Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 31, 2.2 te no nirṛtyāḥ pāśebhyo muñcatāṃhaso aṃhasaḥ //
AVŚ, 1, 31, 2.2 te no nirṛtyāḥ pāśebhyo muñcatāṃhaso aṃhasaḥ //
AVŚ, 2, 4, 3.2 ayaṃ no viśvabheṣajo jaṅgiḍaḥ pātv aṃhasaḥ //
AVŚ, 2, 28, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitriyāt pātv aṃhasaḥ //
AVŚ, 4, 10, 1.2 sa no hiraṇyajāḥ śaṅkhaḥ kṛśanaḥ pātv aṃhasaḥ //
AVŚ, 4, 10, 3.2 śaṅkho no viśvabheṣajaḥ kṛśanaḥ pātv aṃhasaḥ //
AVŚ, 4, 23, 1.2 viśoviśaḥ praviśivāṃsam īmahe sa no muñcatv aṃhasaḥ //
AVŚ, 4, 23, 2.2 evā devebhyaḥ sumatiṃ na ā vaha sa no muñcatv aṃhasaḥ //
AVŚ, 4, 23, 3.2 rakṣohaṇaṃ yajñavṛdhaṃ ghṛtāhutaṃ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 23, 4.2 havyavāhaṃ havāmahe sa no muñcatv aṃhasaḥ //
AVŚ, 4, 23, 5.2 yenāgninā paṇīn indro jigāya sa no muñcatv aṃhasaḥ //
AVŚ, 4, 23, 6.2 yena devāḥ svar ābharant sa no muñcatv aṃhasaḥ //
AVŚ, 4, 23, 7.2 staumy agniṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 1.2 yo dāśuṣaḥ sukṛto havam eti sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 2.2 yena jitāḥ sindhavo yena gāvaḥ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 3.2 yasyādhvaraḥ saptahotā madiṣṭhaḥ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 4.2 yasmai śukraḥ pavate brahmaśumbhitaḥ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 5.2 yasminn arkaḥ śiśriye yasminn ojaḥ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 6.2 yenodyato vajro 'bhyāyatāhiṃ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 7.2 staumīndraṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
AVŚ, 4, 25, 1.2 yau viśvasya paribhū babhūvathus tau no muñcatam aṃhasaḥ //
AVŚ, 4, 25, 2.2 yayoḥ prāyaṃ nānv ānaśe kaścana tau no muñcatam aṃhasaḥ //
AVŚ, 4, 25, 3.2 yuvaṃ vāyo savitā ca bhuvanāni rakṣathas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 25, 4.2 saṃ hy ūrjayā sṛjathaḥ saṃ balena tau no muñcatam aṃhasaḥ //
AVŚ, 4, 25, 5.2 ayakṣmatātiṃ maha iha dhattaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 25, 6.2 arvāg vāmasya pravato ni yacchataṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 25, 7.2 staumi devaṃ savitāraṃ ca vāyuṃ tau no muñcantv aṃhasaḥ //
AVŚ, 4, 26, 1.2 pratiṣṭhe hy abhavataṃ vasūnāṃ te no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 2.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 3.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 4.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 5.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 6.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 7.2 staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ //
AVŚ, 4, 27, 1.2 āśūn iva suyamān ahva ūtaye te no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 2.2 puro dadhe marutaḥ pṛśnimātṝṃs te no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 3.2 śagmā bhavantu maruto naḥ syonās te no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 4.2 ye adbhir īśānā marutaś caranti te no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 5.2 ye adbhir īśānā maruto varṣayanti te no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 6.2 yūyam īśidhve vasavas tasya niṣkṛtes te no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 7.2 staumi maruto nāthito johavīmi te no muñcantv aṃhasaḥ //
AVŚ, 4, 28, 1.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 2.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 3.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 4.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 5.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 6.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 7.2 staumi bhavāśarvau nāthito johavīmi tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 1.2 pra satyāvānam avatho bhareṣu tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 2.2 yau gacchatho nṛcakṣasau babhruṇā sutaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 3.2 yau kaśyapam avatho yau vasiṣṭhaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 4.2 yau vimadam avatho saptavadhriṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 5.2 yau kakṣīvantam avatho prota kaṇvaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 6.2 yau gotamam avatho prota mudgalaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 7.2 staumi mitrāvaruṇau nāthito johavīmi tau no muñcatam aṃhasaḥ //
AVŚ, 6, 3, 2.1 pātāṃ no dyāvāpṛthivī abhiṣṭaye pātu grāvā pātu somo no aṃhasaḥ /
AVŚ, 6, 35, 2.2 agnir uktheṣv aṃhasu //
AVŚ, 6, 45, 3.2 pracetā na āṅgiraso duritāt pātv aṃhasaḥ //
AVŚ, 6, 96, 1.2 bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ //
AVŚ, 7, 64, 1.2 āpo mā tasmāt sarvasmād duritāt pāntv aṃhasaḥ //
AVŚ, 7, 112, 1.2 āpaḥ sapta susruvur devīs tā no muñcantv aṃhasaḥ //
AVŚ, 8, 2, 18.2 etau yakṣmaṃ vi bādhete etau muñcato aṃhasaḥ //
AVŚ, 8, 4, 23.2 pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān //
AVŚ, 8, 7, 13.2 tā mā sahasraparṇyo mṛtyor muñcantv aṃhasaḥ //
AVŚ, 10, 5, 22.2 āpo mā tasmāt sarvasmād duritāt pāntv aṃhasaḥ //
AVŚ, 11, 6, 1.2 indraṃ bṛhaspatiṃ sūryaṃ te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 2.2 aṃśaṃ vivasvantaṃ brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 3.2 tvaṣṭāram agriyaṃ brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 4.2 aryamā nāma yo devas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 5.2 viśvān ādityān brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 6.2 āśāś ca sarvā brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 8.2 śakuntān pakṣiṇo brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 10.2 samudrā nadyo veśantās te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 11.2 pitṝn yamaśreṣṭhān brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 12.2 pṛthivyāṃ śakrā ye śritās te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 13.2 aṅgiraso manīṣiṇas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 14.2 yajūṃṣi hotrā brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 15.2 darbho bhaṅgo yavaḥ sahas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 16.2 mṛtyūn ekaśataṃ brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 17.2 samāḥ saṃvatsarān māsāṃs te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 18.2 purastād uttarācchakrā viśve devāḥ sametya te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 19.2 viśvābhiḥ patnībhiḥ saha te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 20.2 sarvābhiḥ patnībhiḥ saha te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 21.2 bhūtāni sarvā saṃgatya te no muñcantv aṃhasaḥ //
AVŚ, 14, 2, 45.2 āpaḥ sapta susruvur devīs tā no muñcantv aṃhasaḥ //