Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 1.15 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam /
MBh, 1, 176, 2.1 tataste taṃ mahātmānaṃ śuddhātmānam akalmaṣam /
MBh, 1, 204, 27.5 ekaikasya gṛhe kṛṣṇā vased varṣam akalmaṣā //
MBh, 1, 207, 14.5 sarvaśāstreṣu netāraṃ sarvāstrajñam akalmaṣam /
MBh, 2, 11, 52.9 kumāraṃ janayāmāsa hariścandram akalmaṣam /
MBh, 3, 162, 10.1 jaṭilaṃ devarājasya tapoyuktam akalmaṣam /
MBh, 3, 192, 1.3 mārkaṇḍeyaṃ tapovṛddhaṃ dīrghāyuṣam akalmaṣam //
MBh, 3, 211, 20.2 akalmaṣaḥ kalmaṣāṇāṃ kartā krodhāśritas tu saḥ //
MBh, 4, 1, 1.15 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam /
MBh, 5, 153, 10.1 evaṃ ye kuśalaṃ śūraṃ hite sthitam akalmaṣam /
MBh, 6, BhaGī 6, 27.2 upaiti śāntarajasaṃ brahmabhūtamakalmaṣam //
MBh, 7, 118, 32.2 iyeṣa sātyakir hantuṃ śalāgrajam akalmaṣam //
MBh, 7, 172, 43.1 tataḥ snigdhāmbudābhāsaṃ vedavyāsam akalmaṣam /
MBh, 8, 24, 40.2 ananyasadṛśaṃ loke vratavantam akalmaṣam //
MBh, 9, 42, 27.3 katham asmiṃśca tīrthe vai āplutyākalmaṣo 'bhavat //
MBh, 12, 12, 19.1 asṛjaddhi prajā rājan prajāpatir akalmaṣaḥ /
MBh, 12, 34, 36.1 avāptaḥ kṣatradharmaste rājyaṃ prāptam akalmaṣam /
MBh, 12, 207, 9.2 buddhyā ca vyavasāyena brahmacaryam akalmaṣam //
MBh, 12, 207, 27.1 tasmāt tadavighātāya karma kuryād akalmaṣam /
MBh, 13, 14, 14.1 śūraṃ balavatāṃ śreṣṭhaṃ kāntarūpam akalmaṣam /
Rāmāyaṇa
Rām, Utt, 88, 2.2 pratyayo hi mama brahmaṃstava vākyair akalmaṣaiḥ //
Rām, Utt, 91, 12.1 ubhe suruciraprakhye vyavahārair akalmaṣaiḥ /
Agnipurāṇa
AgniPur, 18, 6.2 śiṣṭerādhatta succhāyā pañca putrānakalmaṣān //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 154.2 akalmaṣaguṇāt tasmād ramaṇīyatamaṃ kutaḥ //
Harivaṃśa
HV, 2, 14.2 śliṣṭer ādhatta succhāyā pañca putrān akalmaṣān /
HV, 10, 21.2 kumāraṃ janayāmāsa hariścandram akalmaṣam //
HV, 18, 21.1 aṇuhas tu nṛpaśreṣṭho brahmadattam akalmaṣam /
HV, 18, 30.2 śrāvayethāḥ samāgamya brahmadattam akalmaṣam //
HV, 23, 119.2 śāṃtanor dayitaṃ putraṃ dharmātmānam akalmaṣam //
HV, 23, 126.2 duḥṣantaṃ pauravaṃ cāpi lebhe putram akalmaṣam //
Kūrmapurāṇa
KūPur, 1, 1, 33.2 provāca devīṃ samprekṣya nāradādīnakalmaṣān //
KūPur, 1, 12, 7.2 anasūyā tathaivātrerjajñe putrānakalmaṣān //
KūPur, 1, 13, 3.2 śliṣṭer ādhatta succhāyā pañca putrānakalmaṣān //
Liṅgapurāṇa
LiPur, 1, 66, 11.1 kumāraṃ janayāmāsa hariścandramakalmaṣam /
LiPur, 1, 89, 28.1 damaḥ śamaḥ satyamakalmaṣatvaṃ maunaṃ ca bhūteṣvakhileṣu cārjavam /
LiPur, 1, 89, 30.2 etanmārgeṇa śuddhena dagdhabījo hyakalmaṣaḥ //
LiPur, 2, 1, 45.1 viṣṇucihnasamāpannairdīpyamānairakalmaṣaiḥ /
LiPur, 2, 1, 46.1 asmābhirnāradādyaiśca sanakādyairakalmaṣaiḥ /
LiPur, 2, 5, 46.2 nārāyaṇaparo nityaṃ viṣṇubhaktānakalmaṣān //
Matsyapurāṇa
MPur, 4, 41.1 janayāmāsa tanayān daśa śūrānakalmaṣān /
MPur, 10, 7.1 mamanthur brāhmaṇāstasya balāddehamakalmaṣāḥ /
MPur, 21, 25.1 āsthāya niyamaṃ tasthau saptarātramakalmaṣaḥ /
MPur, 24, 36.1 rajirārādhayāmāsa nārāyaṇamakalmaṣam /
MPur, 48, 90.1 balistānabhinandyāha pañca putrānakalmaṣān /
MPur, 50, 46.1 śaṃtanordayitaṃ putraṃ śāntātmānamakalmaṣam /
Viṣṇupurāṇa
ViPur, 1, 9, 18.3 prasādayāmāsa muniṃ durvāsasam akalmaṣam //
ViPur, 1, 10, 8.1 anasūyā tathaivātrer jajñe putrān akalmaṣān /
ViPur, 1, 13, 1.3 śiṣṭer ādhatta succhāyā pañca putrān akalmaṣān //
ViPur, 5, 18, 42.1 sanandanādyairmunibhiḥ siddhayogairakalmaṣaiḥ /
Bhāgavatapurāṇa
BhāgPur, 10, 3, 32.3 tadāyaṃ sutapā nāma prajāpatirakalmaṣaḥ //
BhāgPur, 11, 17, 32.2 apṛthagdhīr upāsīta brahmavarcasvy akalmaṣaḥ //
Bhāratamañjarī
BhāMañj, 5, 84.1 abhyarthito 'tra tridaśairguruvākyādakalmaṣaḥ /
Garuḍapurāṇa
GarPur, 1, 5, 13.1 anasūyā tathaivātrerjajñe putrānakalmaṣān /
Hitopadeśa
Hitop, 2, 112.16 mama vyavahāram akalmaṣam aṣṭau lokapālā eva jānanti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 167, 28.2 putramāpnoti rājendra dīrghāyuṣamakalmaṣam //
SkPur (Rkh), Revākhaṇḍa, 178, 3.1 dhyātvā devaṃ jagadyoniṃ nārāyaṇamakalmaṣam /