Occurrences

Gopathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Gopathabrāhmaṇa
GB, 1, 1, 25, 21.0 yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhasphaṭikasannibhā varṇena //
Buddhacarita
BCar, 11, 26.2 teṣu praviddhāmiṣasaṃnibheṣu kāmeṣu kasyātmavato ratiḥ syāt //
Carakasaṃhitā
Ca, Sū., 5, 23.2 piṣṭvā limpecchareṣīkāṃ tāṃ vartiṃ yavasannibhām //
Ca, Sū., 17, 99.2 tilamāṣakulatthodasannibhaṃ pittavidradhī //
Ca, Sū., 24, 22.1 tapanīyendragopābhaṃ padmālaktakasannibham /
Ca, Indr., 1, 24.1 yasya nīlāvubhāvoṣṭhau pakvajāmbavasannibhau /
Ca, Indr., 8, 9.1 yasya keśā nirabhyaṅgā dṛśyante 'bhyaktasannibhāḥ /
Ca, Indr., 10, 19.1 dantāḥ kardamadigdhābhā mukhaṃ cūrṇakasannibham /
Ca, Cik., 4, 12.1 raktapittaṃ kaṣāyābhaṃ kṛṣṇaṃ gomūtrasaṃnibham /
Ca, Cik., 5, 42.2 śyāve saraktaparyante saṃsparśe bastisaṃnibhe //
Ca, Cik., 1, 3, 14.1 sauhityameṣāṃ gatvā tu bhavatyamarasaṃnibhaḥ /
Ca, Cik., 2, 1, 17.2 citradīpaḥ saraḥ śuṣkam adhātur dhātusaṃnibhaḥ //
Ca, Cik., 2, 2, 24.1 dadhnaḥ saraṃ śaraccandrasaṃnibhaṃ doṣavarjitam /
Ca, Cik., 2, 4, 35.1 śuddhā utkārikāḥ kāryāś candramaṇḍalasaṃnibhāḥ /
Lalitavistara
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
Mahābhārata
MBh, 1, 5, 6.25 jamadagniḥ sutastasya jajñe janakasaṃnibhaḥ /
MBh, 1, 20, 14.13 calanti naḥ khaga hṛdayāni cāniśaṃ nigṛhyatāṃ vapur idam agnisaṃnibham /
MBh, 1, 20, 14.14 tava dyutiṃ kupitakṛtāntasaṃnibhāṃ niśāmya naścalati mano vyavasthitam /
MBh, 1, 43, 12.1 tatra tasyāḥ samabhavad garbho jvalanasaṃnibhaḥ /
MBh, 1, 61, 28.6 pārvateya iti khyātaḥ kāñcanācalasaṃnibhaḥ //
MBh, 1, 61, 53.4 pārvatīya iti khyātaḥ kāñcanācalasaṃnibhaḥ /
MBh, 1, 61, 97.1 sarvalakṣaṇasampannā vaiḍūryamaṇisaṃnibhā /
MBh, 1, 64, 12.2 aśobhata vanaṃ tat tair mahendradhvajasaṃnibhaiḥ /
MBh, 1, 64, 14.2 nadīkacchodbhavaṃ kāntam ucchritadhvajasaṃnibham //
MBh, 1, 66, 3.2 apovāha ca vāso 'syā mārutaḥ śaśisaṃnibham //
MBh, 1, 77, 1.2 yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham /
MBh, 1, 102, 8.3 prāsādaśatasaṃbādhaṃ mahendrapurasaṃnibham //
MBh, 1, 142, 16.1 vasudhāreṇusaṃvītau vasudhādharasaṃnibhau /
MBh, 1, 155, 37.3 uttasthau pāvakāt tasmāt kumāro devasaṃnibhaḥ //
MBh, 1, 192, 7.174 sa tenābhihataḥ pārtho vāsavir vajrasaṃnibhān /
MBh, 1, 199, 27.10 kuruṣva kururājasya mahendrapurasaṃnibham /
MBh, 1, 218, 27.3 śerate rudhiraklinnā indragopakasaṃnibhāḥ //
MBh, 3, 39, 17.2 nadīś ca bahulāvartā nīlavaiḍūryasaṃnibhāḥ //
MBh, 3, 40, 2.1 kairātaṃ veṣam āsthāya kāñcanadrumasaṃnibham /
MBh, 3, 61, 54.1 kadā nu snigdhagambhīrāṃ jīmūtasvanasaṃnibhām /
MBh, 3, 66, 7.3 asaṃskṛtam api vyaktaṃ bhāti kāñcanasaṃnibham //
MBh, 3, 79, 18.1 yasya dīrghau samau pīnau bhujau parighasaṃnibhau /
MBh, 3, 81, 107.1 tato bhasma kṣatād rājan nirgataṃ himasaṃnibham /
MBh, 3, 107, 12.1 kvacit kanakasaṃkāśaṃ kvacid rajatasaṃnibham /
MBh, 3, 116, 24.1 cicheda niśitair bhallair bāhūn parighasaṃnibhān /
MBh, 3, 124, 22.2 netre raviśaśiprakhye vaktram antakasaṃnibham //
MBh, 3, 149, 10.1 tad adbhutaṃ mahāraudraṃ vindhyamandarasaṃnibham /
MBh, 3, 155, 81.1 kvacid añjanavarṇābhāḥ kvacit kāñcanasaṃnibhāḥ /
MBh, 3, 164, 6.2 agacchat sa yathākāmaṃ brāhmaṇaḥ sūryasaṃnibhaḥ //
MBh, 3, 175, 9.1 sa saṃpaśyan girinadīr vaiḍūryamaṇisaṃnibhaiḥ /
MBh, 3, 186, 66.1 kecin nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ /
MBh, 3, 221, 32.1 tatas teṣu pramūḍheṣu parvatāmbudasaṃnibham /
MBh, 3, 264, 41.3 aśokavanikābhyāśe tāpasāśramasaṃnibhe //
MBh, 3, 267, 11.1 girikūṭanibhāḥ kecit kecinmahiṣasaṃnibhāḥ /
MBh, 3, 267, 13.1 sa vānaramahālokaḥ pūrṇasāgarasaṃnibhaḥ /
MBh, 3, 267, 45.2 rāmasyājñāṃ puraskṛtya dhāryate girisaṃnibhaḥ //
MBh, 3, 281, 26.3 sa labdhacakṣur balavān bhaven nṛpas tava prasādājjvalanārkasaṃnibhaḥ //
MBh, 4, 5, 21.9 surāṣṭrāñ jitavān yena śārṅgagāṇḍīvasaṃnibham /
MBh, 4, 38, 33.2 pramāṇarūpasampannaḥ pīta ākāśasaṃnibhaḥ //
MBh, 5, 9, 16.2 indriyāṇi vaśe kṛtvā pūrṇasāgarasaṃnibhaḥ //
MBh, 5, 114, 19.1 jāto nṛpa sutaste 'yaṃ bālabhāskarasaṃnibhaḥ /
MBh, 5, 155, 34.1 vinivartya tato rukmī senāṃ sāgarasaṃnibhām /
MBh, 5, 180, 31.2 babhau rāmastadā rājan kvacit kiṃśukasaṃnibhaḥ //
MBh, 6, 6, 13.1 nadījalapraticchannaḥ parvataiścābhrasaṃnibhaiḥ /
MBh, 6, 8, 8.2 teṣāṃ te kṣīriṇāṃ kṣīraṃ pibantyamṛtasaṃnibham //
MBh, 6, 8, 22.2 muñcanti ca rasaṃ rājaṃstasmin rajatasaṃnibham //
MBh, 6, BhaGī 11, 25.1 daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasaṃnibhāni /
MBh, 6, 50, 12.2 mahīṃ cakruścitāṃ sarvāṃ śaśaśoṇitasaṃnibhām //
MBh, 6, 59, 15.2 raṇāṅgaṇaṃ tad abhavanmṛtyor āghātasaṃnibham //
MBh, 6, 61, 20.2 samprāptaṃ sumahad ghoraṃ phalaṃ kiṃpākasaṃnibham /
MBh, 6, 80, 12.2 dadhārātmavapur ghoraṃ yugāntādityasaṃnibham //
MBh, 6, 82, 55.1 muhūrtam iva tat sarvam abhavat svargasaṃnibham /
MBh, 6, 83, 29.3 nistriṃśāśca vyarājanta vimalāmbarasaṃnibhāḥ //
MBh, 6, 112, 36.1 te vadhyamānā bhīmena mātaṅgā girisaṃnibhāḥ /
MBh, 6, 112, 55.1 tam āpatantaṃ sahasā mahendragajasaṃnibham /
MBh, 7, 22, 24.1 kāñcanapratimair yoktrair mayūragrīvasaṃnibhāḥ /
MBh, 7, 25, 44.2 samukṣañ śaravarṣeṇa rathastho 'ntakasaṃnibhaḥ //
MBh, 7, 33, 19.2 sutāstava mahārāja triṃśat tridaśasaṃnibhāḥ //
MBh, 7, 45, 16.2 udbabarha mahābāhur nirmuktoragasaṃnibham //
MBh, 7, 48, 43.1 mahābhrakūṭācalaśṛṅgasaṃnibhair gajair anekair iva vajrapātitaiḥ /
MBh, 7, 48, 52.1 tathā tad āyodhanam ugradarśanaṃ niśāmukhe pitṛpatirāṣṭrasaṃnibham /
MBh, 7, 56, 1.4 saṃtastāra śubhāṃ śayyāṃ darbhair vaiḍūryasaṃnibhaiḥ //
MBh, 7, 56, 34.1 chatraṃ jāmbūnadair jālair arkajvalanasaṃnibhaiḥ /
MBh, 7, 57, 68.1 tatastu tat saro gatvā sūryamaṇḍalasaṃnibham /
MBh, 7, 67, 21.2 śarair agniśikhākāraiḥ kruddhāśīviṣasaṃnibhaiḥ //
MBh, 7, 74, 7.1 te tu nāmāṅkitāḥ pītāḥ kālajvalanasaṃnibhāḥ /
MBh, 7, 80, 28.2 vyadīpayaṃste pṛtanāṃ yugāntādityasaṃnibhāḥ //
MBh, 7, 81, 7.2 pravapanniśitān bāṇānmahendrāśanisaṃnibhān //
MBh, 7, 81, 31.1 sā rājabhujanirmuktā nirmuktoragasaṃnibhā /
MBh, 7, 85, 7.2 droṇaṃ pañcāśatāvidhyan nārācair agnisaṃnibhaiḥ //
MBh, 7, 88, 11.1 hastihastopamaiścāpi bhujagābhogasaṃnibhaiḥ /
MBh, 7, 88, 43.1 sa vatsadantaṃ saṃdhāya jihmagānalasaṃnibham /
MBh, 7, 90, 20.1 sā bhīmabhujanirmuktā nirmuktoragasaṃnibhā /
MBh, 7, 93, 20.1 anāsādya tu śaineyaṃ sā śaktiḥ kālasaṃnibhā /
MBh, 7, 94, 14.1 athāsya sūtasya śiro nikṛtya bhallena vajrāśanisaṃnibhena /
MBh, 7, 98, 15.1 yāvat phalgunanārācā nirmuktoragasaṃnibhāḥ /
MBh, 7, 98, 33.1 tataḥ śaraṃ mahāghoraṃ sūryapāvakasaṃnibham /
MBh, 7, 108, 24.1 chittvā śaktiṃ tato bhīmo nirmuktoragasaṃnibhām /
MBh, 7, 115, 18.1 athāsya sūtasya śiro nikṛtya bhallena kālānalasaṃnibhena /
MBh, 7, 116, 23.1 eṣa rājasahasrāṇāṃ vaktraiḥ paṅkajasaṃnibhaiḥ /
MBh, 7, 122, 44.2 āruroha śineḥ pautro jvalanādityasaṃnibham //
MBh, 7, 134, 65.1 yāvat pārthaśarair ghorair nirmuktoragasaṃnibhaiḥ /
MBh, 7, 141, 29.2 jaghānorasi saṃkruddhaḥ kālajvalanasaṃnibhaiḥ //
MBh, 7, 172, 52.2 ūrdhvabāhur mahātejā jvalanādityasaṃnibhaḥ //
MBh, 8, 10, 30.2 prasārya vipulau bāhū pīnau parighasaṃnibhau //
MBh, 8, 12, 3.1 pārthaḥ saṃśaptakagaṇaṃ praviśyārṇavasaṃnibham /
MBh, 8, 12, 5.2 sāyudhān satanutrāṇān pañcāsyoragasaṃnibhān /
MBh, 8, 12, 44.1 punar drauṇimahāśailaṃ nārācaiḥ sūryasaṃnibhaiḥ /
MBh, 8, 13, 6.1 sukalpitaṃ dānavanāgasaṃnibhaṃ mahābhrasaṃhrādam amitramardanam /
MBh, 8, 13, 13.1 athāsya bāhū dvipahastasaṃnibhau śiraś ca pūrṇendunibhānanaṃ tribhiḥ /
MBh, 8, 13, 20.1 atha dvipaṃ śvetanagāgrasaṃnibhaṃ divākarāṃśupratimaiḥ śarottamaiḥ /
MBh, 8, 15, 36.1 sa tomaraṃ bhāskararaśmisaṃnibhaṃ balāstrasargottamayatnamanyubhiḥ /
MBh, 8, 15, 39.2 samādadhe cāntakadaṇḍasaṃnibhān iṣūn amitrāntakarāṃś caturdaśa //
MBh, 8, 16, 28.1 dantapūrṇaiḥ sarudhirair vaktrair dāḍimasaṃnibhaiḥ /
MBh, 8, 20, 23.2 nipatantī maholkeva vyarājacchikhisaṃnibhā //
MBh, 8, 21, 4.1 kamaladinakarendusaṃnibhaiḥ sitadaśanaiḥ sumukhākṣināsikaiḥ /
MBh, 8, 21, 7.1 atha tava naradeva sainikās tava ca sutāḥ surasūnusaṃnibhāḥ /
MBh, 8, 21, 8.2 lavaṇajalasamuddhatasvanaṃ balam amarāsurasainyasaṃnibham //
MBh, 8, 32, 13.1 tasmin sainye mahāvarte pātālāvartasaṃnibhe /
MBh, 8, 55, 9.1 vidārya nāgāṃś ca rathāṃś ca vājinaḥ śarottamair vāsavavajrasaṃnibhaiḥ /
MBh, 8, 62, 52.2 tato 'sya kāyān nicakarta nākuliḥ śiraḥ kṣureṇāmbujasaṃnibhānanam //
MBh, 8, 66, 31.1 tataḥ śarāṇāṃ navatīr navārjunaḥ sasarja karṇe 'ntakadaṇḍasaṃnibhāḥ /
MBh, 8, 67, 16.1 atha tvaran karṇavadhāya pāṇḍavo mahendravajrānaladaṇḍasaṃnibham /
MBh, 8, 67, 18.2 pinākanārāyaṇacakrasaṃnibhaṃ bhayaṃkaraṃ prāṇabhṛtāṃ vināśanam //
MBh, 9, 3, 6.2 āyodhanaṃ cātighoraṃ rudrasyākrīḍasaṃnibham //
MBh, 9, 12, 9.3 śarair āśīviṣākārair jvalajjvalanasaṃnibhaiḥ //
MBh, 9, 17, 2.1 duryodhanastu dviradam āruhyācalasaṃnibham /
MBh, 9, 27, 11.2 sakuṇḍalair mahī channā padmakiñjalkasaṃnibhaiḥ //
MBh, 9, 35, 7.3 ekataśca dvitaścaiva tritaścādityasaṃnibhāḥ //
MBh, 9, 37, 42.1 tato bhasma kṣatād rājannirgataṃ himasaṃnibham /
MBh, 9, 44, 100.1 vṛkodaranibhāścaiva kecid añjanasaṃnibhāḥ /
MBh, 9, 60, 52.2 vyarājatāmalaṃ caiva nabho vaiḍūryasaṃnibham //
MBh, 10, 14, 7.2 prajajvāla mahārciṣmad yugāntānalasaṃnibham //
MBh, 11, 3, 4.2 kadalīsaṃnibho lokaḥ sāro hyasya na vidyate //
MBh, 11, 18, 17.1 śatacandrāṇi carmāṇi dhvajāṃścādityasaṃnibhān /
MBh, 12, 3, 12.2 dadarśa rāmastaṃ cāpi kṛmiṃ sūkarasaṃnibham //
MBh, 12, 24, 24.1 prādurāstāṃ tatastasya karau jalajasaṃnibhau /
MBh, 12, 30, 12.3 sukumārī kumārī ca padmakiñjalkasaṃnibhā //
MBh, 12, 52, 34.1 tataḥ puraṃ surapurasaṃnibhadyuti praviśya te yaduvṛṣapāṇḍavāstadā /
MBh, 12, 160, 48.2 sampragṛhya tu nistriṃśaṃ kālārkānalasaṃnibham //
MBh, 12, 163, 12.2 śākhābhir anurūpābhir bhūṣitaṃ chatrasaṃnibham //
MBh, 12, 163, 20.1 mṛṣṭahāṭakasaṃchanno bhūṣaṇair arkasaṃnibhaiḥ /
MBh, 12, 290, 29.1 surarṣīnmahataścānyānmaharṣīn sūryasaṃnibhān /
MBh, 12, 290, 58.1 tamaḥ śvabhranibhaṃ dṛṣṭvā varṣabudbudasaṃnibham /
MBh, 12, 304, 25.2 mahatastamaso madhye sthitaṃ jvalanasaṃnibham //
MBh, 13, 10, 8.1 brāhmaṇaiśca mahābhāgaiḥ sūryajvalanasaṃnibhaiḥ /
MBh, 13, 19, 23.1 tato nīlaṃ vanoddeśaṃ drakṣyase meghasaṃnibham /
MBh, 13, 54, 7.2 vimānacchandakāṃścāpi prāsādān padmasaṃnibhān //
MBh, 13, 109, 57.1 ataḥ sa kāmasaṃyukto vimāne hemasaṃnibhe /
MBh, 13, 110, 8.2 prājāpatye vaset padmaṃ varṣāṇām agnisaṃnibhe //
MBh, 13, 110, 114.1 ramayanti manaḥ kāntā vimāne sūryasaṃnibhe /
MBh, 13, 110, 126.1 vimāne nagarākāre sūryavat sūryasaṃnibhe /
MBh, 13, 110, 126.2 pṛṣṭhataḥ somasaṃkāśe udak caivābhrasaṃnibhe //
MBh, 13, 127, 30.1 tṛtīyaṃ cāsya sambhūtaṃ netram ādityasaṃnibham /
MBh, 13, 136, 20.2 vidvān bhūyastaro devaḥ pūrṇasāgarasaṃnibhaḥ //
Rāmāyaṇa
Rām, Bā, 1, 64.2 samudraṃ kṣobhayāmāsa śarair ādityasaṃnibhaiḥ //
Rām, Bā, 6, 23.1 nityamattaiḥ sadā pūrṇā nāgair acalasaṃnibhaiḥ /
Rām, Bā, 35, 18.2 divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham /
Rām, Bā, 53, 21.2 prabhāvadbhir mahāvīryair hemakiñjalkasaṃnibhaiḥ //
Rām, Bā, 54, 2.1 tasyā humbhāravāj jātāḥ kāmbojā ravisaṃnibhāḥ /
Rām, Bā, 54, 24.2 muhūrtam iva niḥśabdam āsīd īriṇasaṃnibham //
Rām, Bā, 59, 31.2 avākśirās triśaṅkuś ca tiṣṭhatv amarasaṃnibhaḥ //
Rām, Ay, 6, 28.1 tatas tad indrakṣayasaṃnibhaṃ puraṃ didṛkṣubhir jānapadair upāgataiḥ /
Rām, Ay, 13, 28.1 tad adrikūṭācalameghasaṃnibhaṃ mahāvimānottamaveśmasaṃghavat /
Rām, Ay, 48, 26.2 citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ //
Rām, Ay, 85, 26.2 śādvalair bahubhiś channā nīlavaiḍūryasaṃnibhaiḥ //
Rām, Ay, 88, 5.1 kecid rajatasaṃkāśāḥ kecit kṣatajasaṃnibhāḥ /
Rām, Ay, 88, 22.1 kecit kṣayanibhā deśāḥ kecid udyānasaṃnibhāḥ /
Rām, Ay, 110, 42.1 tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham /
Rām, Ār, 3, 22.2 adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ //
Rām, Ār, 4, 7.2 dadarśādūratas tasya taruṇādityasaṃnibham //
Rām, Ār, 4, 8.1 pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham /
Rām, Ār, 4, 13.1 urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ /
Rām, Ār, 10, 43.1 paśyan vanāni citrāṇi parvatāṃś cābhrasaṃnibhān /
Rām, Ār, 10, 90.1 atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ /
Rām, Ār, 19, 18.1 tataḥ paścān mahātejā nārācān sūryasaṃnibhān /
Rām, Ār, 40, 14.2 madhūkanibhapārśvaś ca kañjakiñjalkasaṃnibhaḥ //
Rām, Ār, 41, 6.2 bhānumatpuruṣavyāghra gandharvapurasaṃnibham //
Rām, Ār, 41, 13.2 dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ //
Rām, Ār, 42, 12.2 mārīcasyaiva hṛdayaṃ bibhedāśanisaṃnibhaḥ //
Rām, Ār, 50, 8.2 jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ //
Rām, Ār, 69, 12.1 uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham /
Rām, Ki, 8, 22.1 kaṅkapattrapraticchannā mahendrāśanisaṃnibhāḥ /
Rām, Ki, 11, 38.1 viṣāṇayor gṛhītvā taṃ dundubhiṃ girisaṃnibham /
Rām, Ki, 15, 4.1 vālī daṃṣṭrākarālas tu krodhād dīptāgnisaṃnibhaḥ /
Rām, Ki, 27, 2.2 saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ //
Rām, Ki, 32, 16.1 mahendradattaiḥ śrīmadbhir nīlajīmūtasaṃnibhaiḥ /
Rām, Ki, 32, 25.2 mahārhāstaraṇopete dadarśādityasaṃnibham //
Rām, Ki, 33, 19.1 na nūnam ikṣvākuvarasya kārmukāc cyutāñ śarān paśyasi vajrasaṃnibhān /
Rām, Ki, 36, 4.1 ādityabhavane caiva girau saṃdhyābhrasaṃnibhe /
Rām, Ki, 37, 11.1 ity uktvā kāñcanaṃ yānaṃ sugrīvaḥ sūryasaṃnibham /
Rām, Ki, 38, 28.1 tato rambhas tv anuprāptas taruṇādityasaṃnibhaḥ /
Rām, Ki, 39, 3.2 āgatā vānarā ghorā daityadānavasaṃnibhāḥ //
Rām, Ki, 39, 50.2 jātarūpamayair divyaiḥ śobhate sūryasaṃnibhaiḥ //
Rām, Ki, 41, 38.1 śṛṅge tasya mahad divyaṃ bhavanaṃ sūryasaṃnibham /
Rām, Ki, 41, 43.1 praṣṭavyo merusāvarṇir maharṣiḥ sūryasaṃnibhaḥ /
Rām, Ki, 49, 22.1 mahadbhiḥ kāñcanair vṛkṣair vṛtaṃ bālārkasaṃnibhaiḥ /
Rām, Ki, 49, 25.2 puṣpitān phalino vṛkṣān pravālamaṇisaṃnibhān //
Rām, Ki, 50, 4.1 kasyeme kāñcanā vṛkṣās taruṇādityasaṃnibhāḥ /
Rām, Ki, 65, 11.1 acarat parvatasyāgre prāvṛḍambudasaṃnibhe /
Rām, Su, 1, 32.1 bāhū saṃstambhayāmāsa mahāparighasaṃnibhau /
Rām, Su, 1, 173.2 vaktraṃ prasārayāmāsa pātālāmbarasaṃnibham //
Rām, Su, 1, 187.1 tataḥ śarīraṃ saṃkṣipya tanmahīdharasaṃnibham /
Rām, Su, 3, 1.1 sa lambaśikhare lambe lambatoyadasaṃnibhe /
Rām, Su, 5, 32.2 hemajālair avicchinnāstaruṇādityasaṃnibhāḥ //
Rām, Su, 8, 2.2 dadarśa pāṇḍuraṃ chatraṃ tārādhipatisaṃnibham //
Rām, Su, 12, 37.2 suvarṇavṛkṣān aparān dadarśa śikhisaṃnibhān //
Rām, Su, 14, 29.1 kṣitikṣamā puṣkarasaṃnibhākṣī yā rakṣitā rāghavalakṣmaṇābhyām /
Rām, Su, 15, 12.2 gajasaṃnibhanāsāśca lalāṭocchvāsanāsikāḥ //
Rām, Su, 40, 27.2 ājaghnur vānaraśreṣṭhaṃ śarair ādityasaṃnibhaiḥ //
Rām, Su, 40, 28.1 hanūmān api tejasvī śrīmān parvatasaṃnibhaḥ /
Rām, Su, 51, 37.1 vimuktaścābhavacchrīmān punaḥ parvatasaṃnibhaḥ /
Rām, Su, 56, 91.1 tato 'vardhata me kāyastadā parvatasaṃnibhaḥ /
Rām, Yu, 9, 21.1 purā śaratsūryamarīcisaṃnibhān navāgrapuṅkhān sudṛḍhān nṛpātmajaḥ /
Rām, Yu, 17, 14.1 giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ /
Rām, Yu, 18, 38.1 sudīrghāñcitalāṅgūlā mattamātaṃgasaṃnibhāḥ /
Rām, Yu, 19, 8.1 yāvetāvetayoḥ pārśve sthitau parvatasaṃnibhau /
Rām, Yu, 30, 18.2 samantāt puṣpasaṃchannaṃ mahārajatasaṃnibham //
Rām, Yu, 30, 21.1 sā purī gopurair uccaiḥ pāṇḍurāmbudasaṃnibhaiḥ /
Rām, Yu, 32, 12.2 laṅkāṃ tām abhyavartanta mahāvāraṇasaṃnibhāḥ //
Rām, Yu, 43, 13.1 sarve hyatibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ /
Rām, Yu, 47, 128.1 athendraśatruṃ tarasā jaghāna bāṇena vajrāśanisaṃnibhena /
Rām, Yu, 48, 50.1 tasya jājṛmbhamāṇasya vaktraṃ pātālasaṃnibham /
Rām, Yu, 53, 34.2 raudraḥ śakaṭacakrākṣo mahāparvatasaṃnibhaḥ //
Rām, Yu, 53, 46.1 sa laṅghayitvā prākāraṃ padbhyāṃ parvatasaṃnibhaḥ /
Rām, Yu, 55, 28.1 prakṣiptāḥ kumbhakarṇena vaktre pātālasaṃnibhe /
Rām, Yu, 55, 29.1 bhakṣayan bhṛśasaṃkruddho harīn parvatasaṃnibhaḥ /
Rām, Yu, 55, 43.2 tenājaghānorasi kumbhakarṇaṃ śailena vajrāśanisaṃnibhena //
Rām, Yu, 55, 123.1 sa tanmahāparvatakūṭasaṃnibhaṃ vivṛttadaṃṣṭraṃ calacārukuṇḍalam /
Rām, Yu, 57, 19.1 tataḥ sudarśanaṃ nāma nīlajīmūtasaṃnibham /
Rām, Yu, 58, 10.2 jaghānorasi saṃkruddhastomarair vajrasaṃnibhaiḥ //
Rām, Yu, 58, 41.1 tānyāyatākṣāṇyagasaṃnibhāni pradīptavaiśvānaralocanāni /
Rām, Yu, 59, 21.1 raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ /
Rām, Yu, 60, 25.1 pradakṣiṇāvartaśikhas taptakāñcanasaṃnibhaḥ /
Rām, Yu, 60, 33.1 sa śūlanistriṃśaparaśvadhāni vyāvidhya dīptānalasaṃnibhāni /
Rām, Yu, 63, 20.1 tam indraketupratimaṃ vṛkṣaṃ mandarasaṃnibham /
Rām, Yu, 67, 9.1 pradakṣiṇāvartaśikhastaptahāṭakasaṃnibhaḥ /
Rām, Yu, 67, 13.1 jāmbūnadamahākambur dīptapāvakasaṃnibhaḥ /
Rām, Yu, 73, 22.2 muṣṭibhir vajravegaiśca talair aśanisaṃnibhaiḥ //
Rām, Yu, 83, 10.1 adya bāṇair dhanurmuktair yugāntādityasaṃnibhaiḥ /
Rām, Yu, 86, 8.2 niṣpatya sumahāvīryaḥ svād yūthānmeghasaṃnibhāt //
Rām, Yu, 90, 10.1 idam aindraṃ mahaccāpaṃ kavacaṃ cāgnisaṃnibham /
Rām, Yu, 105, 3.1 ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ /
Rām, Yu, 109, 9.1 puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham /
Rām, Yu, 109, 25.2 bahubhir bhūṣitaṃ harmyair muktārajatasaṃnibhaiḥ //
Rām, Yu, 115, 23.1 tad etad dṛśyate dūrād vimalaṃ candrasaṃnibham /
Rām, Utt, 3, 18.1 etacca puṣpakaṃ nāma vimānaṃ sūryasaṃnibham /
Rām, Utt, 5, 21.2 śikhare tasya śailasya madhyame 'mbudasaṃnibhe /
Rām, Utt, 6, 13.1 sukeśatanayair deva tribhistretāgnisaṃnibhaiḥ /
Rām, Utt, 6, 40.1 syandanair vāraṇendraiśca hayaiśca girisaṃnibhaiḥ /
Rām, Utt, 18, 28.1 varṇo manoharaḥ saumyaścandramaṇḍalasaṃnibhaḥ /
Rām, Utt, 23, 30.1 tataste rāvaṇaṃ yuddhe śaraiḥ pāvakasaṃnibhaiḥ /
Rām, Utt, 31, 12.2 apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim //
Rām, Utt, 31, 17.1 ulkāvantaṃ darīvantaṃ himavatsaṃnibhaṃ girim /
Rām, Utt, 32, 9.1 paścimena tu taṃ dṛṣṭvā sāgarodgārasaṃnibham /
Rām, Utt, 32, 43.1 tasyāgre musalasyāgnir aśokāpīḍasaṃnibhaḥ /
Rām, Utt, 32, 72.1 sa kīryamāṇaḥ kusumākṣatotkarair dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ /
Rām, Utt, 33, 1.1 rāvaṇagrahaṇaṃ tat tu vāyugrahaṇasaṃnibham /
Rām, Utt, 34, 12.1 puṣpakād avaruhyātha rāvaṇo 'ñjanasaṃnibhaḥ /
Rām, Utt, 41, 9.1 tatra tatra vanoddeśe vaidūryamaṇisaṃnibhaiḥ /
Rām, Utt, 51, 4.1 tasyaivaṃ cintayānasya bhavanaṃ śaśisaṃnibham /
Rām, Utt, 71, 17.2 pratīkṣate susaṃtrastā pitaraṃ devasaṃnibham //
Saundarānanda
SaundĀ, 10, 28.1 manaḥśilābhairvadanairvihaṃgā yatrākṣibhiḥ sphāṭikasaṃnibhaiśca /
Śira'upaniṣad
ŚiraUpan, 1, 36.12 yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhā sphaṭikasaṃnibhā varṇena yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmayam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 7.2 śyāvā pītā sitā takre ghṛte pānīyasaṃnibhā //
AHS, Sū., 25, 37.1 madhyordhvavṛttadaṇḍāṃ ca mūle cārdhendusaṃnibhām /
AHS, Śār., 1, 11.1 raktena kuṇapaṃ śleṣmavātābhyāṃ granthisaṃnibham /
AHS, Śār., 3, 108.1 lalāṭam unnataṃ śliṣṭaśaṅkham ardhendusaṃnibham /
AHS, Śār., 5, 112.1 masūravidalaprakhyās tathā vidrumasaṃnibhāḥ /
AHS, Nidānasthāna, 7, 27.1 gudena sravatā picchāṃ pulākodakasaṃnibhām /
AHS, Nidānasthāna, 7, 30.1 bimbīkarkandhukharjūrakārpāsīphalasaṃnibhāḥ /
AHS, Nidānasthāna, 7, 35.2 śukajihvāyakṛtkhaṇḍajalaukovaktrasaṃnibhāḥ //
AHS, Nidānasthāna, 7, 39.1 karīrapanasāsthyābhās tathā gostanasaṃnibhāḥ /
AHS, Nidānasthāna, 7, 43.2 vaṭaprarohasadṛśā guñjāvidrumasaṃnibhāḥ //
AHS, Nidānasthāna, 10, 15.1 hāridramehī kaṭukaṃ haridrāsaṃnibhaṃ dahat /
AHS, Nidānasthāna, 14, 20.2 asvedaṃ matsyaśakalasaṃnibhaṃ kiṭibhaṃ punaḥ //
AHS, Cikitsitasthāna, 8, 136.1 abhyaktāṃ tatkarāṅguṣṭhasaṃnibhām anulomanīm /
AHS, Utt., 10, 18.1 prastāryarma malaiḥ sāsraiḥ snāvārma snāvasaṃnibham /
AHS, Utt., 21, 34.1 prabandhane 'dho jihvāyāḥ śopho jihvāgrasaṃnibhaḥ /
AHS, Utt., 21, 47.1 hanusaṃdhyāśritaḥ kaṇṭhe kārpāsīphalasaṃnibhaḥ /
AHS, Utt., 28, 17.2 sarvajaḥ śambukāvartaḥ śambukāvartasaṃnibhaḥ //
AHS, Utt., 31, 1.3 snigdhā savarṇā grathitā nīrujā mudgasaṃnibhā /
AHS, Utt., 31, 7.1 pittena piṭikā vṛttā pakvodumbarasaṃnibhā /
AHS, Utt., 33, 10.2 picchilāsrasravā yonau tadvacca chattrasaṃnibhāḥ //
AHS, Utt., 37, 3.2 kaphādhikair mandarujaḥ pakvodumbarasaṃnibhaḥ //
AHS, Utt., 37, 55.2 lūtādaṃśaśca sarvo 'pi dadrūmaṇḍalasaṃnibhaḥ //
AHS, Utt., 37, 62.2 vyaktavarṇo nato madhye kaṇḍūmān granthisaṃnibhaḥ //
Daśakumāracarita
DKCar, 1, 1, 74.4 tvamenaṃ manojasaṃnibhamabhivardhaya iti vismayavikasitanayanayā mayā savinayaṃ satkṛtā svakṣī yakṣī sāpy adṛśyatām ayāsīd iti //
Divyāvadāna
Divyāv, 1, 151.0 yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ //
Divyāv, 1, 171.0 anekaiḥ pretasahasrairdagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ //
Harivaṃśa
HV, 5, 21.1 pṛthus tasmāt samuttasthau karāj jvalanasaṃnibhaḥ /
HV, 6, 34.2 gandharvarājo 'tibalo mahātmā sūryasaṃnibhaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 57.1 ivavadvāyathāśabdāḥ samānanibhasaṃnibhāḥ /
Kūrmapurāṇa
KūPur, 1, 9, 9.1 pītavāsā viśālākṣo nīlajīmūtasannibhaḥ /
KūPur, 1, 9, 11.1 śatayojanavistīrṇaṃ taruṇādityasannibham /
KūPur, 1, 11, 2.1 tasyaivaṃ tapato vaktrād rudraḥ kālāgnisannibhaḥ /
KūPur, 1, 11, 58.1 so 'pi dṛṣṭvā tataḥ putrīṃ taruṇādityasannibhām /
KūPur, 1, 14, 38.2 sahasrapāṇiṃ durdharṣaṃ yugāntānalasannibham //
KūPur, 1, 19, 5.2 pṛṣadhraśca mahātejā navaite śakrasannibhāḥ //
KūPur, 1, 21, 58.2 na dānavaṃ cālayituṃ śaśākāntakasaṃnibham //
KūPur, 1, 23, 23.2 trilokamātustatsthānaṃ śaśāṅkādityasaṃnibham //
KūPur, 1, 23, 24.1 tadantare mahad bhūtaṃ yugāntādityasannibham /
KūPur, 1, 31, 47.2 jñānamānandamadvaitaṃ koṭikālāgnisannibham //
KūPur, 1, 45, 2.1 bhadrāśve puruṣāḥ śuklāḥ striyaścandrāṃśusannibhāḥ /
KūPur, 1, 45, 7.1 tathā kiṃpuruṣe viprā mānavā hemasannibhāḥ /
KūPur, 1, 45, 9.1 tathā ca harivarṣe tu mahārajatasannibhāḥ /
KūPur, 1, 46, 24.1 sumeghe vāsavasthānaṃ sahasrādityasaṃnibham /
KūPur, 2, 43, 35.1 kecinnīlotpalaśyāmāḥ kecit kumudasannibhāḥ /
Laṅkāvatārasūtra
LAS, 2, 1.2 utpādabhaṅgarahito lokaḥ khapuṣpasaṃnibhaḥ /
LAS, 2, 25.1 māyāsvapnopamaḥ kena kathaṃ gandharvasaṃnibhaḥ /
LAS, 2, 27.1 ajātamaniruddhaṃ ca kathaṃ khapuṣpasaṃnibham /
Liṅgapurāṇa
LiPur, 1, 8, 98.1 kanakābhe tathāgārasaṃnibhe susite 'pi vā /
LiPur, 1, 20, 8.1 śatayojanavistīrṇaṃ taruṇādityasannibham /
LiPur, 1, 27, 3.1 pañcavaktraṃ daśabhujaṃ śuddhasphaṭikasannibham /
LiPur, 1, 37, 28.2 sarvābharaṇasaṃyuktaṃ śaśimaṇḍalasannibham //
LiPur, 1, 48, 8.1 pūrvataḥ padmarāgābho dakṣiṇe hemasannibhaḥ /
LiPur, 1, 48, 21.1 girerupari viprendrāḥ śuddhasphaṭikasannibham /
LiPur, 1, 52, 13.2 bhadrāśve śuklavarṇāś ca striyaścandrāṃśusaṃnibhāḥ //
LiPur, 1, 65, 17.1 labdhavān bhagavāṃścakraṃ kṛṣṇaḥ kālāgnisannibham /
LiPur, 1, 70, 92.1 brahmā kamalagarbhābho rudraḥ kālāgnisannibhaḥ /
LiPur, 1, 71, 26.2 padmarāgamayaiḥ śubhraiḥ śobhitaṃ candrasaṃnibhaiḥ //
LiPur, 1, 71, 109.1 koṭibhāskarasaṃkāśaṃ koṭiśītāṃśusannibham /
LiPur, 1, 71, 121.3 krīḍamānaṃ vibho paśya ṣaṇmukhaṃ ravisannibham //
LiPur, 1, 72, 64.1 ṣaṇmukho'pi saha siddhacāraṇaiḥ senayā ca girirājasaṃnibhaḥ /
LiPur, 1, 72, 72.1 halaiś ca phālair musalair bhuśuṇḍair girīndrakūṭair girisannibhāste /
LiPur, 1, 80, 12.2 gaṇairgaṇeśaiś ca girīndrasannibhaṃ mahāpuradvāramajo hariś ca //
LiPur, 1, 82, 84.1 śivadhyānaikasampanno himarāḍ aṃbusannibhaḥ /
LiPur, 1, 82, 98.1 vīrabhadro mahātejā himakundendusannibhaḥ /
LiPur, 1, 84, 44.2 sāyanair vividhair divyair meruparvatasannibhaiḥ //
LiPur, 1, 86, 121.2 śuddhajāṃbūnadākāraṃ vidhūmāṅgārasannibham //
LiPur, 1, 91, 28.1 yasya śvetaghanābhāsā śvetasarṣapasaṃnibhā /
LiPur, 1, 92, 30.1 kvacidañjanacūrṇābhaiḥ kvacid vidrumasannibhaiḥ /
LiPur, 1, 96, 9.1 ākhaṇḍaladhanuḥkhaṇḍasaṃnibhabhrūlatāyutaḥ /
LiPur, 1, 97, 16.1 candrāṃśusannibhaiḥ śastrairhara yoddhumihāgataḥ /
LiPur, 1, 98, 177.1 netraṃ ca netā jagatāṃ prabhurvai padmasannibham /
LiPur, 2, 5, 98.1 sarvābharaṇasampannam atasīpuṣpasaṃnibham /
LiPur, 2, 5, 101.2 dantapaṅktibhiratyarthaṃ kundakuḍmalasannibhaiḥ //
LiPur, 2, 5, 115.1 sarvābharaṇasaṃyuktam atasīpuṣpasannibham /
LiPur, 2, 6, 24.1 jvālāmālākarālaṃ ca sahasrādityasannibham /
LiPur, 2, 19, 21.2 vibhūtiṃ vidrumaprakhyāṃ vimalāṃ padmasannibhām //
LiPur, 2, 21, 10.2 uttare vāmadevākhyaṃ japākusumasannibham //
LiPur, 2, 21, 11.2 īśānaṃ karṇikāyāṃ tu śuddhasphaṭikasannibham //
LiPur, 2, 23, 8.1 baddhapadmāsanāsīnaṃ śuddhasphaṭikasannibham /
LiPur, 2, 23, 8.2 ūrdhvaṃ vaktraṃ sitaṃ dhyāyetpūrvaṃ kuṅkumasannibham //
LiPur, 2, 27, 20.1 aṣṭāṅgulapramāṇena karṇikā hemasannibhā /
LiPur, 2, 28, 22.1 ṣaḍasraṃ sarvato vāpi trikoṇaṃ padmasannibham /
LiPur, 2, 28, 48.2 vedimadhye prakartavyaṃ darpaṇodarasannibham //
Matsyapurāṇa
MPur, 2, 6.2 evaṃ dagdhā mahī sarvā yadā syādbhasmasaṃnibhā //
MPur, 14, 5.1 sarve yuvāno balinaḥ kusumāyudhasaṃnibhāḥ /
MPur, 24, 1.2 tataḥ saṃvatsarasyānte dvādaśādityasaṃnibhaḥ /
MPur, 24, 2.1 tārodarādviniṣkrāntaḥ kumāraścandrasaṃnibhaḥ /
MPur, 31, 1.2 yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham /
MPur, 45, 31.2 devavānupadevaśca jajñāte devasaṃnibhau //
MPur, 67, 12.1 sa rakṣogaṇādhipaḥ sākṣātpralayānalasaṃnibhaḥ /
MPur, 93, 70.1 yasmāttvaṃ pṛthivī sarvā dhenuḥ keśavasaṃnibhā /
MPur, 93, 126.1 mekhalopari sarvatra aśvatthadalasaṃnibham /
MPur, 100, 1.3 nāmnā lokeṣu vikhyātastejasā sūryasaṃnibhaḥ //
MPur, 105, 4.1 dīptakāñcanavarṇābhairvimānaiḥ sūryasaṃnibhaiḥ /
MPur, 116, 22.1 yasyāstīraruhaiḥ kāśaiḥ pūrṇaiścandrāṃśusaṃnibhaiḥ /
MPur, 118, 38.2 tapanīyasavarṇaiśca atasīpuṣpasaṃnibhaiḥ //
MPur, 118, 40.1 draṣṭurdṛṣṭyā hitamudaiḥ kumudaiścandrasaṃnibhaiḥ /
MPur, 121, 4.1 mandodakaṃ nāma saraḥ payastu dadhisaṃnibham /
MPur, 121, 6.2 candraprabho nāma giriḥ yaḥ śubhro ratnasaṃnibhaḥ //
MPur, 121, 20.1 bhavasya dayitaḥ śrīmānparvato haimasaṃnibhaḥ /
MPur, 121, 70.2 nāmnā te vai jayā nāma dvādaśodadhisaṃnibhāḥ //
MPur, 122, 13.1 sa eva dundubhirnāma śyāmaparvatasaṃnibhaḥ /
MPur, 122, 45.2 nadījalaiḥ parivṛtaḥ parvataścābhrasaṃnibhaiḥ //
MPur, 122, 59.1 ṣaṣṭhastu parvatastatra mahiṣo meghasaṃnibhaḥ /
MPur, 127, 7.1 yuktenāṣṭābhir aśvaiśca sadhvajair agnisaṃnibhaiḥ /
MPur, 130, 22.2 prākārāstripure tasmingiriprākārasaṃnibhāḥ //
MPur, 130, 28.1 tadāsurairdarpitavairimardanair janārdanaiḥ śailakarīndrasaṃnibhaiḥ /
MPur, 133, 69.1 karigiriravimeghasaṃnibhāḥ sajalapayodaninādanādinaḥ /
MPur, 136, 28.1 śrutvā bherīravaṃ ghoraṃ meghārambhitasaṃnibham /
MPur, 136, 48.1 evaṃ śrutvā śaṅkukarṇo vaco'gragrahasaṃnibhaḥ /
MPur, 140, 43.2 kapardisainye prababhuḥ samantato nipātyamānā yudhi vajrasaṃnibhāḥ //
MPur, 140, 51.1 sa mayaṃ prekṣya gaṇapaḥ prāha kāñcanasaṃnibhaḥ /
MPur, 150, 26.1 mudgaraṃ kāladaṇḍābhaṃ gṛhītvā girisaṃnibhaḥ /
MPur, 150, 113.1 mahiṣo dānavendrastu kalpāntāmbhodasaṃnibhaḥ /
MPur, 150, 186.2 nirbhinnāṅgaisturaṃgaistu gajaiścācalasaṃnibhaiḥ //
MPur, 150, 192.1 jaghnatuḥ samare daityaṃ kṛtāntānalasaṃnibham /
MPur, 150, 199.2 tau rathau sa tu niṣpiṣya mudgaro'calasaṃnibhaḥ //
MPur, 150, 218.1 garutmantamapaśyantaḥ kalpāntānalasaṃnibham /
MPur, 151, 16.2 bhujaṃ tasyāhanadgāḍhaṃ śumbho bhūdharasaṃnibhaḥ //
MPur, 152, 22.1 sa tairbāṇairabhihato mahiṣo'calasaṃnibhaḥ /
MPur, 153, 67.2 dantairbhittvā dharāṃ vegātpapātācalasaṃnibhaḥ //
MPur, 153, 97.1 tataḥ praśānte śailāstre jambho bhūdharasaṃnibhaḥ /
MPur, 153, 138.1 karo'yamabjasaṃnibho mamāstu karṇapūrakaḥ saroṣam īkṣate'parā vapāṃ vinā priyaṃ tadā /
MPur, 158, 41.1 apaśyatkṛttikāḥ snātāḥ ṣaḍarkadyutisaṃnibhāḥ /
MPur, 171, 36.2 jajñire ca sutāstasyāṃ vipulā dhūmasaṃnibhāḥ //
MPur, 176, 5.1 lokacchāyāmayaṃ lakṣma tavāṅkaḥ śaśasaṃnibhaḥ /
Suśrutasaṃhitā
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 9.2 pakvāśayādasādhyastu pulākodakasaṃnibhaḥ /
Su, Nid., 13, 4.1 snigdhā savarṇā grathitā nīrujā mudgasannibhā /
Su, Nid., 13, 7.1 vivṛtāsyāṃ mahādāhāṃ pakvodumbarasannibhām /
Su, Nid., 13, 18.1 ekāmevaṃvidhāṃ dṛṣṭvā piṭikāṃ sphoṭasannibhām /
Su, Nid., 13, 20.2 antardāhajvarakarā dīptapāvakasannibhāḥ //
Su, Cik., 8, 53.2 tato bhagandare dadyādetadardhendusannibham //
Su, Cik., 13, 13.1 jīvedvarṣaśataṃ pūrṇamajaro 'marasannibhaḥ /
Su, Cik., 24, 66.1 avyaṅgapiḍakaṃ kāntaṃ bhavatyambujasannibham /
Su, Cik., 30, 22.1 puṣpair nīlotpalākāraiḥ phalaiś cāñjanasaṃnibhaiḥ /
Su, Cik., 30, 25.1 vegena mahatāviṣṭā sarpanirmokasaṃnibhā /
Su, Ka., 7, 12.1 cīyate granthibhiścāṅgamākhuśāvakasannibhaiḥ /
Su, Utt., 3, 11.2 srāviṇyaḥ kaṇḍurā gurvyo raktasarṣapasannibhāḥ /
Su, Utt., 6, 21.1 kaṇḍūpadehāśruyutaḥ pakvodumbarasannibhaḥ /
Su, Utt., 58, 24.2 śuṣkaṃ bhavati yaccāpi rocanācūrṇasannibham //
Viṣṇupurāṇa
ViPur, 1, 4, 26.2 rasātalād utpalapatrasaṃnibhaḥ samutthito nīla ivācalo mahān //
ViPur, 1, 17, 42.2 tataḥ sa diggajair bālo bhūbhṛcchikharasaṃnibhaiḥ /
ViPur, 2, 4, 50.2 caturtho ratnaśailaśca svāhinī hayasaṃnibhaḥ //
ViPur, 5, 23, 4.2 tadyoṣitsaṃgamāccāsya putro 'bhūdalisaṃnibhaḥ //
ViPur, 6, 3, 32.1 kecin nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ /
ViPur, 6, 3, 35.2 kecit puravarākārāḥ kecit parvatasaṃnibhāḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 8.2 karoti yaḥ sa saṃmūḍho jalabudbudasaṃnibhe //
YāSmṛ, 3, 253.1 surāmbughṛtagomūtrapayasām agnisaṃnibham /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 11.2 vanāntare toyamiti pradhāvitā nirīkṣya bhinnāñjanasaṃnibhaṃ nabhaḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 2.1 nitāntanīlotpalapattrakāntibhiḥ kvacit prabhinnāñjanarāśisaṃnibhaiḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 3.1 guṇato nīlakaṇṭhādyāḥ kriyātaḥ sraṣṭṛsaṃnibhāḥ /
Amaraughaśāsana
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 6, 2.1 mahodadhir ivāhaṃ sa prapañco vīcisaṃnibhaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 23.2 bhagavān yajñapuruṣo jagarjāgendrasaṃnibhaḥ //
Bhāratamañjarī
BhāMañj, 1, 138.1 idhmabhāraṃ samādāya svayaṃ parvatasaṃnibham /
BhāMañj, 1, 268.1 aho svamātmajaṃ rājannābhijānāsi saṃnibham /
BhāMañj, 1, 647.1 tataḥ kadācidgaṅgāyāṃ grāhaḥ kuñjarasaṃnibhaḥ /
BhāMañj, 1, 847.1 ayaṃ na bhavasītyuktvā karābhyāṃ kālasaṃnibhaḥ /
BhāMañj, 1, 1222.2 rarakṣuḥ pṛthivīṃ vīrā dorbhirbhogīndrasannibhaiḥ //
BhāMañj, 1, 1262.2 ujjahāra balādvīro grāhaṃ kuñjarasaṃnibham //
BhāMañj, 7, 212.2 vajrapātavinirbhinnaśailamaṇḍalasaṃnibham //
BhāMañj, 7, 344.1 varmāsya guruṇā baddhaṃ vidyayā vajrasaṃnibham /
BhāMañj, 7, 456.2 hemapuṅkhaiḥ śaraiścakre jvalitānalasaṃnibham //
BhāMañj, 11, 24.2 tamasāmiva saṃghātamañjanācalasaṃnibham //
BhāMañj, 11, 39.1 tārahārāṃśunakharaṃ dīptakesarisaṃnibham /
BhāMañj, 13, 792.2 nirayeṣveva nilayaḥ kāmināṃ kāmasaṃnibhaḥ //
BhāMañj, 13, 1641.2 līlālasaḥ sa kālena babhūvācalasaṃnibhaḥ //
BhāMañj, 14, 98.1 etacchrutvā muniḥ kopājjvalitānalasaṃnibhaḥ /
Garuḍapurāṇa
GarPur, 1, 11, 41.2 puṣṭiḥ śirīṣapuṣpābhā lakṣmīḥ kāñcanasannibhā //
GarPur, 1, 11, 42.2 cakraṃ sūryasahasrābhaṃ śrīvatsaḥ kundasannibhaḥ //
GarPur, 1, 11, 43.1 pañcavarṇanibhā mālā hyananto meghasannibhaḥ /
GarPur, 1, 15, 153.2 prabhā kāntistathā hyarciḥ śuddhasphaṭikasannibhaḥ //
GarPur, 1, 35, 10.1 śaṅkhavarṇaṃ pāṇḍuraṃ ca raktaṃ cāsavasannibham /
GarPur, 1, 58, 25.2 ratho bhūmisutasyāpi taptakāñcanasannibhaḥ //
GarPur, 1, 60, 17.2 vilikhya ravicakraṃ tu bhāskaro narasannibhaḥ //
GarPur, 1, 63, 1.3 asvedinau mṛdutalau kamalodarasannibhau //
GarPur, 1, 63, 9.2 bhogāḍhyāḥ samajaṭharā niḥsvāḥ syurghaṭasannibhāḥ //
GarPur, 1, 65, 2.1 asvedinau mṛdutalau kamalodarasannibhau /
GarPur, 1, 65, 5.1 vicchittidau ca vaṃśasya brahmaghnau śaṅkusannibhau /
GarPur, 1, 65, 119.2 kravyādarūpairhastaiśca vṛkakākādisannibhaiḥ //
GarPur, 1, 67, 9.2 vāmā somātmikā proktā dakṣiṇā ravisannibhā //
GarPur, 1, 71, 14.2 aciraprabhāprabhāhatanavaśādvalasannibhā bhāti //
GarPur, 1, 73, 9.2 vaidūryamaṇerete vijātayaḥ sannibhāḥ santi //
GarPur, 1, 76, 2.1 śuklāḥ śaṅkhābjanibhāḥ syonākasannibhā prabhāvantaḥ /
GarPur, 1, 88, 16.2 na ca bandhāya tatkarma bhavaty anatisaṃnibham //
GarPur, 1, 145, 31.2 dinārdhena hataḥ śalyo bāṇairjvalanasannibhaiḥ //
GarPur, 1, 156, 27.2 gudena sravatā pittaṃ balākodarasannibham //
GarPur, 1, 156, 30.2 śimbīkharjūrakarkandhūkārpāsaphalasannibhāḥ //
GarPur, 1, 156, 36.1 śukajihvā yakṛtkhaṇḍajalaukāvaktrasannibhāḥ /
GarPur, 1, 156, 39.2 karīrapanasāsthyābhāstathā gostanasannibhāḥ //
GarPur, 1, 156, 44.1 vaṭaprarohasadṛśāḥ guñjāvidrumasannibhāḥ /
GarPur, 1, 159, 2.2 hāridramehī kaṭukaṃ haridrāsannibhaṃ śakṛt //
GarPur, 1, 164, 20.1 asvedaṃ ca matsyaśalkasannibhaṃ kiṭimaṃ punaḥ /
Kathāsaritsāgara
KSS, 1, 2, 5.2 kāṇabhūtiṃ piśācaṃ taṃ varṣmaṇā sālasaṃnibham //
KSS, 2, 4, 74.1 taṃ hasantaṃ tathā dṛṣṭvā krīḍanīyakasaṃnibham /
KSS, 4, 2, 40.1 yathā śarīram evedaṃ jalabudbudasaṃnibham /
KSS, 4, 2, 49.2 abhūn manomṛgāmandavāgurābandhasaṃnibham //
KSS, 6, 2, 3.2 vedhasaḥ sarvasaundaryasargavarṇakasaṃnibhā //
Kṛṣiparāśara
KṛṣiPar, 1, 154.1 mṛt suvarṇasamā māghe kumbhe rajatasannibhā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 118.1 yāvac cintayate jantur viṣayān viṣasannibhān /
KAM, 1, 119.1 yāvat pralapate jantur viṣayān viṣasannibhān /
Mātṛkābhedatantra
MBhT, 5, 18.2 svayaṃbhupuṣpasaṃyukte vastre cāruṇasaṃnibhe //
MBhT, 7, 52.1 prabhāte śuklavarṇābhāṃ madhyāhne nīlasaṃnibhām /
Narmamālā
KṣNarm, 3, 97.1 yo 'bhūdabhyutthitastabdho niyogī liṅgasannibhaḥ /
Rasahṛdayatantra
RHT, 8, 12.2 triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //
RHT, 8, 16.2 triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ //
RHT, 9, 16.1 sarvaṃ śudhyati loho rajyati suragopasannibho vāpāt /
RHT, 18, 14.2 karoti puṭapākena hema sindūrasannibham //
Rasamañjarī
RMañj, 2, 18.1 jāyate rasasindūraṃ taruṇāruṇasannibham /
RMañj, 2, 36.1 pācayedrasasindūraṃ jāyate'ruṇasannibham /
RMañj, 2, 39.1 dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ /
RMañj, 2, 41.2 mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham //
RMañj, 3, 61.2 goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham //
RMañj, 10, 23.1 huṅkāraḥ śītalo yasya phutkāro vahṇisannibhaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 29.2 teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ /
RPSudh, 1, 104.1 sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham /
RPSudh, 2, 49.1 bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham /
RPSudh, 4, 19.1 puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham /
RPSudh, 5, 126.1 pādāṃśasaṃyutairmūṣāṃ vṛṃtākaphalasannibhām /
RPSudh, 11, 94.0 jāyate pravaraṃ tāraṃ caṃdranakṣatrasannibham //
Rasaratnasamuccaya
RRS, 2, 74.1 madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ /
RRS, 2, 75.2 tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham //
RRS, 2, 80.2 kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham /
RRS, 2, 95.1 ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ /
RRS, 2, 116.3 sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham //
RRS, 5, 64.1 vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām /
Rasaratnākara
RRĀ, Ras.kh., 3, 88.1 tejaḥpuñjo rasendro'sau bhaven mārtaṇḍasaṃnibhaḥ /
RRĀ, Ras.kh., 5, 56.2 tiṣṭhanti māsaṣaṭkaṃ tu bhramarastomasaṃnibhāḥ //
RRĀ, Ras.kh., 8, 2.1 mallikārjunadevasya purato gajasaṃnibhā /
RRĀ, Ras.kh., 8, 9.2 nikhaneddṛśyate tatra mṛdgorocanasaṃnibhā //
RRĀ, Ras.kh., 8, 83.2 siṃhāsanaṃ tu tanmadhye śuddhasphaṭikasaṃnibham //
RRĀ, Ras.kh., 8, 85.1 tataḥ siṃhāsanasyordhvaṃ śuddhasphaṭikasaṃnibhaḥ /
RRĀ, V.kh., 4, 11.2 tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //
RRĀ, V.kh., 4, 156.1 śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ /
RRĀ, V.kh., 5, 12.2 liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham //
RRĀ, V.kh., 6, 118.1 pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham /
RRĀ, V.kh., 7, 100.1 rañjayecchatavārāṇi bhavetkuṃkumasannibham /
RRĀ, V.kh., 8, 11.2 tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 8, 25.2 tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 8, 27.1 tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /
RRĀ, V.kh., 8, 49.2 jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham //
RRĀ, V.kh., 8, 65.0 drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 8, 103.3 tārārdhena samāvartya śaṃkhakundendusannibham //
RRĀ, V.kh., 8, 107.2 tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham //
RRĀ, V.kh., 8, 112.2 tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham //
RRĀ, V.kh., 8, 118.3 tattāraṃ jāyate śuddhaṃ himakundendusannibham /
RRĀ, V.kh., 9, 114.3 sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham //
RRĀ, V.kh., 13, 28.3 ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham //
RRĀ, V.kh., 14, 95.2 tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham //
RRĀ, V.kh., 14, 105.3 jāyate rajataṃ divyaṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 15, 114.2 koṭibhāgena tattāraṃ bhavetkuṃdendusannibham //
RRĀ, V.kh., 17, 65.1 vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ /
RRĀ, V.kh., 18, 82.0 drute baṃge tu tattāraṃ bhavetkuṃdendusannibham //
RRĀ, V.kh., 20, 77.0 deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 20, 98.1 tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham /
Rasendracintāmaṇi
RCint, 3, 158.1 andhamūṣā tu kartavyā gostanākārasannibhā /
RCint, 4, 36.2 goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ //
RCint, 7, 70.2 muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //
Rasendracūḍāmaṇi
RCūM, 10, 90.1 ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham /
RCūM, 10, 108.1 sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham /
RCūM, 10, 129.2 tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham //
RCūM, 10, 135.1 kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham /
RCūM, 14, 59.2 sarvadoṣavinirmuktaṃ bhavedamṛtasannibham //
RCūM, 14, 67.2 vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām //
RCūM, 16, 88.1 jāraṇājjāyate tena drutamāṇikyasannibhaḥ /
Rasendrasārasaṃgraha
RSS, 1, 67.2 jāyate rasasindūraṃ taruṇādityasannibham /
RSS, 1, 73.3 dhmāto bhasmatvamāpnoti śuddhakarpūrasannibham //
RSS, 1, 141.1 supraśastaṃ kaṭhorāṅgaṃ guru kajjalasannibham /
RSS, 1, 151.2 goṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham //
RSS, 1, 259.1 dagdhottīrṇaṃ suśītaṃ yannirmalaṃ kundasannibham /
Rasādhyāya
RAdhy, 1, 289.2 veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham //
RAdhy, 1, 293.2 veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ //
RAdhy, 1, 400.1 tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ /
RAdhy, 1, 417.1 tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham /
Rasārṇava
RArṇ, 4, 40.1 andhamūṣā tu kartavyā gostanākārasaṃnibhā /
RArṇ, 6, 21.2 sthitaṃ taddravatāṃ yāti nirleparasasannibham //
RArṇ, 6, 22.2 koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham //
RArṇ, 6, 23.2 abhrakaṃ vāpitaṃ devi jāyate jalasannibham //
RArṇ, 6, 29.2 śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ //
RArṇ, 6, 31.2 śarāvasaṃpuṭe paktvā dravet salilasannibham //
RArṇ, 6, 137.2 svedanājjāyate devi vaikrāntaṃ rasasaṃnibham //
RArṇ, 7, 120.2 āvāpāt kurute devi kanakaṃ jalasaṃnibham //
RArṇ, 8, 61.2 gorocanānibhaṃ dhāma bhāskare tārasaṃnibham //
RArṇ, 8, 64.2 evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham //
RArṇ, 8, 74.2 sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet //
RArṇ, 11, 202.1 gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham /
RArṇ, 11, 204.1 śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham /
RArṇ, 12, 95.1 tattāraṃ mriyate devi sindūrāruṇasaṃnibham /
RArṇ, 12, 113.1 tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham /
RArṇ, 12, 113.3 tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham //
RArṇ, 12, 144.1 jyotiṣmatī nāma latā yā ca kāñcanasaṃnibhā /
RArṇ, 12, 217.2 tat puṭena ca deveśi sindūrāruṇasaṃnibham /
RArṇ, 12, 341.2 tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham //
RArṇ, 14, 64.2 rañjayet saptavārāṇi bhavet kuṅkumasaṃnibham //
RArṇ, 14, 74.2 rañjayet tat prayatnena yāvat kuṅkumasaṃnibham //
RArṇ, 14, 80.2 tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham //
RArṇ, 14, 86.2 puṭena jāyeta bhasma sindūrāruṇasaṃnibham //
RArṇ, 14, 91.2 tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //
RArṇ, 14, 93.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusaṃnibham /
RArṇ, 14, 95.2 tataśca jāyate bhasma śaṅkhakundendusaṃnibham //
RArṇ, 14, 104.1 tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham /
RArṇ, 14, 118.2 tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham //
RArṇ, 14, 143.2 puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham //
RArṇ, 14, 145.1 paścādamlena puṭayed yāvat sindūrasaṃnibham /
RArṇ, 15, 96.2 tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //
RArṇ, 15, 101.0 tannāgaṃ mriyate divyaṃ sindūrāruṇasaṃnibham //
RArṇ, 16, 45.2 rañjayet sarvalohāni yāvat kuṅkumasaṃnibham //
RArṇ, 16, 46.2 rañjayet saha hemnā tu bhavet kuṅkumasannibham //
RArṇ, 16, 61.3 pācayenmṛnmaye pātre bhavet kuṅkumasannibham //
RArṇ, 16, 72.2 nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ //
RArṇ, 17, 23.2 puṭena mriyate nāgaḥ sindūrāruṇasaṃnibhaḥ //
RArṇ, 17, 69.1 pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham /
RArṇ, 17, 115.2 viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //
RArṇ, 17, 121.2 pācayedanujāmlena yāvat kuṅkumasaṃnibham //
RArṇ, 17, 129.2 āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham //
RArṇ, 18, 68.2 tatkṣaṇājjāyate bhasma śaṅkhakundendusannibham //
RArṇ, 18, 79.2 tadbhasma jāyate devi sindūrāruṇasannibham //
RArṇ, 18, 158.2 rajatenendusaṃkāśo hemnā kāñcanasannibhaḥ //
Ratnadīpikā
Ratnadīpikā, 3, 23.2 dhanāḍhyaṃ putrasaubhāgyaṃ karoti madhusannibham //
Rājanighaṇṭu
RājNigh, Śat., 158.2 sṛṣṭipradā prāṇimātā tāpasadrumasaṃnibhā //
RājNigh, Āmr, 121.2 pippalikā vanasthā ca kṣudrā cāśvatthasaṃnibhā //
RājNigh, Pānīyādivarga, 121.1 makṣikāstīkṣṇatuṇḍā yāstathā ṣaṭpadasaṃnibhāḥ /
RājNigh, Pānīyādivarga, 125.2 kṣaudraṃ tu kapilābhāsaṃ pauttikaṃ ghṛtasaṃnibham //
Skandapurāṇa
SkPur, 5, 42.1 vardhamānaṃ tadā tattu vaḍavāmukhasaṃnibham /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 12.2 tasyopari punardhyāyet huṃkāraṃ nīlasaṃnibham //
Ānandakanda
ĀK, 1, 2, 44.4 koṭisūryapratīkāśaṃ daśakoṭīndusaṃnibham //
ĀK, 1, 3, 108.2 dhyāyeddhṛdambuje devi koṭisūryendusannibham //
ĀK, 1, 4, 175.2 pañcamāhiṣagavyaśca mardayetkarṣasannibhāḥ //
ĀK, 1, 4, 179.2 dhametpraliptamūṣāyāṃ satvaṃ syāddhemasannibham //
ĀK, 1, 4, 320.2 tāmrabījamidaṃ khyātaṃ bhāsvatkiraṇasaṃnibham //
ĀK, 1, 9, 20.2 bhasmībhavati sūtendraḥ śaṅkhakundendusannibhaḥ //
ĀK, 1, 12, 44.1 tiṣṭhato nikhanedbhūmiṃ tatra śrīphalasannibhāḥ /
ĀK, 1, 12, 97.1 tatpīṭhaṃ tu mahaddivyaṃ paśyetsphaṭikasannibham /
ĀK, 1, 12, 99.1 siṃhāsanāntare devaṃ paśyetsphaṭikasannibham /
ĀK, 1, 14, 7.2 kālakūṭaṃ mahākṣveḍaṃ kalpāntayamasannibham //
ĀK, 1, 14, 16.2 kālakūṭaṃ kākacañcuprabhaṃ dardurasannibham //
ĀK, 1, 15, 267.1 divyā jyotiṣmatī vallī taptakāñcanasannibhā /
ĀK, 1, 15, 512.2 pattrair marakatacchāyaiḥ kharjūrīdalasannibhaiḥ //
ĀK, 1, 15, 562.2 sulakṣaṇātasīpuṣpavaiḍūryāmbudasannibhā //
ĀK, 1, 15, 564.1 rohanti cikurāstasya bhramarāñjanasannibhāḥ /
ĀK, 1, 16, 68.2 yasya tailaghṛtābhyaṅgātkeśā bhramarasannibhāḥ //
ĀK, 1, 16, 107.2 tenaiva liptāścikurāḥ piñchatāpiñchasannibhāḥ //
ĀK, 1, 19, 23.2 grīṣme tīkṣṇakaraścaṇḍo'tasīkusumasannibhaḥ //
ĀK, 1, 20, 122.2 dhyāyedamṛtavārīśamadhyasthaṃ kṣīrasannibham //
ĀK, 1, 20, 168.1 ghaṇṭikāyāṃ viśuddhākhye svarṇacampakasannibhe /
ĀK, 1, 20, 173.2 gaganākāramamalaṃ mṛgatṛṣṇāmbusannibham //
ĀK, 1, 21, 45.1 aghoraṃ vilikheddevi nīlajīmūtasannibham /
ĀK, 1, 21, 58.1 atho mahāgaṇapatiṃ likhedvidrumasannibham /
ĀK, 1, 23, 101.2 rasabhasma bhaveddivyaṃ sindūrāruṇasannibham //
ĀK, 1, 23, 108.2 ayaṃ rasāyano vṛṣyo rasaḥ syācchaśisannibhaḥ //
ĀK, 1, 23, 324.2 tattāraṃ mriyate devi sindūrāruṇasannibham //
ĀK, 1, 23, 341.2 tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham //
ĀK, 1, 23, 342.2 tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham //
ĀK, 1, 23, 365.1 jyotiṣmatī nāma latā yā ca kāñcanasannibhā /
ĀK, 1, 23, 432.1 tatpuṭena bhaveddevi sindūrāruṇasannibham /
ĀK, 1, 23, 540.2 tadvajraṃ jāyate bhasma sindūrāruṇasannibham //
ĀK, 1, 23, 655.1 rañjayetsaptavārāṇi bhavetkuṅkumasannibhaḥ /
ĀK, 1, 23, 663.1 tadbhasma jāyate divyaṃ sindūrāruṇasannibham /
ĀK, 1, 23, 674.1 tacchulbaṃ jāyate tāraṃ śaṅkhakundendusannibham /
ĀK, 1, 23, 675.2 andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusannibham //
ĀK, 1, 23, 678.1 tataśca jāyate bhasma śaṅkhakundendusannibham /
ĀK, 1, 23, 687.1 tatsarvaṃ jārayedbhasma śaṅkhakundendusannibham /
ĀK, 1, 23, 698.2 tatsarvaṃ jāyate bhasma śaṅkhakundendusannibham //
ĀK, 1, 23, 722.2 puṭayenmārayennāgaṃ sindūrāruṇasannibham //
ĀK, 1, 23, 724.1 paścādamlena puṭayedyāvatsindūrasannibham /
ĀK, 1, 26, 96.2 nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham //
ĀK, 1, 26, 182.2 andhramūṣā ca kartavyā gostanākārasannibhā //
ĀK, 2, 1, 70.1 ūrdhvalagnaṃ tālasattvaṃ sphaṭikopalasannibham /
ĀK, 2, 1, 90.2 tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham //
ĀK, 2, 1, 137.1 mṛdusattvaṃ nāgasamam indragopakasannibham /
ĀK, 2, 1, 247.1 mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham /
ĀK, 2, 4, 15.2 sarvadoṣavinirmuktaṃ bhavedamṛtasannibham //
ĀK, 2, 4, 57.2 vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām //
ĀK, 2, 7, 80.2 anena kramayogena satvaṃ sindūrasannibham //
ĀK, 2, 8, 26.2 pakvabiṃbaphalābhāsaṃ japākusumasaṃnibham //
ĀK, 2, 8, 142.1 nīlīrasasamābhāsā vaiṣṇavīpuṣpasaṃnibhā /
ĀK, 2, 8, 167.0 śvetābhrakasamaṃ varṇairhimādrau candrasannibham //
ĀK, 2, 9, 33.1 tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham /
ĀK, 2, 9, 34.1 tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham /
ĀK, 2, 9, 86.2 dalaiḥ puṣpaiḥ phalairvallī niṃbavṛkṣasya sannibhā //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 4.0 adhātur dhātusaṃnibha iti asuvarṇādirūpaḥ suvarṇādivad ābhāsate yo jātuṣakaṅkaṇādiḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 23.2 atasīpuṣpasaṅkāśaṃ nīlajīmūtasannibham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 26.2 khadyotadyutisaṃkāśo mayūrakaṃṭhasannibhaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 36.1 śvetavarṇo bhaved vipraḥ kṣatriyaś cārkasaṃnibhaḥ /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 35.1 kumudaḥ kumudābhaḥ syātpadmo māṇikyasaṃnibhaḥ /
BhPr, 6, 8, 136.1 valmīkaśikharākāraṃ bhinnamañjanasannibham /
BhPr, 6, 8, 197.2 daityasya rudhirājjātastarur aśvatthasannibhaḥ /
Dhanurveda
DhanV, 1, 159.1 lakṣyasthāne nyaset kāṣṭhaṃ sādraṃ gopucchasannibham /
Gheraṇḍasaṃhitā
GherS, 3, 77.1 yad bhinnāñjanapuñjasaṃnibham idaṃ dhūmrāvabhāsaṃ paraṃ tattvaṃ sattvamayaṃ yakārasahitaṃ yatreśvaro devatā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 23.1 tāvanna cūrṇayedevaṃ yāvatkajjalisaṃnibham /
Haribhaktivilāsa
HBhVil, 5, 210.2 sacandratārakānandivimalāmbarasannibham //
Kaiyadevanighaṇṭu
KaiNigh, 2, 41.1 madhuraḥ kāṃcanābhāsaḥ sāmlastvaṃjanasannibhaḥ /
KaiNigh, 2, 55.2 mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham //
KaiNigh, 2, 71.2 valmīkaśikharākāraṃ bhinnamaṃjanasannibham //
Mugdhāvabodhinī
MuA zu RHT, 3, 11.2, 12.2 mukhaṃ vṛttaṃ tu kartavyaṃ darpaṇodarasaṃnibham //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 9, 16.2, 3.0 kena bhṛśaṃ atyarthaṃ yathā syāttathā mākṣikadaradena tāpyahiṅgulena kṛtvā yo vāpaḥ galiteṣu loheṣu mākṣikadaradaprakṣepaṇaṃ tasmāt suragopasaṃnibha indragopasadṛśaḥ sarvo loho bhavet //
MuA zu RHT, 9, 16.2, 4.0 vā śulbaṃ tāmraṃ mākṣikadaradavāpena suragopasannibhaṃ syāt vā gandhena gandhakavāpena mṛtamapyeva syādityarthaḥ //
MuA zu RHT, 15, 3.2, 2.0 drujātarabhrakasattvaṃ abhrakasatvaṃ gaganasāraṃ mūṣāyāṃ vajrasaṃjñāyāṃ drutaṃ sat rasasaṃnibhaṃ bhavati pāradabhūtam ityarthaḥ //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 52.2, 5.0 pūrvoktaṃ cūrṇaṃ śulbajaṃ tīkṣṇajaṃ vā tāre triguṇaṃ vyūḍhaṃ vāhitaṃ sat mārjārākṣasaṃnibha otunetrābhaṃ tāraṃ bhavet //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 45.1 rūkṣā vātolbaṇā tasya nāḍī syātpiṇḍasannibhā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 3.1 tacchrutvā ṛṣivākyaṃ tu saśiṣyo 'gnyarkasaṃnibhaḥ /
Rasakāmadhenu
RKDh, 1, 1, 188.1 andhabhūtā tu kartavyā gostanākārasaṃnibhā /
RKDh, 1, 1, 229.1 tayostulyaṃ lohakiṭṭaṃ śuddhamañjanasaṃnibham /
RKDh, 1, 5, 63.1 gorocananibhaṃ hemaṃ bhāskaraṃ tārasaṃnibham /
RKDh, 1, 5, 66.1 evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kiraṇasaṃnibham /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 88.2, 4.0 andhamūṣā tu kartavyā gostanākārasaṃnibhā //
Rasataraṅgiṇī
RTar, 3, 15.1 sāpidhānā śikhopetā gostanākārasannibhā /
Rasārṇavakalpa
RAK, 1, 167.1 tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham /
RAK, 1, 168.1 kandaṃ kūrmapratīkāśaṃ kṣīraṃ sindūrasaṃnibham /
RAK, 1, 173.1 jyotiṣmatī nāma latā yā ca kāñcanasannibhā /
RAK, 1, 338.2 ādau ca gandhakaṃ grāhyaṃ palādvaidūryasannibham //
RAK, 1, 450.2 kṛṣṇanālā bhavetsā tu patraistāmbūlasannibhā //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 207.2 sāsravānāsravāḥ śāntāḥ sarve gaganasaṃnibhāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 31.1 mārkaṇḍaṃ dṛṣṭavāṃstatra taruṇādityasannibham /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 26.2 taccāṇḍam abhavad divyaṃ dvādaśādityasannibham //
SkPur (Rkh), Revākhaṇḍa, 7, 18.1 divyamāyāmayīṃ devīm utkṛṣṭāmbudasannibhām /
SkPur (Rkh), Revākhaṇḍa, 14, 55.1 tatastasyā vyavardhanta daṃṣṭrāḥ kundendusannibhāḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 25.2 nānātaraṅgāṃ sāvartāṃ suvelārṇavasaṃnibhām //
SkPur (Rkh), Revākhaṇḍa, 15, 36.2 netreṇa sūryodayasannibhena pravālakāṅkūranibhodareṇa //
SkPur (Rkh), Revākhaṇḍa, 16, 5.1 sahasravajrāśanisaṃnibhena tenāṭṭahāsena harodgatena /
SkPur (Rkh), Revākhaṇḍa, 17, 2.2 mahādaṃṣṭrotkaṭārāvaṃ pātālatalasaṃnibham //
SkPur (Rkh), Revākhaṇḍa, 19, 22.1 akasmāt salile tasminnatasīpuṣpasannibham /
SkPur (Rkh), Revākhaṇḍa, 26, 31.3 tripuraṃ dānavairjuṣṭaṃ bhramattaccakrasaṃnibham //
SkPur (Rkh), Revākhaṇḍa, 26, 154.1 kausumbhe vāsasī śubhre atasīpuṣpasannibhe /
SkPur (Rkh), Revākhaṇḍa, 29, 31.1 gandharvāpsaraḥsaṃkīrṇe vimāne sūryasannibhe /
SkPur (Rkh), Revākhaṇḍa, 60, 18.2 tāsāṃ samīpagā dṛṣṭāḥ kṛṣṇajīmūtasannibhāḥ //
SkPur (Rkh), Revākhaṇḍa, 100, 3.1 sthāpitaṃ tu mayā pūrvaṃ svargasopānasaṃnibham /
SkPur (Rkh), Revākhaṇḍa, 108, 4.1 nābhau samutthitaṃ padmaṃ ravimaṇḍalasannibham /
SkPur (Rkh), Revākhaṇḍa, 142, 43.2 tayoryuddhamabhūdghoraṃ tārakāgnijasannibham //
SkPur (Rkh), Revākhaṇḍa, 146, 63.2 asmāhake śilā divyā tiṣṭhate gajasannibhā //
SkPur (Rkh), Revākhaṇḍa, 184, 8.3 vikāraṃ pañcamaṃ dṛṣṭvā śiro 'śvamukhasannibham //
Sātvatatantra
SātT, 5, 19.2 puruṣaṃ caturbhujaṃ dhyāyec chuddhasphaṭikasaṃnibham //
Yogaratnākara
YRā, Dh., 39.1 vidhāya kajjalīṃ ślakṣṇāṃ sūkṣmakajjalasaṃnibhām /
YRā, Dh., 98.1 praharājjāyate bhasma bhinnakajjalasaṃnibham /
YRā, Dh., 265.2 jāyate rasasindūraṃ taruṇāruṇasaṃnibham //
YRā, Dh., 384.2 liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //