Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyopaniṣad
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata

Aitareyabrāhmaṇa
AB, 8, 26, 3.0 sapatnā vai dviṣanto bhrātṛvyā janyāni tān eva tac chuṣmeṇa vīryeṇādhitiṣṭhati //
AB, 8, 26, 11.0 pratijanyāny uta yā sajanyeti sapatnā vai dviṣanto bhrātṛvyā janyāni tān apratīto jayati //
AB, 8, 28, 1.0 athāto brahmanaḥ parimaro yo ha vai brahmaṇaḥ parimaraṃ veda pary enaṃ dviṣanto bhrātṛvyāḥ pari sapatnā mriyante //
Atharvaveda (Paippalāda)
AVP, 1, 19, 4.2 sapatnā asmad adhare bhavantūttame devā jyotiṣi dhattanemam //
AVP, 12, 5, 5.2 atra radhyantu ya u te sapatnās tvam ekavṛṣo bhava //
AVP, 12, 6, 1.2 adhaḥ sapatnās te padoḥ sarve santv abhiṣṭhitāḥ //
AVP, 12, 6, 2.1 mlāyantu te khātamūlāḥ sapatnā agnim eṣāṃ nir hvayāmi śarīrāt /
Atharvaveda (Śaunaka)
AVŚ, 1, 9, 2.2 sapatnā asmad adhare bhavantūttamaṃ nākam adhi rohayemam //
AVŚ, 1, 9, 4.2 sapatnā asmad adhare bhavantūttamaṃ nākam adhi rohayemam //
AVŚ, 4, 22, 6.1 uttaras tvam adhare te sapatnā ye ke ca rājan pratiśatravas te /
AVŚ, 4, 35, 7.1 ava bādhe dviṣantaṃ devapīyuṃ sapatnā ye me 'pa te bhavantu /
AVŚ, 5, 3, 10.1 ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmaha enān /
AVŚ, 5, 20, 2.2 vṛṣā tvaṃ vadhrayas te sapatnā aindras te śuṣmo abhimātiṣāhaḥ //
AVŚ, 9, 2, 4.1 nudasva kāma pra ṇudasva kāmāvartiṃ yantu mama ye sapatnāḥ /
AVŚ, 9, 2, 10.1 jahi tvam kāma mama ye sapatnā andhā tamāṃsy ava pādayainān /
AVŚ, 9, 2, 11.1 avadhīt kāmo mama ye sapatnā uruṃ lokam akaran mahyam edhatum /
AVŚ, 9, 2, 17.2 tena tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
AVŚ, 9, 2, 18.2 tathā tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
Jaiminigṛhyasūtra
JaimGS, 2, 6, 12.0 na taskarāḥ sapatnā rakṣāṃsi piśācā api bādhante //
Kauśikasūtra
KauśS, 1, 6, 10.0 sruvo 'si ghṛtād aniśitaḥ sapatnakṣayaṇo divi ṣīda antarikṣe sīda pṛthivyāṃ sīdottaro 'haṃ bhūyāsam adhare matsapatnāḥ iti sruvaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 6, 2, 4.0 yāvantaḥ sapatnās tāvataḥ pāśān iṅgiḍālaṃkṛtān saṃpātavato 'nūktān sasūtrāṃścamvā marmaṇi nikhanati //
Maitrāyaṇīsaṃhitā
MS, 3, 2, 10, 39.0 ya eva jātāḥ sapatnās tān etayā praṇudate //
MS, 3, 2, 10, 41.0 ya eva jātāḥ sapatnās tān etayā pratinudate //
Taittirīyopaniṣad
TU, 3, 10, 4.6 paryeṇaṃ mriyante dviṣantaḥ sapatnāḥ pari ye 'priyā bhrātṛvyāḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 17.2 tato haināṃ na śekatur nirhantuṃ saiṣāsuraghnī vāg udvadati sa yasya haivaṃ viduṣa etāmatra vācam pratyudvādayanti pāpīyāṃso haivāsya sapatnā bhavanti //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 40.2 adhvaravantaṃ tricamanvāha devānha vai yajñena yajamānāṃtsapatnā asurā dudhūrṣāṃcakrus te dudhūrṣanta eva na śekur dhūrvituṃ te parābabhūvus tasmād yajño 'dhvaro nāma dudhūrṣan ha vā enaṃ sapatnaḥ parābhavati yasyaivaṃ viduṣo 'dhvaravantaṃ tricam anvāhur yāvad v eva saumyenādhvareṇeṣṭvā jayati tāvajjayati //
Ṛgveda
ṚV, 10, 128, 9.1 ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmahe tān /
ṚV, 10, 166, 2.2 adhaḥ sapatnā me pador ime sarve abhiṣṭhitāḥ //
Mahābhārata
MBh, 2, 60, 18.3 svayaṃ pragṛhyānaya yājñasenīṃ kiṃ te kariṣyantyavaśāḥ sapatnāḥ //
MBh, 4, 46, 3.1 yasya sūryasamāḥ pañca sapatnāḥ syuḥ prahāriṇaḥ /
MBh, 5, 33, 88.2 duḥkhaṃ ca kāle sahate jitātmā dhuraṃdharastasya jitāḥ sapatnāḥ //
MBh, 7, 160, 2.2 sapatnā glānamanaso labdhalakṣyā viśeṣataḥ //
MBh, 12, 138, 39.1 ye sapatnāḥ sapatnānāṃ sarvāṃstān apavatsayet /