Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 4.2 athā sapatnān indro me nigrābheṇādharaṃ akaḥ //
MS, 1, 1, 13, 5.2 athā sapatnān indrāgnī me viṣūcīnān vyasyatām //
MS, 1, 2, 8, 1.26 siṃhīr asi sapatnasāhī svāhā /
MS, 1, 2, 10, 1.8 samrāḍ asi sapatnahā /
MS, 1, 2, 10, 3.2 kṛṇvāno anyaṃ adharānt sapatnān //
MS, 1, 5, 1, 19.1 agne sapatnasāha sapatnān me sahasva /
MS, 1, 5, 1, 19.1 agne sapatnasāha sapatnān me sahasva /
MS, 1, 5, 2, 3.3 agne sapatnadambhanaṃ suvīrāso adābhyam //
MS, 1, 6, 3, 14.0 tad yathādo vasantāśiśire 'gnir vīrudhaḥ sahata evaṃ sapatnaṃ bhrātṛvyam avartiṃ sahate ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 3, 59.0 yaccharkarā upakīryāgnim ādhatte vajram eva sapatnāya bhrātṛvyāya praharati //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 9, 19.0 tad yad dvitīyasya ṛtor abhigṛhṇāti dvitīyam eva sapatnasya bhrātṛvyasyendriyaṃ paśūn kṣetraṃ vṛñjāna eti //
MS, 1, 6, 9, 50.0 tad yathaitasyām āvṛḍhāyām asurāḥ pāpīyāṃso bhavanto 'pābhraṃśantaivam asya sapatno bhrātṛvyaḥ pāpīyān bhavann apabhraṃśate ya evaṃ vidvāṃś citrāyām agnim ādhatte //
MS, 2, 5, 6, 32.2 gātrāṇi devā abhisaṃviśantu yamo gṛhṇātu nirṛtiḥ sapatnān //
MS, 2, 6, 11, 2.4 viṣṇoḥ kramo 'si sapatnahā /
MS, 2, 7, 8, 4.14 viṣṇoḥ kramo 'si sapatnahā /
MS, 2, 8, 7, 1.1 agne jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
MS, 2, 8, 7, 2.1 sahasā jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
MS, 2, 8, 7, 2.2 adhi no brūhi sumanasyamāno vayaṃ syāma praṇudā naḥ sapatnān //
MS, 2, 12, 5, 3.2 sapatnahāgne abhimātijid bhava sve gaye jāgṛhy aprayucchan //
MS, 3, 2, 10, 37.0 agne jātān praṇudā naḥ sapatnān iti //
MS, 3, 2, 10, 39.0 ya eva jātāḥ sapatnās tān etayā praṇudate //
MS, 3, 2, 10, 41.0 ya eva jātāḥ sapatnās tān etayā pratinudate //