Occurrences

Mahābhārata
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 1.15 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam /
MBh, 1, 176, 2.1 tataste taṃ mahātmānaṃ śuddhātmānam akalmaṣam /
MBh, 1, 207, 14.5 sarvaśāstreṣu netāraṃ sarvāstrajñam akalmaṣam /
MBh, 2, 11, 52.9 kumāraṃ janayāmāsa hariścandram akalmaṣam /
MBh, 3, 162, 10.1 jaṭilaṃ devarājasya tapoyuktam akalmaṣam /
MBh, 3, 192, 1.3 mārkaṇḍeyaṃ tapovṛddhaṃ dīrghāyuṣam akalmaṣam //
MBh, 4, 1, 1.15 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam /
MBh, 5, 153, 10.1 evaṃ ye kuśalaṃ śūraṃ hite sthitam akalmaṣam /
MBh, 6, BhaGī 6, 27.2 upaiti śāntarajasaṃ brahmabhūtamakalmaṣam //
MBh, 7, 118, 32.2 iyeṣa sātyakir hantuṃ śalāgrajam akalmaṣam //
MBh, 7, 172, 43.1 tataḥ snigdhāmbudābhāsaṃ vedavyāsam akalmaṣam /
MBh, 8, 24, 40.2 ananyasadṛśaṃ loke vratavantam akalmaṣam //
MBh, 13, 14, 14.1 śūraṃ balavatāṃ śreṣṭhaṃ kāntarūpam akalmaṣam /
Harivaṃśa
HV, 10, 21.2 kumāraṃ janayāmāsa hariścandram akalmaṣam //
HV, 18, 21.1 aṇuhas tu nṛpaśreṣṭho brahmadattam akalmaṣam /
HV, 18, 30.2 śrāvayethāḥ samāgamya brahmadattam akalmaṣam //
HV, 23, 119.2 śāṃtanor dayitaṃ putraṃ dharmātmānam akalmaṣam //
HV, 23, 126.2 duḥṣantaṃ pauravaṃ cāpi lebhe putram akalmaṣam //
Liṅgapurāṇa
LiPur, 1, 66, 11.1 kumāraṃ janayāmāsa hariścandramakalmaṣam /
Matsyapurāṇa
MPur, 24, 36.1 rajirārādhayāmāsa nārāyaṇamakalmaṣam /
MPur, 50, 46.1 śaṃtanordayitaṃ putraṃ śāntātmānamakalmaṣam /
Viṣṇupurāṇa
ViPur, 1, 9, 18.3 prasādayāmāsa muniṃ durvāsasam akalmaṣam //
Hitopadeśa
Hitop, 2, 112.16 mama vyavahāram akalmaṣam aṣṭau lokapālā eva jānanti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 167, 28.2 putramāpnoti rājendra dīrghāyuṣamakalmaṣam //
SkPur (Rkh), Revākhaṇḍa, 178, 3.1 dhyātvā devaṃ jagadyoniṃ nārāyaṇamakalmaṣam /