Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 6, 37.1 saptarṣīṇāṃ tu yat sthānaṃ smṛtaṃ tad vai vanaukasām /
ViPur, 1, 10, 13.2 sutapāḥ śukra ity ete sarve saptarṣayo 'malāḥ //
ViPur, 1, 12, 92.1 saptarṣīṇām aśeṣāṇāṃ ye ca vaimānikāḥ surāḥ /
ViPur, 1, 12, 98.2 yad enaṃ purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
ViPur, 2, 7, 9.2 saptarṣimaṇḍalaṃ tasmāllakṣam ekaṃ dvijottama //
ViPur, 2, 8, 90.1 nāgavīthyuttaraṃ yacca saptarṣibhyaśca dakṣiṇam /
ViPur, 2, 8, 110.1 tataḥ saptarṣayo yasyāḥ prāṇāyāmaparāyaṇāḥ /
ViPur, 3, 1, 11.2 niścaraścārvarīvāṃśca tatra saptarṣayo 'bhavan //
ViPur, 3, 1, 15.1 vasiṣṭhatanayāstatra sapta saptarṣayo 'bhavan /
ViPur, 3, 1, 17.2 saptarṣayaśca ye teṣāṃ tatra nāmāni me śṛṇu //
ViPur, 3, 1, 22.3 ete saptarṣayo vipra tatrāsanraivate 'ntare //
ViPur, 3, 1, 32.2 viśvāmitrabharadvājau sapta saptarṣayo 'tra tu //
ViPur, 3, 1, 46.1 sarve ca devā manavaḥ samastāḥ saptarṣayo ye manusūnavaśca /
ViPur, 3, 2, 16.2 saptarṣīnapi vakṣyāmi bhaviṣyānmunisattama //
ViPur, 3, 2, 26.2 saptarṣayo bhaviṣyanti ye tadā tāñchṛṇuṣva ca //
ViPur, 3, 2, 31.2 haviṣmānanaghaścaite bhavyāḥ saptarṣayastathā //
ViPur, 3, 2, 40.3 saptarṣayastvime tasya putrānapi nibodha me //
ViPur, 3, 2, 43.2 vācāvṛddhāśca vai devāḥ saptarṣīnapi me śṛṇu //
ViPur, 3, 2, 46.2 pravartayanti tānetya bhuvi saptarṣayo divaḥ //
ViPur, 3, 2, 49.1 manuḥ saptarṣayo devā bhūpālāśca manoḥ sutāḥ /
ViPur, 3, 2, 54.1 manavo bhūbhujaḥ sendrā devāḥ saptarṣayastathā /
ViPur, 3, 11, 4.1 saptarṣayo 'tha manavaḥ prajānāṃ patayastathā /
ViPur, 4, 24, 105.1 saptarṣīṇāṃ tu yau pūrvau dṛśyete uditau divi /
ViPur, 4, 24, 105.3 tena saptarṣayo yuktās tiṣṭhanty abdaśataṃ nṛṇām //
ViPur, 6, 4, 1.2 saptarṣisthānam ākramya sthite 'mbhasi mahāmune /
ViPur, 6, 8, 24.1 saptarṣibhis tathā dhiṣṇyair dhiṣṇyādhipatibhis tathā /