Occurrences

Aitareya-Āraṇyaka
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Mahābhārata
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 4, 3.0 tad etat pañcavidhaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśaṃ pañcaviṃśam iti stomato gāyatraṃ rathantaraṃ bṛhad bhadraṃ rājanam iti sāmato gāyatry uṣṇig bṛhatī triṣṭub dvipadeti chandastaḥ śiro dakṣiṇaḥ pakṣa uttaraḥ pakṣaḥ puccham ātmety ākhyānam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 25, 2.0 tasya trivṛt prātaḥsavanaṃ pañcadaśaṃ mādhyaṃdinaṃ savanaṃ saptadaśaṃ tṛtīyasavanam //
BaudhŚS, 16, 25, 7.0 tasya pañcadaśaṃ prātaḥsavanaṃ saptadaśaṃ mādhyaṃdinaṃ savanam ekaviṃśaṃ tṛtīyasavanam //
BaudhŚS, 16, 25, 12.0 tasya saptadaśaṃ prātaḥsavanam ekaviṃśaṃ mādhyaṃdinaṃ savanaṃ triṇava ārbhavaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāni saṣoḍaśikāni //
BaudhŚS, 18, 15, 4.0 trivṛd bahiṣpavamānaḥ pañcadaśaṃ hotur ājyaṃ saptadaśaṃ maitrāvaruṇasyaikaviṃśaṃ brāhmaṇācchaṃsinas triṇavam acchāvākasya //
BaudhŚS, 18, 15, 22.0 athāparaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśam //
BaudhŚS, 18, 27, 3.0 pañcadaśam abhyāvarti saptadaśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 4.0 saptadaśam abhyāvarty ekaviṃśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 9.0 ekaviṃśam abhyāvarti saptadaśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 10.0 saptadaśam abhyāvarti pañcadaśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
Gopathabrāhmaṇa
GB, 1, 5, 3, 16.0 aṣṭāv anye jatravo 'ṣṭāv anya uraḥ saptadaśam //
Jaiminīyabrāhmaṇa
JB, 1, 21, 2.0 tad etat saptadaśam agnihotram //
JB, 1, 251, 21.0 tat saptadaśam //
JB, 1, 251, 30.0 tat saptadaśam //
Kāṭhakasaṃhitā
KS, 14, 9, 27.0 yad evādas saptadaśaṃ stotram anavaruddhaṃ tasyāvaruddhyai //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 9, 7.0 yat sārasvatī meṣī yad evādaḥ saptadaśaṃ stotram anāptam anavaruddhaṃ tad evaitayāpnoti //
Pañcaviṃśabrāhmaṇa
PB, 4, 5, 14.0 tasya yat saptadaśam ahas tad uttamaṃ kāryaṃ salomatvāya //
PB, 9, 8, 14.0 asaṃmitaṃ stotraṃ syād asaṃmito hyasau lokas trivṛtaḥ pavamānāḥ syuḥ saptadaśam itarat sarvam //
PB, 9, 8, 15.0 yat trivṛtaḥ pavamānā bhavanti prāṇā vai trivṛt prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
Taittirīyasaṃhitā
TS, 1, 8, 18, 7.1 saptadaśaṃ stotram bhavati //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 3, 3.2 saptadaśam mādhyandinaṃ savanam pañcadaśaṃ tṛtīyasavanaṃ sahokthaiḥ saha ṣoḍaśinā saha rātryā //
ŚBM, 6, 2, 2, 9.2 saptadaśo vai puruṣo daśa prāṇāś catvāryaṅgānyātmā pañcadaśo grīvāḥ ṣoḍaśyaḥ śiraḥ saptadaśaṃ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 10, 1, 2, 7.5 pañcadaśaṃ hotur ājyaṃ saptadaśam pṛṣṭham ekaviṃśaṃ yajñāyajñiyam /
ŚBM, 10, 4, 1, 19.4 atha ya evātra raso yā āhutayo hūyante tad eva saptadaśam annam //
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
Mahābhārata
MBh, 1, 2, 230.1 mahāprasthānikaṃ tasmād ūrdhvaṃ saptadaśaṃ smṛtam /
MBh, 1, 2, 230.9 etat saptadaśaṃ parva mahāprasthānikaṃ smṛtam //
MBh, 12, 231, 15.1 evaṃ saptadaśaṃ dehe vṛtaṃ ṣoḍaśabhir guṇaiḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 13.0 dīkṣās tisra upasadaḥ sutyaṃ saptadaśam ahaḥ //
ŚāṅkhŚS, 16, 23, 5.0 trivṛt prathamam ahaḥ pañcadaśaṃ dvitīyaṃ saptadaśaṃ tṛtīyam ekaviṃśaṃ caturtham //
ŚāṅkhŚS, 16, 23, 9.0 trivṛt prathamasyāhnaḥ prātaḥsavanaṃ pañcadaśo mādhyaṃdinaḥ saptadaśaṃ tṛtīyasavanam //
ŚāṅkhŚS, 16, 23, 11.0 saptadaśaṃ tṛtīyasyāhnaḥ prātaḥsavanam ekaviṃśo mādhyaṃdinas triṇavaṃ tṛtīyasavanam //
ŚāṅkhŚS, 16, 24, 3.0 trivṛt prathamam ahaḥ pañcadaśaṃ dvitīyam ekaviṃśaṃ tṛtīyaṃ saptadaśaṃ caturthaṃ catuṣṭomo 'tirātra uttamam ahaḥ //