Occurrences

Kauṣītakibrāhmaṇa
Śāṅkhāyanāraṇyaka
Amarakośa
Rasaratnasamuccaya
Rasaratnākara
Tantrāloka
Ānandakanda
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Kauṣītakibrāhmaṇa
KauṣB, 11, 7, 20.0 saptaviṃśatiśatāny anubrūyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 10, 4.0 tā vā etā aśītayaḥ saṃśastāḥ saptaviṃśatiśatāny ṛcāṃ sampadyante //
ŚāṅkhĀ, 8, 1, 5.0 tasyaitasya trayasya trīṇītaḥ ṣaṣṭiśatāni bhavanti saṃdhīnāṃ trīṇītas tāni saptaviṃśatiśatāni bhavanti //
Amarakośa
AKośa, 2, 371.2 saiva nakṣatramālā syātsaptaviṃśatimauktikaiḥ //
Rasaratnasamuccaya
RRS, 1, 5.1 saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ /
RRS, 6, 55.1 saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ /
Rasaratnākara
RRĀ, V.kh., 1, 70.2 saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ //
Tantrāloka
TĀ, 7, 14.2 saptaviṃśatisaṃkhyāte tūdayo 'ṣṭaśatātmakaḥ //
TĀ, 8, 422.2 iti saptaviṃśatipurā vidyā puruṣāditattvasaptakayuk //
Ānandakanda
ĀK, 1, 2, 132.2 saptaviṃśatiniṣke tu drāvite śuddhahāṭake //
Rasārṇavakalpa
RAK, 1, 72.1 saptaviṃśatimitaiśca yāmakaiḥ dhārayedanalasyoparisthitām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 127, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe agnitīrthamāhātmyavarṇanaṃ nāma saptaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 68.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tīrthayātrādividhānaviśeṣakathanaṃ nāma saptaviṃśatyadhikadviśatatamo 'dhyāyaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 8, 11.0 saptaviṃśatiśatāni niṣkevalye //