Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 74, 12.5 yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate /
MBh, 1, 89, 32.3 anvakīryanta bharatāḥ sapatnaiśca mahābalaiḥ /
MBh, 1, 89, 32.4 abhyaghnan bhāratāṃścaiva sapatnānāṃ balāni ca //
MBh, 1, 94, 74.2 balavat sapatnatām atra doṣaṃ paśyāmi kevalam /
MBh, 1, 94, 75.1 yasya hi tvaṃ sapatnaḥ syā gandharvasyāsurasya vā /
MBh, 1, 132, 5.1 saṃrakṣa tāta mantraṃ ca sapatnāṃśca mamoddhara /
MBh, 1, 192, 27.1 sapatnavṛddhiṃ yat tāta manyase vṛddhim ātmanaḥ /
MBh, 2, 43, 28.2 sapatnān ṛdhyato dṛṣṭvā hānim ātmana eva ca //
MBh, 2, 45, 16.1 sapatnān ṛdhyato ''tmānaṃ hīyamānaṃ niśāmya ca /
MBh, 2, 46, 28.2 sapatnenāvahāso hi sa māṃ dahati bhārata //
MBh, 2, 60, 18.3 svayaṃ pragṛhyānaya yājñasenīṃ kiṃ te kariṣyantyavaśāḥ sapatnāḥ //
MBh, 3, 6, 19.1 kleśais tīvrair yujyamānaḥ sapatnaiḥ kṣamāṃ kurvan kālam upāsate yaḥ /
MBh, 3, 27, 11.2 vinītadharmārtham apetamohaṃ labdhvā dvijaṃ nudati nṛpaḥ sapatnān //
MBh, 3, 61, 77.2 sapatnānāṃ mṛdhe hantā ravisomasamaprabhaḥ //
MBh, 3, 83, 111.1 yathā ca vṛtrahā sarvān sapatnān nirdahat purā /
MBh, 3, 92, 4.2 tataḥ sapatnāñjayati samūlas tu vinaśyati //
MBh, 3, 164, 7.2 punar navam imaṃ lokaṃ kurvann iva sapatnahan //
MBh, 3, 173, 19.1 samāptakarmā sahitaḥ suhṛdbhir jitvā sapatnān pratilabhya rājyam /
MBh, 3, 299, 10.2 tatra tatra sapatnānāṃ nigrahārthaṃ mahātmabhiḥ //
MBh, 4, 1, 2.34 tatra tatra sapatnānāṃ nigrahārthaṃ mahātmabhiḥ /
MBh, 4, 5, 17.1 tad udāraṃ mahāghoṣaṃ sapatnagaṇasūdanam /
MBh, 4, 5, 19.2 pratyaṣedhad bahūn ekaḥ sapatnāṃścaiva digjaye //
MBh, 4, 17, 9.1 tenopamantryamāṇāyā vadhārheṇa sapatnahan /
MBh, 4, 46, 3.1 yasya sūryasamāḥ pañca sapatnāḥ syuḥ prahāriṇaḥ /
MBh, 4, 49, 17.2 tathā sapatnān vikiran kirīṭī cacāra saṃkhye 'tiratho rathena //
MBh, 4, 54, 19.2 abhidudrāva sahasā karṇam eva sapatnajit //
MBh, 5, 33, 88.2 duḥkhaṃ ca kāle sahate jitātmā dhuraṃdharastasya jitāḥ sapatnāḥ //
MBh, 5, 133, 33.1 yadaiva śatrur jānīyāt sapatnaṃ tyaktajīvitam /
MBh, 6, BhaGī 11, 34.2 mayā hatāṃstvaṃ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān //
MBh, 6, 56, 1.3 yayau sapatnān prati jātakopo vṛtaḥ samagreṇa balena bhīṣmaḥ //
MBh, 6, 56, 8.2 varūthinā sainyamukhe mahātmā vadhe dhṛtaḥ sarvasapatnayūnām //
MBh, 7, 68, 4.2 raṇe sapatnānnighnantaṃ jigīṣantam parān yudhi //
MBh, 7, 73, 51.2 droṇam abhyupapadyanta sapatnaiḥ parivāritam //
MBh, 7, 160, 2.2 sapatnā glānamanaso labdhalakṣyā viśeṣataḥ //
MBh, 7, 161, 4.2 sapatnān savyataḥ kurmi savyasācin imān kurūn //
MBh, 7, 165, 105.1 teṣu kiṃcit prabhagneṣu vimukheṣu sapatnajit /
MBh, 7, 166, 53.2 nipateyuḥ sapatneṣu vikramatsvapi bhārata //
MBh, 8, 13, 5.2 sapatnasenāṃ pramamātha dāruṇo mahīṃ samagrāṃ vikaco yathā grahaḥ //
MBh, 9, 45, 1.3 kīrtyamānānmayā vīra sapatnagaṇasūdanān //
MBh, 12, 5, 6.2 aṅgeṣu naraśārdūla sa rājāsīt sapatnajit //
MBh, 12, 129, 8.1 avarodhājjugupseta kā sapatnadhane dayā /
MBh, 12, 136, 28.2 tasyopari sapatnasya baddhasya manasā hasan //
MBh, 12, 137, 38.3 strīkṛtaṃ vāstujaṃ vāgjaṃ sasapatnāparādhajam //
MBh, 12, 138, 14.1 sapatnasahite kārye kṛtvā saṃdhiṃ na viśvaset /
MBh, 12, 138, 39.1 ye sapatnāḥ sapatnānāṃ sarvāṃstān apavatsayet /
MBh, 12, 138, 39.1 ye sapatnāḥ sapatnānāṃ sarvāṃstān apavatsayet /
MBh, 12, 220, 17.2 tat tvam adya hṛtaṃ dṛṣṭvā sapatnaiḥ kiṃ na śocasi //
MBh, 14, 9, 6.3 yaṃ yaṃ samṛddhaṃ paśyasi tatra tatra duḥkhaṃ sapatneṣu samṛddhabhāvaḥ //
MBh, 14, 9, 7.1 ato 'smi devendra vivarṇarūpaḥ sapatno me vardhate tanniśamya /
MBh, 14, 9, 33.1 tato roṣāt sarvato ghorarūpaṃ sapatnaṃ te janayāmāsa bhūyaḥ /
MBh, 15, 12, 14.2 padātināgair bahukardamāṃ nadīṃ sapatnanāśe nṛpatiḥ prayāyāt //