Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 2, 6.2 evaṃ dagdhā mahī sarvā yadā syādbhasmasaṃnibhā //
MPur, 14, 5.1 sarve yuvāno balinaḥ kusumāyudhasaṃnibhāḥ /
MPur, 24, 1.2 tataḥ saṃvatsarasyānte dvādaśādityasaṃnibhaḥ /
MPur, 24, 2.1 tārodarādviniṣkrāntaḥ kumāraścandrasaṃnibhaḥ /
MPur, 31, 1.2 yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham /
MPur, 45, 31.2 devavānupadevaśca jajñāte devasaṃnibhau //
MPur, 67, 12.1 sa rakṣogaṇādhipaḥ sākṣātpralayānalasaṃnibhaḥ /
MPur, 93, 70.1 yasmāttvaṃ pṛthivī sarvā dhenuḥ keśavasaṃnibhā /
MPur, 93, 126.1 mekhalopari sarvatra aśvatthadalasaṃnibham /
MPur, 100, 1.3 nāmnā lokeṣu vikhyātastejasā sūryasaṃnibhaḥ //
MPur, 105, 4.1 dīptakāñcanavarṇābhairvimānaiḥ sūryasaṃnibhaiḥ /
MPur, 116, 22.1 yasyāstīraruhaiḥ kāśaiḥ pūrṇaiścandrāṃśusaṃnibhaiḥ /
MPur, 118, 38.2 tapanīyasavarṇaiśca atasīpuṣpasaṃnibhaiḥ //
MPur, 118, 40.1 draṣṭurdṛṣṭyā hitamudaiḥ kumudaiścandrasaṃnibhaiḥ /
MPur, 121, 4.1 mandodakaṃ nāma saraḥ payastu dadhisaṃnibham /
MPur, 121, 6.2 candraprabho nāma giriḥ yaḥ śubhro ratnasaṃnibhaḥ //
MPur, 121, 20.1 bhavasya dayitaḥ śrīmānparvato haimasaṃnibhaḥ /
MPur, 121, 70.2 nāmnā te vai jayā nāma dvādaśodadhisaṃnibhāḥ //
MPur, 122, 13.1 sa eva dundubhirnāma śyāmaparvatasaṃnibhaḥ /
MPur, 122, 45.2 nadījalaiḥ parivṛtaḥ parvataścābhrasaṃnibhaiḥ //
MPur, 122, 59.1 ṣaṣṭhastu parvatastatra mahiṣo meghasaṃnibhaḥ /
MPur, 127, 7.1 yuktenāṣṭābhir aśvaiśca sadhvajair agnisaṃnibhaiḥ /
MPur, 130, 22.2 prākārāstripure tasmingiriprākārasaṃnibhāḥ //
MPur, 130, 28.1 tadāsurairdarpitavairimardanair janārdanaiḥ śailakarīndrasaṃnibhaiḥ /
MPur, 133, 69.1 karigiriravimeghasaṃnibhāḥ sajalapayodaninādanādinaḥ /
MPur, 136, 28.1 śrutvā bherīravaṃ ghoraṃ meghārambhitasaṃnibham /
MPur, 136, 48.1 evaṃ śrutvā śaṅkukarṇo vaco'gragrahasaṃnibhaḥ /
MPur, 140, 43.2 kapardisainye prababhuḥ samantato nipātyamānā yudhi vajrasaṃnibhāḥ //
MPur, 140, 51.1 sa mayaṃ prekṣya gaṇapaḥ prāha kāñcanasaṃnibhaḥ /
MPur, 150, 26.1 mudgaraṃ kāladaṇḍābhaṃ gṛhītvā girisaṃnibhaḥ /
MPur, 150, 113.1 mahiṣo dānavendrastu kalpāntāmbhodasaṃnibhaḥ /
MPur, 150, 186.2 nirbhinnāṅgaisturaṃgaistu gajaiścācalasaṃnibhaiḥ //
MPur, 150, 192.1 jaghnatuḥ samare daityaṃ kṛtāntānalasaṃnibham /
MPur, 150, 199.2 tau rathau sa tu niṣpiṣya mudgaro'calasaṃnibhaḥ //
MPur, 150, 218.1 garutmantamapaśyantaḥ kalpāntānalasaṃnibham /
MPur, 151, 16.2 bhujaṃ tasyāhanadgāḍhaṃ śumbho bhūdharasaṃnibhaḥ //
MPur, 152, 22.1 sa tairbāṇairabhihato mahiṣo'calasaṃnibhaḥ /
MPur, 153, 67.2 dantairbhittvā dharāṃ vegātpapātācalasaṃnibhaḥ //
MPur, 153, 97.1 tataḥ praśānte śailāstre jambho bhūdharasaṃnibhaḥ /
MPur, 153, 138.1 karo'yamabjasaṃnibho mamāstu karṇapūrakaḥ saroṣam īkṣate'parā vapāṃ vinā priyaṃ tadā /
MPur, 158, 41.1 apaśyatkṛttikāḥ snātāḥ ṣaḍarkadyutisaṃnibhāḥ /
MPur, 171, 36.2 jajñire ca sutāstasyāṃ vipulā dhūmasaṃnibhāḥ //
MPur, 176, 5.1 lokacchāyāmayaṃ lakṣma tavāṅkaḥ śaśasaṃnibhaḥ /