Occurrences

Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Garuḍapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Tantrasāra
Tantrāloka
Ānandakanda
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Jaiminīyabrāhmaṇa
JB, 1, 248, 3.0 tāsāṃ saptaviṃśatiḥ padāni //
Kauṣītakibrāhmaṇa
KauṣB, 11, 7, 20.0 saptaviṃśatiśatāny anubrūyāt //
Kāṭhakasaṃhitā
KS, 10, 6, 2.0 ta utthāya saptaviṃśatiṃ kurupañcāleṣu vatsatarān avanvata //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 1, 4.1 vāyur vā tvā manur vā tvā gandharvāḥ saptaviṃśatiḥ /
MS, 2, 8, 6, 40.0 saptaviṃśatyāstuvata //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 7.1 vāto vā mano vā gandharvāḥ saptaviṃśatiḥ /
VSM, 14, 30.5 saptaviṃśatyāstuvata dyāvāpṛthivī vyaitāṃ vasavo rudrā ādityā anuvyāyaṃs ta evādhipataya āsan //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 10, 5, 4, 5.2 tāni vā etāni saptaviṃśatir nakṣatrāṇi /
ŚBM, 10, 5, 4, 5.3 saptaviṃśatiḥ saptaviṃśatir hopanakṣatrāṇy ekaikaṃ nakṣatram anūpatiṣṭhante /
ŚBM, 10, 5, 4, 5.3 saptaviṃśatiḥ saptaviṃśatir hopanakṣatrāṇy ekaikaṃ nakṣatram anūpatiṣṭhante /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 10, 4.0 tā vā etā aśītayaḥ saṃśastāḥ saptaviṃśatiśatāny ṛcāṃ sampadyante //
ŚāṅkhĀ, 2, 16, 4.0 sajanīyaṃ cādhvaryavo bharatendrāya somam iti ca tāḥ saptaviṃśatir ṛco bhavanti //
ŚāṅkhĀ, 2, 16, 5.0 saptaviṃśatir vai nakṣatrāṇi //
ŚāṅkhĀ, 8, 1, 5.0 tasyaitasya trayasya trīṇītaḥ ṣaṣṭiśatāni bhavanti saṃdhīnāṃ trīṇītas tāni saptaviṃśatiśatāni bhavanti //
Arthaśāstra
ArthaŚ, 2, 11, 12.1 saptaviṃśatir nakṣatramālā //
Mahābhārata
MBh, 1, 2, 194.2 saptaviṃśatir adhyāyāḥ parvaṇyasminn udāhṛtāḥ //
MBh, 1, 60, 12.1 dadau sa daśa dharmāya saptaviṃśatim indave /
MBh, 1, 70, 8.2 kālasya nayane yuktāḥ saptaviṃśatim indave //
MBh, 2, 4, 31.4 upāsate mahātmānam āsīnaṃ saptaviṃśatiḥ //
MBh, 2, 7, 18.2 prācī dig yajñavāhāśca pāvakāḥ saptaviṃśatiḥ //
MBh, 9, 34, 40.3 sa saptaviṃśatiṃ kanyā dakṣaḥ somāya vai dadau //
MBh, 12, 200, 24.1 aparāstu yavīyasyastābhyo 'nyāḥ saptaviṃśatiḥ /
MBh, 12, 329, 45.2 tābhyaḥ kaśyapāya trayodaśa prādād daśa dharmāya daśa manave saptaviṃśatim indave /
Manusmṛti
ManuS, 9, 128.2 somāya rājñe satkṛtya prītātmā saptaviṃśatim //
Amarakośa
AKośa, 2, 371.2 saiva nakṣatramālā syātsaptaviṃśatimauktikaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 12, 33.3 dvādaśeti gadā dṛṣṭau nirdiṣṭāḥ saptaviṃśatiḥ //
Harivaṃśa
HV, 20, 21.1 saptaviṃśatim indos tu dākṣāyaṇyo mahāvratāḥ /
Matsyapurāṇa
MPur, 4, 55.2 saptaviṃśatiṃ somāya dadau nakṣatrasaṃjñitāḥ /
MPur, 5, 13.2 saptaviṃśatiṃ somāya catasro'riṣṭanemaye //
MPur, 123, 15.1 parimaṇḍalasahasrāṇi vistīrṇaḥ saptaviṃśatiḥ /
MPur, 146, 16.2 saptaviṃśatiṃ somāya catasro'riṣṭanemaye //
Suśrutasaṃhitā
Su, Śār., 6, 4.1 tatraikādaśa māṃsamarmāṇi ekacatvāriṃśatsirāmarmāṇi saptaviṃśatiḥ snāyumarmāṇi aṣṭāvasthimarmāṇi viṃśatiḥ sandhimarmāṇi ceti /
Viṣṇupurāṇa
ViPur, 1, 15, 76.3 kālasya nayane yuktāḥ saptaviṃśatim indave //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 5.1 evaṃ saptaviṃśatir bhedā bhavanti hiṃsāyāḥ //
Garuḍapurāṇa
GarPur, 1, 6, 42.1 saptaviṃśatiḥ somasya patnyo nakṣatrasaṃjñitāḥ /
GarPur, 1, 128, 15.1 ravisaṃkramaṇātsauro nākṣatraḥ saptaviṃśatiḥ /
Rasaratnasamuccaya
RRS, 1, 5.1 saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ /
RRS, 6, 55.1 saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ /
Rasaratnākara
RRĀ, V.kh., 1, 70.2 saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
Tantrāloka
TĀ, 6, 243.2 tadaikye tūdayaścāraśatānāṃ saptaviṃśatiḥ //
TĀ, 7, 8.2 śataistu saptaviṃśatyā varṇāṣṭakavikalpite //
TĀ, 7, 14.2 saptaviṃśatisaṃkhyāte tūdayo 'ṣṭaśatātmakaḥ //
TĀ, 8, 422.2 iti saptaviṃśatipurā vidyā puruṣāditattvasaptakayuk //
Ānandakanda
ĀK, 1, 2, 132.2 saptaviṃśatiniṣke tu drāvite śuddhahāṭake //
Rasārṇavakalpa
RAK, 1, 72.1 saptaviṃśatimitaiśca yāmakaiḥ dhārayedanalasyoparisthitām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 8.2 tathaiva sa mahābhāgaḥ saptaviṃśatimindave //
SkPur (Rkh), Revākhaṇḍa, 108, 11.2 tathaiva sa mahābhāgaḥ saptaviṃśatimindave //
SkPur (Rkh), Revākhaṇḍa, 127, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe agnitīrthamāhātmyavarṇanaṃ nāma saptaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 68.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tīrthayātrādividhānaviśeṣakathanaṃ nāma saptaviṃśatyadhikadviśatatamo 'dhyāyaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 8, 11.0 saptaviṃśatiśatāni niṣkevalye //