Occurrences

Kātyāyanaśrautasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Nibandhasaṃgraha
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Nāḍīparīkṣā

Kātyāyanaśrautasūtra
KātyŚS, 1, 7, 15.0 apradhānakālaṃ sakṛd asaṃnipātāt //
Aṣṭasāhasrikā
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
Carakasaṃhitā
Ca, Sū., 18, 7.4 yathāsvakāraṇākṛtisaṃsargāddvidoṣajāstrayaḥ śothā bhavanti yathāsvakāraṇākṛtisannipātāt sānnipātika ekaḥ evaṃ saptavidho bhedaḥ //
Ca, Sū., 18, 15.2 sarvākṛtiḥ sannipātācchotho vyāmiśrahetujaḥ //
Ca, Sū., 24, 41.1 sarvākṛtiḥ sannipātādapasmāra ivāgataḥ /
Mahābhārata
MBh, 3, 203, 22.1 prāṇānāṃ saṃnipātāt tu saṃnipātaḥ prajāyate /
MBh, 6, 89, 21.1 sahasā cābhavat tīvraṃ saṃnipātānmahad rajaḥ /
MBh, 12, 178, 12.1 prāṇānāṃ saṃnipātācca saṃnipātaḥ prajāyate /
Rāmāyaṇa
Rām, Yu, 47, 129.1 yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 45.2 vātāt pittāt kaphāt tṛṣṇā saṃnipātād rasakṣayāt //
AHS, Nidānasthāna, 8, 19.1 sa caturdhā pṛthag doṣaiḥ saṃnipātācca jāyate /
AHS, Nidānasthāna, 11, 9.1 cirotthānavipākaśca saṃkīrṇaḥ saṃnipātataḥ /
AHS, Utt., 17, 17.1 pippalī pippalīmānaḥ saṃnipātād vidārikā /
AHS, Utt., 21, 6.2 saṃnipātād anekābhau durgandhāsrāvapicchilau //
AHS, Utt., 21, 26.2 sa saṃnipātājjvaravān sapūyarudhirasrutiḥ //
Suśrutasaṃhitā
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Nid., 13, 21.2 tāmagnirohiṇīṃ vidyādasādhyāṃ saṃnipātataḥ //
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Utt., 48, 13.2 atyarthamākāṅkṣati cāpi toyaṃ tāṃ sannipātāditi kecidāhuḥ //
Su, Utt., 61, 11.1 vātapittakaphair nṝṇāṃ caturthaḥ sannipātataḥ /
Garuḍapurāṇa
GarPur, 1, 154, 8.1 vātātpittātkaphāttṛṣṇā sannipātādbalakṣayaḥ /
GarPur, 1, 157, 17.3 sa caturdhā pṛthagdoṣaiḥ sannipātācca jāyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 5.0 tarpayitetyarthaḥ yadyārtavamapi saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ pṛthivīvāyvākāśānām tejo'nilasaṃnipātācchukraṃ droṇīsadṛśaṃ devarṣibrahmarṣirājarṣisamūhair tarpayitetyarthaḥ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ yadyārtavamapi vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ pṛthivīvāyvākāśānām devarṣibrahmarṣirājarṣisamūhair saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ samīritaṃ svābhāvikasya doṣaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 3.2 lāvatittiravartīnāṃ gamanaṃ saṃnipātataḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.2, 2.0 sannipātatastridoṣakopāt lāvādīnāṃ gamanaṃ nāḍī dhatte iti pūrvād anuvartate //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.2, 1.0 nāḍī sannipātataḥ tridoṣaprakopataḥ lāvatittiravartikānāṃ gamanaṃ dhatte //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 14.2 aṅgulitritaye'pi syātpravyaktā sannipātataḥ //
Nāḍīparīkṣā, 1, 74.2 nityasthānātskhalati punarapyaṅguliṃ saṃspṛśetsā bhāvairevaṃ bahutaravidhaiḥ sannipātādasādhyā //
Nāḍīparīkṣā, 1, 81.2 śītā vihatavegā syātsannipātāttadā bhayam //