Occurrences

Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Ṛgveda
Amarakośa
Bhāgavatapurāṇa

Maitrāyaṇīsaṃhitā
MS, 1, 10, 11, 7.0 yad bhṛjjyeyur anaveṣṭam aṃhaḥ syāt //
MS, 1, 10, 13, 30.0 yat saṃbhindyur anaveṣṭam aṃhaḥ syāt //
Taittirīyasaṃhitā
TS, 2, 2, 7, 4.2 pāpmā vā aṃhaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 26, 7.1 haviṣyantīyam abhyasya na tam aṃha iti tricam /
Ṛgveda
ṚV, 2, 23, 4.1 sunītibhir nayasi trāyase janaṃ yas tubhyaṃ dāśān na tam aṃho aśnavat /
ṚV, 2, 23, 5.1 na tam aṃho na duritaṃ kutaścana nārātayas titirur na dvayāvinaḥ /
ṚV, 3, 59, 2.2 na hanyate na jīyate tvoto nainam aṃho aśnoty antito na dūrāt //
ṚV, 4, 2, 9.2 na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyoḥ //
ṚV, 6, 3, 2.2 evā cana taṃ yaśasām ajuṣṭir nāṃho martaṃ naśate na pradṛptiḥ //
ṚV, 7, 82, 7.1 na tam aṃho na duritāni martyam indrāvaruṇā na tapaḥ kutaś cana /
ṚV, 8, 19, 6.2 na tam aṃho devakṛtaṃ kutaścana na martyakṛtaṃ naśat //
ṚV, 10, 39, 11.1 na taṃ rājānāv adite kutaś cana nāṃho aśnoti duritaṃ nakir bhayam /
ṚV, 10, 126, 1.1 na tam aṃho na duritaṃ devāso aṣṭa martyam /
Amarakośa
AKośa, 1, 150.1 kaluṣaṃ vṛjinaino 'ghamaṃho duritaduṣkṛtam /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 32.2 lobho 'nṛtaṃ cauryam anāryam aṃho jyeṣṭhā ca māyā kalahaśca dambhaḥ //
BhāgPur, 1, 18, 41.2 aho batāṃho mahadadya te kṛtam alpīyasi droha ururdamo dhṛtaḥ //