Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Tantrāloka
Bhāvaprakāśa
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 2, 6, 1.4 saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehi //
Atharvaveda (Śaunaka)
AVŚ, 6, 40, 1.2 abhayaṃ no 'stūrv antarikṣaṃ saptarṣīṇāṃ ca haviṣābhayaṃ no astu //
AVŚ, 7, 53, 4.2 saptarṣibhya enaṃ pari dadāmi te enaṃ svasti jarase vahantu //
AVŚ, 15, 2, 4.2 taṃ śyaitaṃ ca naudhasaṃ ca saptarṣayaś ca somaś ca rājānuvyacalan /
AVŚ, 15, 2, 4.3 śyaitāya ca vai sa naudhasāya ca saptarṣibhyaś ca somāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 4.4 śyaitasya ca vai sa naudhasasya ca saptarṣīṇāṃ ca somasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 14, 4.1 sa yad udīcīṃ diśam anuvyacalat somo rājā bhūtvānuvyacalat saptarṣibhir huta āhutim annādīṃ kṛtvā /
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 14.11 oṃ saptarṣīṃs tarpayāmi /
BaudhDhS, 3, 9, 21.1 taṃ vā etaṃ prajāpatiḥ saptarṣibhyaḥ provāca saptarṣayo mahājajñave mahājajñur brāhmaṇebhyaḥ /
BaudhDhS, 3, 9, 21.1 taṃ vā etaṃ prajāpatiḥ saptarṣibhyaḥ provāca saptarṣayo mahājajñave mahājajñur brāhmaṇebhyaḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 7.1 saptarṣayaḥ prathamāṃ kṛttikānām arundhatīṃ dhruvatāṃ ye ha ninyuḥ /
Gopathabrāhmaṇa
GB, 1, 3, 12, 40.0 yat sruvaṃ srucaṃ ca pratyatāpsaṃ saptarṣīṃs tenāpraiṣam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 14.1 saptarṣayaḥ prathamāṃ kṛttikānām arundhatīṃ ye dhruvatāṃ ha ninyuḥ /
HirGS, 1, 22, 14.3 iti saptarṣīn upasthāya dhruvam upatiṣṭhate /
HirGS, 2, 19, 2.3 ityete saptarṣayaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
Kauśikasūtra
KauśS, 7, 10, 26.0 abhayaṃ dyāvāpṛthivī śyeno 'si iti pratidiśaṃ saptarṣīn abhayakāmaḥ //
KauśS, 9, 5, 8.1 somāya saptarṣibhya iti uttarataḥ //
KauśS, 13, 1, 34.0 dhūmaketau saptarṣīn upadhūpayati //
KauśS, 13, 33, 2.4 saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehi /
KauśS, 13, 35, 1.1 atha yatraitad dhūmaketuḥ saptarṣīn upadhūpayati tad ayogakṣemāśaṅkam ity uktam //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 18.2 medhāṃ mahyam aṅgiraso medhāṃ saptarṣayo daduḥ /
Mānavagṛhyasūtra
MānGS, 2, 14, 26.9 bhagam indraśca vāyuśca bhagaṃ saptarṣayo daduḥ /
Taittirīyabrāhmaṇa
TB, 2, 1, 4, 8.5 saptarṣīn eva prīṇāti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 5.0 svagotrādisaptarṣīṃstarpayati viśvāmitraṃ tarpayāmi jamadagniṃ tarpayāmi bharadvājaṃ tarpayāmi gautamaṃ tarpayāmyatriṃ tarpayāmi vasiṣṭhaṃ tarpayāmi kaśyapaṃ tarpayāmi bhṛguṃ tarpayāmi sarvān ṛṣīṃs tarpayāmi sarvā ṛṣipatnīs tarpayāmi //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
Vaitānasūtra
VaitS, 1, 2, 1.2 nākasya pṛṣṭhe svarge loke yajamāno astu saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy oṃ bhūr bhuvaḥ svar janad o3ṃ praṇayeti yathāsvaram anujānāti /
VaitS, 2, 3, 23.1 saptarṣīn iti sruvaṃ srucaṃ ca pratapati //
VaitS, 3, 9, 18.4 śivo me saptarṣīn upatiṣṭha māmevā gnābhir abhigā iti //
Vārāhagṛhyasūtra
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 10.2 saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānāya dhehi /
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 11.1 upa preta saṃyatadhvaṃ māntargāta bhāginaṃ bhāgadheyāt saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchety apareṇāhavanīyaṃ darbheṣu sādayati //
ĀpŚS, 6, 12, 7.0 tayodag uddiśati saptarṣibhyas tvā saptarṣīñ jinveti //
ĀpŚS, 6, 12, 7.0 tayodag uddiśati saptarṣibhyas tvā saptarṣīñ jinveti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 22.1 dhruvam arundhatīṃ saptarṣīn iti dṛṣṭvā vācaṃ visṛjeta jīvapatnī prajāṃ vindeyeti //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 4.2 saptarṣīn u ha sma vai purarkṣā ity ācakṣate /
ŚBM, 2, 1, 2, 4.4 amī hy uttarāhi saptarṣaya udyanti pura etāḥ /
ŚBM, 13, 8, 1, 9.6 eṣo ha jīvānām dig antareṇa saptarṣīṇāṃ codayanam ādityasya cāstamayanam /
Buddhacarita
BCar, 1, 14.2 tathaiva dhīrāṇi padāni sapta saptarṣitārāsadṛśo jagāma //
Carakasaṃhitā
Ca, Indr., 11, 5.1 saptarṣīṇāṃ samīpasthāṃ yo na paśyatyarundhatīm /
Ca, Cik., 3, 22.1 atheśvaraṃ devagaṇaḥ saha saptarṣibhirvibhum /
Mahābhārata
MBh, 1, 224, 28.2 saptarṣimadhyagaṃ vīram avamene ca taṃ munim //
MBh, 2, 7, 25.3 brahmaṇo vacanād rājan bhṛguḥ saptarṣayastathā //
MBh, 2, 49, 12.2 mahendram iva devendraṃ divi saptarṣayo yathā //
MBh, 3, 26, 13.2 saptarṣayaḥ pārtha divi prabhānti neśe balasyeti cared adharmam //
MBh, 3, 81, 59.1 tatra saptarṣikuṇḍeṣu snātasya kurupuṃgava /
MBh, 3, 185, 29.2 tatra saptarṣibhiḥ sārdham āruhethā mahāmune //
MBh, 3, 185, 42.2 adṛśyanta saptarṣayo manur matsyaḥ sahaiva ha //
MBh, 3, 213, 2.2 jātaṃ saptarṣibhāryābhir brahmaṇyaṃ kīrtivardhanam //
MBh, 3, 213, 52.1 ahaṃ saptarṣipatnīnāṃ kṛtvā rūpāṇi pāvakam /
MBh, 3, 214, 4.3 yās tvayā kīrtitāḥ sarvāḥ saptarṣīṇāṃ priyāḥ striyaḥ //
MBh, 3, 214, 13.1 śiṣṭānām api sā devī saptarṣīṇāṃ mahātmanām /
MBh, 3, 215, 2.3 saṃgamya ṣaḍbhiḥ patnībhiḥ saptarṣīṇām iti sma ha //
MBh, 3, 215, 5.1 atha saptarṣayaḥ śrutvā jātaṃ putraṃ mahaujasam /
MBh, 3, 215, 6.2 saptarṣīn āha ca svāhā mama putro 'yam ityuta /
MBh, 3, 215, 7.1 viśvāmitras tu kṛtveṣṭiṃ saptarṣīṇāṃ mahāmuniḥ /
MBh, 3, 219, 1.3 saptarṣipatnyaḥ ṣaḍ devyas tatsakāśam athāgaman //
MBh, 3, 275, 18.2 yakṣādhipaśca bhagavāṃstathā saptarṣayo 'malāḥ //
MBh, 5, 48, 3.1 ādityāścaiva sādhyāśca ye ca saptarṣayo divi /
MBh, 5, 104, 9.1 saptarṣīṇām anyatamaṃ veṣam āsthāya bhārata /
MBh, 6, 3, 24.2 saptarṣīṇām udārāṇāṃ samavacchādya vai prabhām //
MBh, 6, 7, 19.1 saptarṣayo mahātmānaḥ kaśyapaśca prajāpatiḥ /
MBh, 9, 47, 28.2 tyaktvā saptarṣayo jagmur himavantam arundhatīm //
MBh, 9, 47, 44.1 sābravīt pṛthutāmrākṣī devaṃ saptarṣisaṃsadi /
MBh, 12, 101, 16.1 saptarṣīn pṛṣṭhataḥ kṛtvā yudhyerann acalā iva /
MBh, 12, 126, 25.2 upāviśan puraskṛtya saptarṣaya iva dhruvam //
MBh, 12, 201, 26.2 trailokyabhāvanāstāta prācyāṃ saptarṣayastathā //
MBh, 12, 283, 18.2 saptarṣayaścānvayuñjannarāṇāṃ daṇḍadhāraṇe //
MBh, 12, 283, 19.1 saptarṣīṇām athordhvaṃ ca vipṛthur nāma pārthivaḥ /
MBh, 12, 290, 28.2 saptarṣīṃśca bahūñ jñātvā rājarṣīṃśca paraṃtapa //
MBh, 12, 337, 52.2 tasminmanvantare caiva saptarṣigaṇapūrvakaḥ /
MBh, 13, 16, 52.2 dhruvaḥ saptarṣayaścaiva bhuvanāḥ sapta eva ca //
MBh, 13, 18, 29.2 sāvarṇasya manoḥ sarge saptarṣiśca bhaviṣyati //
MBh, 13, 94, 3.2 vṛṣādarbheśca saṃvādaṃ saptarṣīṇāṃ ca bhārata //
MBh, 13, 110, 15.1 saptarṣīṇāṃ sadā loke so 'psarobhir vaset saha /
MBh, 13, 116, 11.1 saptarṣayo vālakhilyāstathaiva ca marīcipāḥ /
MBh, 14, 26, 3.2 tenānuśiṣṭā bāndhavā bandhumantaḥ saptarṣayaḥ sapta divi prabhānti //
MBh, 14, 76, 17.2 saptarṣayo jātabhayāstathā devarṣayo 'pi ca //
MBh, 14, 76, 24.1 tato devarṣayaḥ sarve tathā saptarṣayo 'pi ca /
MBh, 14, 90, 29.2 narendrābhigatā devān yathā saptarṣayo divi //
Rāmāyaṇa
Rām, Bā, 13, 21.2 saptarṣayo dīptimanto virājante yathā divi //
Rām, Bā, 59, 20.2 sṛjan dakṣiṇamārgasthān saptarṣīn aparān punaḥ //
Rām, Ay, 22, 5.1 saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ /
Agnipurāṇa
AgniPur, 2, 13.1 saptarṣibhiḥ parivṛto niśāṃ brāhmīṃ cariṣyasi /
AgniPur, 18, 5.2 yamadya purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
Amarakośa
AKośa, 1, 115.1 saptarṣayo marīcyatrimukhāś citraśikhaṇḍinaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 33.1 saptarṣīṇāṃ samīpasthāṃ yo na paśyatyarundhatīm /
Harivaṃśa
HV, 2, 11.2 acalam caiva purataḥ saptarṣīṇāṃ prajāpatiḥ //
HV, 2, 13.2 yam adya purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
HV, 7, 8.1 uttarasyāṃ diśi tathā rājan saptarṣayaḥ sthitāḥ /
HV, 7, 18.3 kapīvān akapīvāṃś ca tatra saptarṣayo nṛpa //
Harṣacarita
Harṣacarita, 1, 23.1 tathāsīnaṃ ca taṃ tribhuvanapratīkṣyaṃ manudakṣacākṣuṣaprabhṛtayaḥ prajāpatayaḥ sarve ca saptarṣipuraḥsarā maharṣayaḥ siṣevire //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kumārasaṃbhava
KumSaṃ, 1, 16.1 saptarṣihastāvacitāvaśeṣāṇy adho vivasvān parivartamānaḥ /
KumSaṃ, 5, 37.1 vikīrṇasaptarṣibaliprahāsibhis tathā na gāṅgaiḥ salilair divaś cyutaiḥ /
KumSaṃ, 7, 47.1 tasmai jayāśīḥ sasṛje purastāt saptarṣibhis tān smitapūrvam āha /
KumSaṃ, 7, 71.1 tam anvag indrapramukhāś ca devāḥ saptarṣipūrvāḥ paramarṣayaś ca /
Kāmasūtra
KāSū, 2, 10, 2.9 arundhatīdhruvasaptarṣimālādarśanaṃ ca /
Kūrmapurāṇa
KūPur, 1, 2, 69.1 saptarṣīṇāṃ tu yatsthānaṃ smṛtaṃ tad vai vanaukasām /
KūPur, 1, 21, 38.2 gatvā sarve susaṃrabdhāḥ saptarṣīṇāṃ tadāśramam //
KūPur, 1, 39, 11.2 saptarṣimaṇḍalaṃ tasmāllakṣamātre prakāśate //
KūPur, 1, 39, 26.1 tasmācchanaiścaro 'pyūrdhvaṃ tasmāt saptarṣimaṇḍalam /
KūPur, 1, 46, 12.1 ratnadhāre girivare saptarṣīṇāṃ mahātmanām /
KūPur, 1, 49, 8.2 timiraś cārvarīvāṃśca sapta saptarṣayo 'bhavan //
KūPur, 1, 49, 12.2 sutapāḥ śukra ityete sapta saptarṣayo 'bhavan //
KūPur, 1, 49, 25.2 viśvāmitro bharadvājaḥ sapta saptarṣayo 'bhavan //
Liṅgapurāṇa
LiPur, 1, 4, 20.1 triṃśadanyāni varṣāṇi mataḥ saptarṣivatsaraḥ /
LiPur, 1, 40, 77.1 sapta saptarṣibhiścaiva tatra te tu vyavasthitāḥ /
LiPur, 1, 40, 78.2 teṣāṃ saptarṣayo dharmaṃ kathayantītare'pi ca //
LiPur, 1, 40, 80.1 śrautasmārtakṛtānāṃ ca dharme saptarṣidarśite /
LiPur, 1, 45, 3.1 tārakāgrahasomārkā dhruvaḥ saptarṣayas tathā /
LiPur, 1, 50, 6.1 ratnadhāre girivare saptarṣīṇāṃ mahātmanām /
LiPur, 1, 57, 31.1 tasmācchanaiścaraścordhvaṃ tasmātsaptarṣimaṇḍalam /
Matsyapurāṇa
MPur, 4, 37.2 tameva purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
MPur, 47, 30.2 saptarṣayaḥ kuberaśca yakṣo māṇicarastathā /
MPur, 124, 106.1 prajauṣaṇiḥ saptarṣayo dvāpareṣviha jajñire /
MPur, 128, 74.1 śanaiścarāttathā cordhvaṃ jñeyaṃ saptarṣimaṇḍalam /
MPur, 128, 74.2 saptarṣibhyo dhruvaścordhvaṃ samastaṃ tridivaṃ dhruve //
MPur, 142, 13.2 triṃśadanyāni varṣāṇi smṛtaḥ saptarṣivatsaraḥ //
MPur, 142, 40.2 atha tretāyugasyādau manuḥ saptarṣayaśca ye /
MPur, 142, 41.2 ityādibahulaṃ śrautaṃ dharmaṃ saptarṣayo'bruvan //
MPur, 142, 44.1 saptarṣīṇāṃ manoścaiva ādau tretāyuge tataḥ /
MPur, 142, 47.2 saptarṣibhiśca ye proktāḥ smārtaṃ tu manurabravīt //
MPur, 144, 94.1 saha saptarṣibhirye tu tatra ye ca vyavasthitāḥ /
MPur, 144, 95.0 teṣāṃ saptarṣayo dharmaṃ kathayantīha teṣu ca //
MPur, 144, 97.1 śrautasmārtasthitānāṃ tu dharme saptarṣidarśite /
MPur, 145, 31.2 pūrvebhyo vedayitveha śrautaṃ saptarṣayo'bruvan //
MPur, 145, 35.1 manuḥ saptarṣayaścaiva lokasaṃtānakāriṇaḥ /
MPur, 145, 39.1 śiṣṭā yasmāccarantyenaṃ manuḥ saptarṣayaśca ha /
MPur, 154, 319.2 bhāvaṃ tasyāstu maunāntaṃ tasyāḥ saptarṣayo yathā //
MPur, 161, 8.1 devairbrahmarṣibhiḥ sārdhaṃ siddhaiḥ saptarṣibhistathā /
MPur, 163, 89.1 krauñcaḥ saptarṣiśailaśca dhūmravarṇaśca parvataḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 222.1 saptarṣayas tathendrāya puṣkarārthe samāgatāḥ /
Viṣṇupurāṇa
ViPur, 1, 6, 37.1 saptarṣīṇāṃ tu yat sthānaṃ smṛtaṃ tad vai vanaukasām /
ViPur, 1, 10, 13.2 sutapāḥ śukra ity ete sarve saptarṣayo 'malāḥ //
ViPur, 1, 12, 92.1 saptarṣīṇām aśeṣāṇāṃ ye ca vaimānikāḥ surāḥ /
ViPur, 1, 12, 98.2 yad enaṃ purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
ViPur, 2, 7, 9.2 saptarṣimaṇḍalaṃ tasmāllakṣam ekaṃ dvijottama //
ViPur, 2, 8, 90.1 nāgavīthyuttaraṃ yacca saptarṣibhyaśca dakṣiṇam /
ViPur, 2, 8, 110.1 tataḥ saptarṣayo yasyāḥ prāṇāyāmaparāyaṇāḥ /
ViPur, 3, 1, 11.2 niścaraścārvarīvāṃśca tatra saptarṣayo 'bhavan //
ViPur, 3, 1, 15.1 vasiṣṭhatanayāstatra sapta saptarṣayo 'bhavan /
ViPur, 3, 1, 17.2 saptarṣayaśca ye teṣāṃ tatra nāmāni me śṛṇu //
ViPur, 3, 1, 22.3 ete saptarṣayo vipra tatrāsanraivate 'ntare //
ViPur, 3, 1, 32.2 viśvāmitrabharadvājau sapta saptarṣayo 'tra tu //
ViPur, 3, 1, 46.1 sarve ca devā manavaḥ samastāḥ saptarṣayo ye manusūnavaśca /
ViPur, 3, 2, 16.2 saptarṣīnapi vakṣyāmi bhaviṣyānmunisattama //
ViPur, 3, 2, 26.2 saptarṣayo bhaviṣyanti ye tadā tāñchṛṇuṣva ca //
ViPur, 3, 2, 31.2 haviṣmānanaghaścaite bhavyāḥ saptarṣayastathā //
ViPur, 3, 2, 40.3 saptarṣayastvime tasya putrānapi nibodha me //
ViPur, 3, 2, 43.2 vācāvṛddhāśca vai devāḥ saptarṣīnapi me śṛṇu //
ViPur, 3, 2, 46.2 pravartayanti tānetya bhuvi saptarṣayo divaḥ //
ViPur, 3, 2, 49.1 manuḥ saptarṣayo devā bhūpālāśca manoḥ sutāḥ /
ViPur, 3, 2, 54.1 manavo bhūbhujaḥ sendrā devāḥ saptarṣayastathā /
ViPur, 3, 11, 4.1 saptarṣayo 'tha manavaḥ prajānāṃ patayastathā /
ViPur, 4, 24, 105.1 saptarṣīṇāṃ tu yau pūrvau dṛśyete uditau divi /
ViPur, 4, 24, 105.3 tena saptarṣayo yuktās tiṣṭhanty abdaśataṃ nṛṇām //
ViPur, 6, 4, 1.2 saptarṣisthānam ākramya sthite 'mbhasi mahāmune /
ViPur, 6, 8, 24.1 saptarṣibhis tathā dhiṣṇyair dhiṣṇyādhipatibhis tathā /
Viṣṇusmṛti
ViSmṛ, 47, 10.1 vratam etat purā bhūmiṃ kṛtvā saptarṣayo 'malāḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 282.2 bhagam indraś ca vāyuś ca bhagaṃ saptarṣayo daduḥ //
YāSmṛ, 3, 187.1 saptarṣināgavīthyantar devalokaṃ samāśritāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 38.1 marīcipramukhāḥ saptarṣayaścitraśikhaṇḍinaḥ /
Bhāratamañjarī
BhāMañj, 5, 79.2 saptarṣisyandanārūḍhaḥ svairamāgaccha māmiti //
BhāMañj, 13, 1584.2 arundhatīsakhāśceruḥ śāntāḥ saptarṣayaḥ kṣitau //
BhāMañj, 13, 1614.1 ityuktvā nijamāsthāya rūpaṃ saptarṣibhiḥ saha /
BhāMañj, 15, 56.1 atha dharmātmajo rājā tatra saptarṣisevite /
BhāMañj, 19, 38.1 svāyaṃbhuvo manuḥ pūrvamabhūtsaptarṣayastadā /
BhāMañj, 19, 40.1 auttamākhyastṛtīyo 'bhūnmanuḥ saptarṣayastadā /
Garuḍapurāṇa
GarPur, 1, 4, 38.1 sthānaṃ saptarṣīṇāṃ ca tathaiva vanavāsinām /
GarPur, 1, 5, 18.1 sutapāḥ śukra ityete sarve saptarṣayo 'malāḥ /
GarPur, 1, 49, 27.2 saptarṣīṇāṃ tu yatsthānaṃ sthānaṃ tadvai vanaukasām //
GarPur, 1, 89, 52.2 saptarṣīṇāṃ tathānyeṣāṃ tānnamasyāmi kāmadān //
GarPur, 1, 100, 8.1 bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ /
Tantrāloka
TĀ, 8, 145.2 saurāllakṣeṇa saptarṣivargastasmāddhruvastathā //
Bhāvaprakāśa
BhPr, 6, 8, 3.1 purā nijāśramasthānāṃ saptarṣīṇāṃ jitātmanām /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.2 purā nijāśramasthānāṃ saptarṣīṇāṃ jitātmanām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 108, 8.2 cintayāmāsa bhagavānsaptarṣīnhitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 194, 46.1 brahmā saptarṣayastatra sruksruvagrahaṇe ratāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 26, 6.0 eṣo nvai saptarṣīṇāṃ saptarātraḥ //