Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Liṅgapurāṇa
Suśrutasaṃhitā
Rasaratnākara
Ānandakanda

Mahābhārata
MBh, 3, 175, 9.1 sa saṃpaśyan girinadīr vaiḍūryamaṇisaṃnibhaiḥ /
MBh, 7, 56, 34.1 chatraṃ jāmbūnadair jālair arkajvalanasaṃnibhaiḥ /
MBh, 7, 116, 23.1 eṣa rājasahasrāṇāṃ vaktraiḥ paṅkajasaṃnibhaiḥ /
MBh, 8, 16, 28.1 dantapūrṇaiḥ sarudhirair vaktrair dāḍimasaṃnibhaiḥ /
MBh, 8, 21, 4.1 kamaladinakarendusaṃnibhaiḥ sitadaśanaiḥ sumukhākṣināsikaiḥ /
MBh, 9, 27, 11.2 sakuṇḍalair mahī channā padmakiñjalkasaṃnibhaiḥ //
MBh, 12, 163, 20.1 mṛṣṭahāṭakasaṃchanno bhūṣaṇair arkasaṃnibhaiḥ /
Rāmāyaṇa
Rām, Ār, 10, 90.1 atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ /
Rām, Yu, 30, 21.1 sā purī gopurair uccaiḥ pāṇḍurāmbudasaṃnibhaiḥ /
Rām, Yu, 105, 3.1 ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ /
Rām, Yu, 109, 25.2 bahubhir bhūṣitaṃ harmyair muktārajatasaṃnibhaiḥ //
Saundarānanda
SaundĀ, 10, 28.1 manaḥśilābhairvadanairvihaṃgā yatrākṣibhiḥ sphāṭikasaṃnibhaiśca /
Divyāvadāna
Divyāv, 1, 151.0 yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ //
Divyāv, 1, 171.0 anekaiḥ pretasahasrairdagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ //
Liṅgapurāṇa
LiPur, 1, 71, 26.2 padmarāgamayaiḥ śubhraiḥ śobhitaṃ candrasaṃnibhaiḥ //
LiPur, 1, 92, 30.1 kvacidañjanacūrṇābhaiḥ kvacid vidrumasannibhaiḥ /
LiPur, 1, 97, 16.1 candrāṃśusannibhaiḥ śastrairhara yoddhumihāgataḥ /
Suśrutasaṃhitā
Su, Cik., 30, 22.1 puṣpair nīlotpalākāraiḥ phalaiś cāñjanasaṃnibhaiḥ /
Rasaratnākara
RRĀ, V.kh., 4, 156.1 śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ /
Ānandakanda
ĀK, 1, 15, 512.2 pattrair marakatacchāyaiḥ kharjūrīdalasannibhaiḥ //