Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasārṇava
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Cik., 2, 2, 24.1 dadhnaḥ saraṃ śaraccandrasaṃnibhaṃ doṣavarjitam /
Mahābhārata
MBh, 3, 40, 2.1 kairātaṃ veṣam āsthāya kāñcanadrumasaṃnibham /
MBh, 3, 107, 12.1 kvacit kanakasaṃkāśaṃ kvacid rajatasaṃnibham /
MBh, 6, 8, 22.2 muñcanti ca rasaṃ rājaṃstasmin rajatasaṃnibham //
MBh, 6, 112, 55.1 tam āpatantaṃ sahasā mahendragajasaṃnibham /
MBh, 7, 45, 16.2 udbabarha mahābāhur nirmuktoragasaṃnibham //
MBh, 7, 88, 43.1 sa vatsadantaṃ saṃdhāya jihmagānalasaṃnibham /
MBh, 7, 98, 33.1 tataḥ śaraṃ mahāghoraṃ sūryapāvakasaṃnibham /
MBh, 7, 122, 44.2 āruroha śineḥ pautro jvalanādityasaṃnibham //
MBh, 8, 12, 3.1 pārthaḥ saṃśaptakagaṇaṃ praviśyārṇavasaṃnibham /
MBh, 8, 13, 6.1 sukalpitaṃ dānavanāgasaṃnibhaṃ mahābhrasaṃhrādam amitramardanam /
MBh, 8, 13, 20.1 atha dvipaṃ śvetanagāgrasaṃnibhaṃ divākarāṃśupratimaiḥ śarottamaiḥ /
MBh, 8, 15, 36.1 sa tomaraṃ bhāskararaśmisaṃnibhaṃ balāstrasargottamayatnamanyubhiḥ /
MBh, 8, 67, 16.1 atha tvaran karṇavadhāya pāṇḍavo mahendravajrānaladaṇḍasaṃnibham /
MBh, 8, 67, 18.2 pinākanārāyaṇacakrasaṃnibhaṃ bhayaṃkaraṃ prāṇabhṛtāṃ vināśanam //
MBh, 9, 17, 2.1 duryodhanastu dviradam āruhyācalasaṃnibham /
MBh, 12, 3, 12.2 dadarśa rāmastaṃ cāpi kṛmiṃ sūkarasaṃnibham //
MBh, 12, 160, 48.2 sampragṛhya tu nistriṃśaṃ kālārkānalasaṃnibham //
MBh, 12, 163, 12.2 śākhābhir anurūpābhir bhūṣitaṃ chatrasaṃnibham //
MBh, 13, 19, 23.1 tato nīlaṃ vanoddeśaṃ drakṣyase meghasaṃnibham /
Rāmāyaṇa
Rām, Ār, 4, 7.2 dadarśādūratas tasya taruṇādityasaṃnibham //
Rām, Ār, 4, 8.1 pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham /
Rām, Ki, 11, 38.1 viṣāṇayor gṛhītvā taṃ dundubhiṃ girisaṃnibham /
Rām, Ki, 32, 25.2 mahārhāstaraṇopete dadarśādityasaṃnibham //
Rām, Yu, 57, 19.1 tataḥ sudarśanaṃ nāma nīlajīmūtasaṃnibham /
Rām, Yu, 63, 20.1 tam indraketupratimaṃ vṛkṣaṃ mandarasaṃnibham /
Rām, Utt, 31, 12.2 apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim //
Rām, Utt, 31, 17.1 ulkāvantaṃ darīvantaṃ himavatsaṃnibhaṃ girim /
Rām, Utt, 32, 9.1 paścimena tu taṃ dṛṣṭvā sāgarodgārasaṃnibham /
Rām, Utt, 71, 17.2 pratīkṣate susaṃtrastā pitaraṃ devasaṃnibham //
Daśakumāracarita
DKCar, 1, 1, 74.4 tvamenaṃ manojasaṃnibhamabhivardhaya iti vismayavikasitanayanayā mayā savinayaṃ satkṛtā svakṣī yakṣī sāpy adṛśyatām ayāsīd iti //
Kūrmapurāṇa
KūPur, 1, 14, 38.2 sahasrapāṇiṃ durdharṣaṃ yugāntānalasannibham //
KūPur, 1, 21, 58.2 na dānavaṃ cālayituṃ śaśākāntakasaṃnibham //
Liṅgapurāṇa
LiPur, 1, 27, 3.1 pañcavaktraṃ daśabhujaṃ śuddhasphaṭikasannibham /
LiPur, 1, 37, 28.2 sarvābharaṇasaṃyuktaṃ śaśimaṇḍalasannibham //
LiPur, 1, 71, 109.1 koṭibhāskarasaṃkāśaṃ koṭiśītāṃśusannibham /
LiPur, 1, 71, 121.3 krīḍamānaṃ vibho paśya ṣaṇmukhaṃ ravisannibham //
LiPur, 1, 80, 12.2 gaṇairgaṇeśaiś ca girīndrasannibhaṃ mahāpuradvāramajo hariś ca //
LiPur, 2, 5, 98.1 sarvābharaṇasampannam atasīpuṣpasaṃnibham /
LiPur, 2, 5, 115.1 sarvābharaṇasaṃyuktam atasīpuṣpasannibham /
LiPur, 2, 21, 10.2 uttare vāmadevākhyaṃ japākusumasannibham //
LiPur, 2, 21, 11.2 īśānaṃ karṇikāyāṃ tu śuddhasphaṭikasannibham //
LiPur, 2, 23, 8.1 baddhapadmāsanāsīnaṃ śuddhasphaṭikasannibham /
Matsyapurāṇa
MPur, 136, 28.1 śrutvā bherīravaṃ ghoraṃ meghārambhitasaṃnibham /
MPur, 150, 192.1 jaghnatuḥ samare daityaṃ kṛtāntānalasaṃnibham /
MPur, 150, 218.1 garutmantamapaśyantaḥ kalpāntānalasaṃnibham /
Bhāratamañjarī
BhāMañj, 1, 138.1 idhmabhāraṃ samādāya svayaṃ parvatasaṃnibham /
BhāMañj, 1, 268.1 aho svamātmajaṃ rājannābhijānāsi saṃnibham /
BhāMañj, 1, 1262.2 ujjahāra balādvīro grāhaṃ kuñjarasaṃnibham //
BhāMañj, 7, 456.2 hemapuṅkhaiḥ śaraiścakre jvalitānalasaṃnibham //
BhāMañj, 11, 39.1 tārahārāṃśunakharaṃ dīptakesarisaṃnibham /
Kathāsaritsāgara
KSS, 1, 2, 5.2 kāṇabhūtiṃ piśācaṃ taṃ varṣmaṇā sālasaṃnibham //
KSS, 2, 4, 74.1 taṃ hasantaṃ tathā dṛṣṭvā krīḍanīyakasaṃnibham /
Rasaprakāśasudhākara
RPSudh, 2, 49.1 bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham /
Rasārṇava
RArṇ, 14, 93.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusaṃnibham /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 12.2 tasyopari punardhyāyet huṃkāraṃ nīlasaṃnibham //
Ānandakanda
ĀK, 1, 2, 44.4 koṭisūryapratīkāśaṃ daśakoṭīndusaṃnibham //
ĀK, 1, 3, 108.2 dhyāyeddhṛdambuje devi koṭisūryendusannibham //
ĀK, 1, 12, 99.1 siṃhāsanāntare devaṃ paśyetsphaṭikasannibham /
ĀK, 1, 20, 122.2 dhyāyedamṛtavārīśamadhyasthaṃ kṣīrasannibham //
ĀK, 1, 20, 173.2 gaganākāramamalaṃ mṛgatṛṣṇāmbusannibham //
ĀK, 1, 21, 45.1 aghoraṃ vilikheddevi nīlajīmūtasannibham /
ĀK, 1, 21, 58.1 atho mahāgaṇapatiṃ likhedvidrumasannibham /
ĀK, 1, 26, 96.2 nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham //
Haribhaktivilāsa
HBhVil, 5, 210.2 sacandratārakānandivimalāmbarasannibham //
Mugdhāvabodhinī
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 31.1 mārkaṇḍaṃ dṛṣṭavāṃstatra taruṇādityasannibham /
SkPur (Rkh), Revākhaṇḍa, 19, 22.1 akasmāt salile tasminnatasīpuṣpasannibham /
Sātvatatantra
SātT, 5, 19.2 puruṣaṃ caturbhujaṃ dhyāyec chuddhasphaṭikasaṃnibham //