra
KāSū, 2, 4, 12.1 taiḥ suniyamitair hanudeśe stanayor adhare vā laghukaraṇam anudgatalekhaṃ sparśamātrajananād romāñcakaram ante saṃnipātavardhamānaśabdam ācchuritakam //
Meghadūta
Megh, Pūrvameghaḥ, 5.1 dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ /
Nāradasmṛti
NāSmṛ, 2, 18, 42.1 śucīnām aśucīnāṃ ca saṃnipāto yathāmbhasām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 28.0 tathārṇavadevādisthānaśarīrendriyaviṣayādisaṃniveśena sukhaduḥkhasaṃnipātena ceśvarasya //
PABh zu PāśupSūtra, 4, 6, 2.3 caturthaḥ saṃnipātastu abhighātastu pañcamaḥ //
PABh zu PāśupSūtra, 5, 34, 131.0 doṣacittasaṃnipātaprabhavatvāddhetujālayoḥ //
PABh zu PāśupSūtra, 5, 34, 136.0 doṣacittasaṃnipātaprabhavatvāddhetujālayoḥ pravṛtter ityato 'vagamyate saṃyogamūlamevātra mūlamiti //
Suśrutasaṃhitā
Su, Sū., 1, 25.2 śārīrās tv annapānamūlā vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ /
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 17, 4.1 sa ṣaḍvidho vātapittakaphaśoṇitasannipātāgantunimittaḥ /
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 21, 39.2 śeṣadoṣāvirodhena saṃnipāte tathaiva ca //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 44, 22.2 cūrṇaṃ saṃtarpaṇaṃ kṣaudraphalāmlaṃ saṃnipātanut //
Su, Sū., 44, 23.2 modakāḥ saṃnipātordhvaraktapittajvarāpahāḥ //
Su, Sū., 45, 43.1 saṃnipātasamutthe ca śṛtaśītaṃ praśasyate /
Su, Sū., 46, 58.2 sannipātakṣayaśvāsakāsahikkārucipraṇut //
Su, Sū., 46, 60.3 lāvaḥ kaṭuvipākaśca sannipāte ca pūjitaḥ //
Su, Nid., 2, 3.1 ṣaḍarśāṃsi bhavanti vātapittakaphaśoṇitasannipātaiḥ sahajāni ceti //
Su, Nid., 2, 14.1 sannipātajāni sarvadoṣalakṣaṇayuktāni //
Su, Nid., 2, 24.2 sannipātasamutthāni sahajāni tu varjayet //
Su, Nid., 4, 3.1 vātapittaśleṣmasannipātāgantunimittāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇo yathāsaṃkhyaṃ pañca bhagandarā bhavanti te tu bhagagudabastipradeśadāraṇācca bhagandarā ityucyante /
Su, Nid., 13, 21.2 tāmagnirohiṇīṃ vidyādasādhyāṃ saṃnipātataḥ //
Su, Nid., 14, 15.2 vidradhiṃ sannipātena yathoktamabhinirdiśet //
Su, Nid., 14, 17.2 sannipātasamutthānaṃ taṃ vidyāttilakālakam //
Su, Nid., 16, 4.1 tatrauṣṭhaprakopā vātapittaśleṣmasannipātaraktamāṃsamedo'bhighātanimittāḥ //
Su, Nid., 16, 8.2 sannipātena vijñeyāvanekapiḍikācitau //
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Śār., 6, 15.1 marmāṇi nāma māṃsasirāsnāyvasthisandhisaṃnipātās teṣu svabhāvata eva viśeṣeṇa prāṇāstiṣṭhanti tasmānmarmasvabhihatāstāṃstān bhāvān āpadyante //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Cik., 1, 3.2 tayoḥ śārīraḥ pavanapittakaphaśoṇitasannipātanimittaḥ āgantur api puruṣapaśupakṣivyālasarīsṛpaprapatanapīḍanaprahārāgnikṣāraviṣatīkṣṇauṣadhaśakalakapālaśṛṅgacakreṣuparaśuśaktikuntādyāyudhābhighātanimittaḥ /
Su, Cik., 5, 11.1 saṃsarge sannipāte ca kriyāpathamuktaṃ miśraṃ kuryāt //
Su, Cik., 17, 3.1 sādhyā visarpāstraya ādito ye na sannipātakṣatajau hi sādhyau /
Su, Cik., 23, 3.1 ṣaḍvidho 'vayavasamutthaḥ śopho 'bhihito lakṣaṇataḥ pratīkārataśca sarvasarastu pañcavidhastadyathā vātapittaśleṣmasannipātaviṣanimittaḥ //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 35, 6.3 saṃsarge sannipāte ca bastireva hitaḥ sadā //
Su, Utt., 7, 23.2 sannipātena citrāṇi viplutāni ca paśyati //
Su, Utt., 25, 3.2 sannipātena raktena kṣayeṇa krimibhistathā //
Su, Utt., 39, 41.2 sannipātajvaraṃ kṛcchramasādhyamapare viduḥ //
Su, Utt., 39, 91.2 samastaiḥ sannipātena dhātustham api nirdiśet //
Su, Utt., 39, 206.2 eṣāṃ kaṣāyaḥ pītastu sannipātajvaraṃ jayet //
Su, Utt., 39, 314.2 saṃsarge sannipāte ca saṃsṛṣṭā bastayo hitāḥ //
Su, Utt., 41, 7.2 eka eva mataḥ śoṣaḥ sannipātātmako hyataḥ //
Su, Utt., 42, 19.1 sannipātotthite gulme tridoṣaghno vidhirhitaḥ /
Su, Utt., 42, 87.2 sannipātasamutthānamasādhyaṃ taṃ vinirdiśet //
Su, Utt., 48, 13.2 atyarthamākāṅkṣati cāpi toyaṃ tāṃ sannipātāditi kecidāhuḥ //
Su, Utt., 59, 7.2 tāmyamānastu kṛcchreṇa sannipātena mehati //
Su, Utt., 61, 11.1 vātapittakaphair nṝṇāṃ caturthaḥ sannipātataḥ /
Viṣṇupurāṇa
ViPur, 5, 20, 54.1 saṃnipātāvadhūtaistu cāṇūreṇa samaṃ hariḥ /
Bhāratamañjarī
BhāMañj, 7, 664.1 tayoḥ saṃrabdhayorvyomni saṃnipāto ghanasvanaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 8.1 kandodbhavā guḍūcī ca kaṭūṣṇā saṃnipātahā /
DhanvNigh, 1, 34.2 mahātiktaśca tiktaśca nidrāriḥ saṃnipātahā //
DhanvNigh, 1, 62.0 śaṭī syāttiktatīkṣṇoṣṇā saṃnipātajvarāpahā //
DhanvNigh, Candanādivarga, 18.2 gaṇḍamālāpaharaṇaḥ sannipātanikṛntanaḥ //
Garuḍapurāṇa
GarPur, 1, 146, 20.1 miśrībhāvātsamastānāṃ sannipātastathā punaḥ /
GarPur, 1, 147, 18.2 sannipātamabhinyāsaṃ taṃ brūyācca hataujasam //
GarPur, 1, 147, 19.3 tena hāridranetratvaṃ sannipātodbhave jvare //
GarPur, 1, 147, 20.2 saṃnipātajvaro 'sādhyaḥ kṛcchrasādhyastato 'nyathā //
GarPur, 1, 147, 21.1 anyatra sannipātotthaṃ yatra pittaṃ pṛthaksthitam /
GarPur, 1, 147, 29.2 grahādau sannipātasya rūpādau marutastayoḥ //
GarPur, 1, 147, 30.2 sannipātajvarau ghorau tāvasahyatamau matau //
GarPur, 1, 147, 43.2 prāyaśaḥ sannipātena bhūyasāmupadiśyate //
GarPur, 1, 147, 63.1 gambhīradhātucāritvātsannipātena sambhavāt /
GarPur, 1, 153, 2.1 sannipātena manasaḥ santāpena ca pañcamaḥ /
GarPur, 1, 154, 8.1 vātātpittātkaphāttṛṣṇā sannipātādbalakṣayaḥ /
GarPur, 1, 155, 22.2 sarvotthasannipātena raktastambhāṅgadūṣaṇam //
GarPur, 1, 156, 7.2 devatānāṃ prakope hi saṃnipātasya cānyataḥ //
GarPur, 1, 157, 17.3 sa caturdhā pṛthagdoṣaiḥ sannipātācca jāyate //
GarPur, 1, 160, 9.2 cirotthāno 'vipākaśca saṃkīrṇaḥ sannipātajaḥ //
GarPur, 1, 160, 18.2 kurute svādhiṣṭhānasya vivartaṃ sannipātajaḥ //
GarPur, 1, 161, 44.2 vātapittakaphaplīhasannipāto dakodaram //
GarPur, 1, 163, 7.1 sannipātasamutthāśca sarvaliṅgasamanvitāḥ /
GarPur, 1, 168, 49.1 ubhayaṃ daśamūlaṃ syātsannipātajvarāpaham /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 136.1 nāḍītikto'rdhatiktaḥ syānnidrāriḥ sannipātahā /
MPālNigh, Abhayādivarga, 137.1 sannipātajvaraśvāsakaphapittāsradāhanut /
Narmamālā
KṣNarm, 1, 64.2 sopadravaḥ sopatāpaḥ sannipāta iva jvaraḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Sū., 14, 28.2, 5.0 tarpayitetyarthaḥ yadyārtavamapi saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ pṛthivīvāyvākāśānām tejo'nilasaṃnipātācchukraṃ droṇīsadṛśaṃ devarṣibrahmarṣirājarṣisamūhair tarpayitetyarthaḥ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ yadyārtavamapi vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ pṛthivīvāyvākāśānām devarṣibrahmarṣirājarṣisamūhair saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ samīritaṃ svābhāvikasya doṣaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
Rasamañjarī
RMañj, 6, 73.2 prāṇeśvaro raso nāma sannipātaprakopanut //
RMañj, 6, 86.1 sannipāte mahāghore tridoṣe viṣamajvare /
RMañj, 6, 94.1 ayaṃ bhasmeśvaro nāma sannipātanikṛntanaḥ /
RMañj, 6, 115.0 ayaṃ pratāpalaṅkeśaḥ sannipātanikṛntanaḥ //
RMañj, 6, 125.1 unmattākhyaraso nāma sannipātanikṛntanaḥ /
RMañj, 6, 125.3 sannipātārṇave magnaṃ yo'bhyuddharati dehinam //
RMañj, 6, 128.1 dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe /
RMañj, 6, 190.1 agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu /
RMañj, 10, 5.2 akasmādindriyotpattiḥ sannipātasya lakṣaṇam //
Rasaprakāśasudhākara
RPSudh, 3, 44.1 sannipātaharā sā tu pañcakolena saṃyutā /
RPSudh, 3, 64.3 jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet //
RPSudh, 7, 15.2 duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam //
RPSudh, 8, 16.2 doṣodbhūtaṃ sannipātodbhavāṃ ca jūrtiṃ samyaṅ nāśayatyāśu tīvrām //
RPSudh, 8, 30.3 guṃjāmātrā nirmitā bhakṣitā hi guṭyo hanyuḥ sannipātātisārān //
Rasaratnasamuccaya
RRS, 4, 23.1 jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut /
RRS, 12, 65.1 saṃnipāte tathā vāte tridoṣe viṣamajvare /
RRS, 12, 69.1 sūtendreṇa samair vimardya sahajaiḥ pittaistato bhāvayed daṃṣṭricchāgalulāyamatsyaśikhināṃ sā saṃnipātāñjayet /
RRS, 12, 74.1 saṃnipātena tīvreṇa mumurṣor bhūgatasya ca /
RRS, 12, 86.1 saṃnipāte mahāghore majjantaṃ mṛtyusāgare /
RRS, 12, 87.1 saṃnipātamahāmṛtyubhayanirmuktamānavaḥ /
RRS, 12, 89.3 guruprasādam āsādya saṃnipāte prayujyatām //
RRS, 12, 91.2 śārṅgaṣṭādikavargo 'yaṃ saṃnipātaharaḥ param //
RRS, 12, 103.2 navajvaraṃ saṃnipātaṃ hanyādeṣa mahārasaḥ //
RRS, 12, 105.1 pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /
RRS, 12, 106.3 unmattākhyo raso nāmnā nasye syātsaṃnipātajit //
RRS, 12, 108.2 saṃnipātaṃ nihantyāśu añjane yaḥ śivaḥ smṛtaḥ //
RRS, 12, 114.1 deyaikā saṃnipāte pratihataviṣaye mohanetraprasuptyoḥ syādgulme sājamodā pavanavikṛtiṣu tryūṣaṇena grahaṇyām /
RRS, 12, 122.2 drāg jayedauṣadhaṃ saṃnipātādīn sakalān gadān //
RRS, 12, 128.3 guñjādvayaṃ dadītāsya saṃnipātāpanuttaye //
RRS, 12, 130.2 vallaprayogeṇa raso'yaṃ saṃnipātanut //
RRS, 14, 13.2 sannipāte dadītainamārdrakadravasaṃyutam /
RRS, 15, 48.2 sannipāte kṣaye kāse śvāse mandānale jvare //
RRS, 16, 112.2 sannipātajvaraśvāsakṣayakāsāṃśca nāśayet //
Rasaratnākara
RRĀ, R.kh., 10, 29.2 sannipāte pratīkāre prabhavaḥ prabhavo'sya hi //
RRĀ, R.kh., 10, 50.0 saṃnipātapratikāre prabhāvaḥ prabhavo hi saḥ //
Rasendracintāmaṇi
RCint, 7, 11.0 etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni //
RCint, 8, 208.1 nihanti sannipātotthān gadān ghorān sudāruṇān /
Rasendracūḍāmaṇi
RCūM, 12, 16.1 jvarachardiviṣaśvāsasannipātāgnimāndyanut /
RCūM, 13, 71.2 dātavyaṃ citratoyairvā sannipāte visaṃjñake //
Rasārṇava
RArṇ, 7, 15.1 jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa /
Rājanighaṇṭu
RājNigh, Guḍ, 18.1 kandodbhavā guḍūcī ca kaṭūṣṇā saṃnipātahā viṣaghnī jvarabhūtaghnī valīpalitanāśinī //
RājNigh, Parp., 77.2 hastiśuṇḍī kaṭūṣṇā syāt saṃnipātajvarāpahā //
RājNigh, Pipp., 78.2 pittapradaḥ so 'dhikasaṃnipātaśūlārtiśītāmayanāśakaś ca //
RājNigh, Pipp., 223.2 kaṇṭharuksaṃnipātaghnaḥ pittasaṃtāpakārakaḥ //
RājNigh, Pipp., 234.2 aphenaṃ saṃnipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam //
RājNigh, Mūl., 168.1 bhūtumbī kaṭukoṣṇā ca saṃnipātāpahāriṇī /
RājNigh, Prabh, 17.2 nāḍītikto 'rdhatiktaś ca nidrāriḥ saṃnipātahā //
RājNigh, Prabh, 30.2 pittaśleṣmātisāraghnaṃ saṃnipātajvarāpaham //
RājNigh, Kar., 50.2 śophādhmānavamiśvāsaśamanī sannipātanut //
RājNigh, Pānīyādivarga, 58.2 jīrṇajvare śaithilyasaṃnipāte jalaṃ praśastaṃ śṛtaśītalaṃ tu //
RājNigh, Kṣīrādivarga, 60.2 saṃnipātodare takraṃ trikaṭukṣārasaindhavam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 5.0 nanu yadi sarvo jvaraḥ saṃnipātajaḥ tatkimiti vakṣyati ayaṃ saṃnipātajvara iti //
SarvSund zu AHS, Sū., 9, 4.1, 5.0 nanu yadi sarvo jvaraḥ saṃnipātajaḥ tatkimiti vakṣyati ayaṃ saṃnipātajvara iti //
SarvSund zu AHS, Sū., 9, 4.1, 7.0 samaviṣamarūpaṃ śaktyutkarṣamāśritya yatra doṣā vartante sa saṃnipātajvara iti tantrakṛtā purastādvistareṇa pratipādayiṣyate //
Ānandakanda
ĀK, 2, 1, 235.2 pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca //
ĀK, 2, 1, 263.2 sannipātādirogāṇāṃ vinivṛttikaraṃ priye //
ĀK, 2, 1, 294.1 aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam /
ĀK, 2, 1, 354.1 sā vālukā śramaghnī saṃsekātsannipātaghnī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 113.2, 31.0 kūṣmāṇḍakaṃ suśrute bālyādyāvasthābhedena paṭhitaṃ tad apyaviruddham eva yato bālamadhyayos tatra pittaharatvaṃ kaphakaratvaṃ coktaṃ tadapīha pittottare kaphottare saṃnipāte boddhavyam //
ĀVDīp zu Ca, Vim., 1, 7.2, 2.0 saṃnipāte iti antaḥśarīramelake //
ĀVDīp zu Ca, Vim., 1, 11, 5.0 yacca gatidvayaṃ doṣarasamelakasya tena prakṛtisamasamavāyarūpaṃ saṃnipātaṃ jvaranidāne doṣaliṅgamelakenaivoktavān //
ĀVDīp zu Ca, Vim., 1, 14.4, 3.0 viruddhaguṇasaṃnipāte iti viruddhaguṇayor melake //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 3.2 lāvatittiravartīnāṃ gamanaṃ saṃnipātataḥ //
ŚdhSaṃh, 2, 12, 130.1 jalabandhuraso nāma saṃnipātaṃ niyacchati /
ŚdhSaṃh, 2, 12, 132.1 pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /
ŚdhSaṃh, 2, 12, 136.1 unmattākhyo raso nāmnā nasye syātsaṃnipātajit /
ŚdhSaṃh, 2, 12, 138.1 raso'yamañjane dattaḥ saṃnipātaṃ vināśayet /
ŚdhSaṃh, 2, 12, 237.1 māṣamātro raso deyaḥ saṃnipāte sudāruṇe /
ŚdhSaṃh, 2, 12, 247.1 raso dviguñjāpramitaḥ saṃnipāteṣu dīyate /
ŚdhSaṃh, 2, 12, 247.2 prasiddho'yaṃ raso nāmnā saṃnipātasya bhairavaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 1.0 atha sannipātasaṃsargayor nāḍīceṣṭām āha //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.2, 2.0 sannipātatastridoṣakopāt lāvādīnāṃ gamanaṃ nāḍī dhatte iti pūrvād anuvartate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 12.0 tena sannipātajanitamapi nāśayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 6.0 yathā sannipāte bhakṣaṇaṃ mūrdhni mardanaṃ cābhihitaṃ tathaiva sarpadaṣṭe ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 4.0 utkaṭasannipāte raktikādvayaparimitaṃ ca bhakṣaṇe'pi deyamityasmatsaṃpradāye'nubhūtam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 1.0 atha sannipātāñjanaṃ vyācaṣṭe nistvagjaipālabījamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 6.0 jambīraphalarasaiḥ sannipātamiti sāmānyena sarvaṃ sannipātaṃ viśeṣeṇa tāndrike yojyo'yamityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 6.0 jambīraphalarasaiḥ sannipātamiti sāmānyena sarvaṃ sannipātaṃ viśeṣeṇa tāndrike yojyo'yamityabhiprāyaḥ //
Abhinavacintāmaṇi
ACint, 1, 126.2 saṃsarge tat samoṣṇaṃ syāt sannipāte tv aśītalam //
Bhāvaprakāśa
BhPr, 6, 2, 157.2 saṃnipātajvaraśvāsakaphapittāsradāhanut /
BhPr, 7, 3, 254.2 yogavāhi paraṃ vātaśleṣmajitsannipātahṛt //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.2, 1.0 nāḍī sannipātataḥ tridoṣaprakopataḥ lāvatittiravartikānāṃ gamanaṃ dhatte //
ŚGDīp zu ŚdhSaṃh, 2, 12, 130.2, 3.0 kaphādhikāḥ sannipātāḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 138.1, 3.0 tadā vaṭī kāryā sā añjanena sannipātaṃ hanti //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 14.2 aṅgulitritaye'pi syātpravyaktā sannipātataḥ //
Nāḍīparīkṣā, 1, 68.1 sannipātadharā nāḍī śītoṣṇābhyāṃ gatau sphuṭā /
Nāḍīparīkṣā, 1, 68.2 atitanvī suvegā ca sannipāte praśāmyati /
Nāḍīparīkṣā, 1, 74.2 nityasthānātskhalati punarapyaṅguliṃ saṃspṛśetsā bhāvairevaṃ bahutaravidhaiḥ sannipātādasādhyā //
Nāḍīparīkṣā, 1, 76.2 sthitvā sthitvā calati yā sannipātena jāyate //
Nāḍīparīkṣā, 1, 81.2 śītā vihatavegā syātsannipātāttadā bhayam //
Rasasaṃketakalikā
RSK, 4, 6.2 saṃnipāte jvare deyo vallaikarmādrakadravaiḥ //
RSK, 4, 10.2 dattārdrakarasaiḥ sarvasaṃnipātavighātakṛt //
RSK, 4, 14.2 vāyuvarjaṃ kṣipetkūpyāṃ saṃnipāte 'hidaṃṣṭake //
RSK, 4, 124.2 unmattākhyo raso nāma nasyaṃ syātsannipātajit //
RSK, 4, 127.2 sannipātamapasmāraṃ viṣaṃ sarpasya nāśayet //
RSK, 5, 30.2 sannipātaṃ tvacaitanyaṃ nāśayet supracetanam //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 2, 36.1 atha khalu ye tatra parṣatsaṃnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasamprasthitās teṣāṃ sarveṣāmetadabhavat /
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
Yogaratnākara
YRā, Dh., 355.2 yogavāhi paraṃ śleṣmavātahṛtsaṃnipātajit //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 16, 17.0 saṃnipāte haviṣṭaḥ //