Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 37.2 tameva purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
MPur, 47, 30.2 saptarṣayaḥ kuberaśca yakṣo māṇicarastathā /
MPur, 124, 106.1 prajauṣaṇiḥ saptarṣayo dvāpareṣviha jajñire /
MPur, 128, 74.1 śanaiścarāttathā cordhvaṃ jñeyaṃ saptarṣimaṇḍalam /
MPur, 128, 74.2 saptarṣibhyo dhruvaścordhvaṃ samastaṃ tridivaṃ dhruve //
MPur, 142, 13.2 triṃśadanyāni varṣāṇi smṛtaḥ saptarṣivatsaraḥ //
MPur, 142, 40.2 atha tretāyugasyādau manuḥ saptarṣayaśca ye /
MPur, 142, 41.2 ityādibahulaṃ śrautaṃ dharmaṃ saptarṣayo'bruvan //
MPur, 142, 44.1 saptarṣīṇāṃ manoścaiva ādau tretāyuge tataḥ /
MPur, 142, 47.2 saptarṣibhiśca ye proktāḥ smārtaṃ tu manurabravīt //
MPur, 144, 94.1 saha saptarṣibhirye tu tatra ye ca vyavasthitāḥ /
MPur, 144, 95.0 teṣāṃ saptarṣayo dharmaṃ kathayantīha teṣu ca //
MPur, 144, 97.1 śrautasmārtasthitānāṃ tu dharme saptarṣidarśite /
MPur, 145, 31.2 pūrvebhyo vedayitveha śrautaṃ saptarṣayo'bruvan //
MPur, 145, 35.1 manuḥ saptarṣayaścaiva lokasaṃtānakāriṇaḥ /
MPur, 145, 39.1 śiṣṭā yasmāccarantyenaṃ manuḥ saptarṣayaśca ha /
MPur, 154, 319.2 bhāvaṃ tasyāstu maunāntaṃ tasyāḥ saptarṣayo yathā //
MPur, 161, 8.1 devairbrahmarṣibhiḥ sārdhaṃ siddhaiḥ saptarṣibhistathā /
MPur, 163, 89.1 krauñcaḥ saptarṣiśailaśca dhūmravarṇaśca parvataḥ /