Occurrences

Baudhāyanadharmasūtra
Muṇḍakopaniṣad
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Narmamālā
Janmamaraṇavicāra
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 1.1 athātaḥ saṃnyāsavidhiṃ vyākhyāsyāmaḥ //
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 6.1 vedāntavijñānasuniścitārthāḥ saṃnyāsayogādyatayaḥ śuddhasattvāḥ /
Carakasaṃhitā
Ca, Sū., 24, 44.1 sa nā saṃnyāsasaṃnyastaḥ kāṣṭhībhūto mṛtopamaḥ /
Ca, Sū., 24, 45.2 gṛhṇīyāttalamaprāptaṃ tathā saṃnyāsapīḍitam //
Ca, Sū., 24, 60.1 madamūrcchāyasaṃnyāsahetulakṣaṇabheṣajam /
Mahābhārata
MBh, 6, BhaGī 9, 28.2 saṃnyāsayogayuktātmā vimukto māmupaiṣyasi //
MBh, 9, 49, 54.1 saṃnyāsakṛtabuddhiṃ taṃ tato dṛṣṭvā mahātapāḥ /
MBh, 9, 49, 55.1 saṃnyāsakṛtabuddhiṃ taṃ bhūtāni pitṛbhiḥ saha /
MBh, 12, 211, 7.1 sarvasaṃnyāsadharmāṇāṃ tattvajñānaviniścaye /
MBh, 12, 308, 4.1 saṃnyāsaphalikaḥ kaścid babhūva nṛpatiḥ purā /
MBh, 14, 40, 6.1 tatra buddhimatāṃ lokāḥ saṃnyāsaniratāśca ye /
MBh, 14, 43, 24.2 pravṛttilakṣaṇo yogo jñānaṃ saṃnyāsalakṣaṇam //
MBh, 14, 47, 4.2 saṃnyāsaniratā nityaṃ ye brahmaviduṣo janāḥ //
Rāmāyaṇa
Rām, Ay, 107, 14.1 etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 9.2 sthaulyāgnisādasaṃnyāsamehagaṇḍārbudādikān //
AHS, Sū., 14, 20.2 kāsasaṃnyāsakṛcchrāmakuṣṭhādīn atidāruṇān //
AHS, Cikitsitasthāna, 7, 109.2 tīkṣṇaṃ saṃnyāsavihitaṃ viṣaghnaṃ viṣajeṣu ca //
Kūrmapurāṇa
KūPur, 1, 13, 49.2 śānto dānto jitakrodhaḥ saṃnyāsavidhimāśritaḥ //
Liṅgapurāṇa
LiPur, 1, 2, 38.2 sudarśanasya cākhyānaṃ kramasaṃnyāsalakṣaṇam //
Vaikhānasadharmasūtra
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 49.2 piṇḍaṃ viśodhya saṃnyāsakṛtarakṣo 'rcayet //
BhāgPur, 11, 7, 14.3 niḥśreyasāya me proktas tyāgaḥ saṃnyāsalakṣaṇaḥ //
Bhāratamañjarī
BhāMañj, 6, 85.2 saṃnyāsakarmayogābhyāṃ śreyo brūhi janārdana //
BhāMañj, 6, 171.2 saṃnyāsatyāgayos tattvaṃ jñātumicchāmyahaṃ vibho //
BhāMañj, 6, 468.1 bhīṣma saṃnyāsakālo 'yaṃ tavāsmadabhikāṅkṣitaḥ /
BhāMañj, 13, 65.2 saṃnyāsavipralabdhātmā na sthitiṃ hātumarhasi //
BhāMañj, 13, 281.2 tacchāsanam anādṛtya saṃnyāsavirato 'bhavat //
BhāMañj, 15, 11.2 vidhāyāśrutavatsarvamabhūtsaṃnyāsalālasaḥ //
BhāMañj, 15, 64.1 evaṃ śamāṅkurasteṣāṃ sarvasaṃnyāsapallavaḥ /
Narmamālā
KṣNarm, 2, 74.1 kṛcchrasannyāsakṛtpuṃsāṃ prāṇācāryaḥ kimucyate /
Janmamaraṇavicāra
JanMVic, 1, 162.1 dehasaṃnyāsakāle tu viśrānto yatra kutracit /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 97.2, 1.0 sāraṇottaraṃ rasāyanaṃ kartuṃ kāmayamānena sādhakena pāradasya kartavyau svedasaṃnyāsākhyasaṃskārau lakṣayati kṣārāmlairiti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 178, 13.2 bhraṣṭānaśanasaṃnyāsaniyatavratacāriṇaḥ //