Occurrences

Pañcaviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Laṅkāvatārasūtra
Matsyapurāṇa
Parāśarasmṛtiṭīkā
Rasendracūḍāmaṇi
Rājanighaṇṭu

Pañcaviṃśabrāhmaṇa
PB, 3, 7, 2.0 yo vai trayastriṃśam ekaviṃśe pratiṣṭhitaṃ veda pratitiṣṭhati pratiṣṭhā vā ekaviṃśaḥ stomānāṃ yad etāḥ sapta trayastriṃśasyottamā bhavanti saptavidhaikaviṃśasya viṣṭutir ekaviṃśa eva tat trayastriṃśaṃ pratiṣṭhāpayati pratitiṣṭhati ya etayā stute //
Carakasaṃhitā
Ca, Indr., 7, 14.1 syāttaijasī prabhā sarvā sā tu saptavidhā smṛtā /
Mahābhārata
MBh, 2, 11, 25.1 sāvitrī durgataraṇī vāṇī saptavidhā tathā /
MBh, 3, 140, 2.1 eṣā gaṅgā saptavidhā rājate bharatarṣabha /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 49.2 prabhoktā taijasī sarvā sā tu saptavidhā smṛtā //
Laṅkāvatārasūtra
LAS, 2, 139.7 tatra mahāmate saṃkṣepeṇa saptavidhā śūnyatā /
LAS, 2, 139.32 eṣā mahāmate saptavidhā śūnyatā /
Matsyapurāṇa
MPur, 122, 88.2 khyātī ca puṇḍarīkā ca gaṅgā saptavidhā smṛtā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 493.2 vāgdattā manodattāgniṃ parigatā saptamaṃ padaṃ nītā bhuktā gṛhītagarbhā prasūtā ceti saptavidhā punarbhūḥ tāṃ gṛhītvā na prajāṃ na dharmaṃ vindet //
Rasendracūḍāmaṇi
RCūM, 15, 34.2 nirodho niyamaśceti śuciḥ saptavidhā matā /
Rājanighaṇṭu
RājNigh, Āmr, 219.2 jīvantī cetakī ceti nāmnā saptavidhā matā //