Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 228.2 dharmarājaṃ samāsādya saṃnyāsaṃ samarocayat //
MBh, 2, 15, 5.1 saṃnyāsaṃ rocaye sādhu kāryasyāsya janārdana /
MBh, 3, 77, 5.2 eṣa vai mama saṃnyāsas tava rājyaṃ tu puṣkara //
MBh, 3, 148, 13.2 abhidhyāya phalaṃ tatra dharmaḥ saṃnyāsa eva ca //
MBh, 6, BhaGī 5, 1.2 saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi /
MBh, 6, BhaGī 5, 2.2 saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau /
MBh, 6, BhaGī 5, 2.3 tayostu karmasaṃnyāsātkarmayogo viśiṣyate //
MBh, 6, BhaGī 5, 6.1 saṃnyāsastu mahābāho duḥkhamāptumayogataḥ /
MBh, 6, BhaGī 6, 2.1 yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava /
MBh, 6, BhaGī 9, 28.2 saṃnyāsayogayuktātmā vimukto māmupaiṣyasi //
MBh, 6, BhaGī 18, 1.2 saṃnyāsasya mahābāho tattvamicchāmi veditum /
MBh, 6, BhaGī 18, 2.2 kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ /
MBh, 6, BhaGī 18, 7.1 niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate /
MBh, 6, BhaGī 18, 49.2 naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati //
MBh, 9, 49, 54.1 saṃnyāsakṛtabuddhiṃ taṃ tato dṛṣṭvā mahātapāḥ /
MBh, 9, 49, 55.1 saṃnyāsakṛtabuddhiṃ taṃ bhūtāni pitṛbhiḥ saha /
MBh, 12, 10, 17.1 āpatkāle hi saṃnyāsaḥ kartavya iti śiṣyate /
MBh, 12, 10, 24.1 yadi saṃnyāsataḥ siddhiṃ rājan kaścid avāpnuyāt /
MBh, 12, 10, 25.1 ete hi nityasaṃnyāsā dṛśyante nirupadravāḥ /
MBh, 12, 17, 9.1 viṣayān pratisaṃhṛtya saṃnyāsaṃ kurute yatiḥ /
MBh, 12, 21, 8.1 yajñam eke praśaṃsanti saṃnyāsam apare janāḥ /
MBh, 12, 148, 13.1 tyāgadharmaṃ pavitrāṇāṃ saṃnyāsaṃ param abravīt /
MBh, 12, 155, 9.2 traividyebhyaḥ paraṃ nāsti saṃnyāsaḥ paramaṃ tapaḥ //
MBh, 12, 189, 7.1 saṃnyāsa eva vedānte vartate japanaṃ prati /
MBh, 12, 211, 7.1 sarvasaṃnyāsadharmāṇāṃ tattvajñānaviniścaye /
MBh, 12, 267, 23.2 bhavatīndriyasaṃnyāsād atha svapiti vai naraḥ //
MBh, 12, 270, 3.1 kadā vayaṃ kariṣyāmaḥ saṃnyāsaṃ duḥkhasaṃjñakam /
MBh, 12, 308, 4.1 saṃnyāsaphalikaḥ kaścid babhūva nṛpatiḥ purā /
MBh, 14, 40, 6.1 tatra buddhimatāṃ lokāḥ saṃnyāsaniratāśca ye /
MBh, 14, 43, 24.2 pravṛttilakṣaṇo yogo jñānaṃ saṃnyāsalakṣaṇam //
MBh, 14, 47, 1.2 saṃnyāsaṃ tapa ityāhur vṛddhā niścitadarśinaḥ /
MBh, 14, 47, 4.2 saṃnyāsaniratā nityaṃ ye brahmaviduṣo janāḥ //
MBh, 14, 47, 5.2 jñānaṃ tveva paraṃ vidma saṃnyāsastapa uttamam //
MBh, 14, 48, 7.2 jñānaṃ tyāgo 'tha saṃnyāsaḥ sāttvikaṃ vṛttam iṣyate //
MBh, 14, 48, 24.2 jñānaṃ saṃnyāsam ityeke svabhāvaṃ bhūtacintakāḥ //