Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 5, 1, 1.0 viśve vai devā devatās tṛtīyam ahar vahanti saptadaśaḥ stomo vairūpaṃ sāma jagatī chandaḥ //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 28, 19.0 tasya trivṛtsaptadaśau viparyāsaṃ stomau bhavataḥ //
Kāṭhakasaṃhitā
KS, 20, 12, 4.0 vyomā saptadaśa iti dakṣiṇataḥ //
KS, 20, 13, 12.0 annaṃ vai saptadaśaḥ //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 4, 6.2 viśve devāḥ saptadaśena varca idaṃ kṣatraṃ salilavātam ugram //
Pañcaviṃśabrāhmaṇa
PB, 10, 2, 4.0 anuṣṭup ca vai saptadaśaś ca samabhavatāṃ sānuṣṭup caturuttarāṇi chandāṃsy asṛjata ṣaḍuttarān stomān saptadaśas tāv etān madhyataḥ prājanayatām //
PB, 10, 2, 4.0 anuṣṭup ca vai saptadaśaś ca samabhavatāṃ sānuṣṭup caturuttarāṇi chandāṃsy asṛjata ṣaḍuttarān stomān saptadaśas tāv etān madhyataḥ prājanayatām //
Taittirīyabrāhmaṇa
TB, 1, 2, 2, 2.4 ukthyāḥ saptadaśāḥ paraḥsāmānaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 12.1 pratīcīm āroha jagatī tvāvatu vairūpaṃ sāma saptadaśa stomo varṣā ṛtuḥ viḍ draviṇam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.12 viśve devāḥ saptadaśena varca idaṃ kṣatraṃ salilavātam ugram /
Kūrmapurāṇa
KūPur, 1, 7, 56.1 sāmāni jāgataṃ chandaḥ stomaṃ saptadaśaṃ tathā /
Liṅgapurāṇa
LiPur, 1, 70, 246.1 sāmāni jagatīchandastomaṃ saptadaśaṃ tathā /
Viṣṇupurāṇa
ViPur, 1, 5, 55.1 sāmāni jagatīchandaḥ stomaṃ saptadaśaṃ tathā /
Kaṭhāraṇyaka
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //