Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 36.1 nāsikāṃ na vikuṣṇīyān nākasmād vilikhed bhuvam /
AHS, Śār., 5, 21.2 akasmād yugapad gātre varṇau prākṛtavaikṛtau //
AHS, Śār., 5, 114.1 akasmād anudhāvacca vighṛṣṭaṃ tvaksamāśrayam /
AHS, Śār., 5, 115.2 acūrṇaścūrṇakīrṇābho yatrākasmācca dṛśyate //
AHS, Śār., 5, 126.1 akasmād varṇagandhādeḥ svastho 'pi na sa jīvati /
AHS, Nidānasthāna, 2, 40.2 abhiṣaṅgād graheṇāsminn akasmāddhāsarodane //
AHS, Nidānasthāna, 3, 34.2 akasmād uṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ //
AHS, Nidānasthāna, 5, 40.2 akasmād dīnatā śoko bhayaṃ śabdāsahiṣṇutā //
AHS, Nidānasthāna, 8, 18.1 akasmād vā muhur baddham akasmācchithilaṃ muhuḥ /
AHS, Nidānasthāna, 8, 18.1 akasmād vā muhur baddham akasmācchithilaṃ muhuḥ /
AHS, Nidānasthāna, 12, 14.1 śyāvāruṇatvagāditvam akasmād vṛddhihrāsavat /
AHS, Utt., 3, 5.2 nakhairakasmāt paritaḥ svadhātryaṅgavilekhanam //
AHS, Utt., 6, 16.1 rodityakasmān mriyate tadguṇān bahu manyate /
AHS, Utt., 8, 16.1 yad vartmotkliṣṭam utkliṣṭam akasmān mlānatām iyāt /
AHS, Utt., 12, 22.2 timirādīn akasmācca taiḥ syād vyaktākulekṣaṇaḥ //
AHS, Utt., 17, 3.2 śrotraṃ śūnyam akasmācca syāt saṃcāravicāravat //
AHS, Utt., 17, 9.2 nādān akasmād vividhān karṇanādaṃ vadanti tam //
AHS, Utt., 19, 7.2 sarvajo lakṣaṇaiḥ sarvairakasmād vṛddhiśāntimān //
AHS, Utt., 19, 11.1 kupyatyakasmād bahuśo mukhadaurgandhyaśophakṛt /
AHS, Utt., 21, 7.1 akasmān mlānasaṃśūnarujau viṣamapākinau /
AHS, Utt., 23, 6.2 prakāśāsahatā ghrāṇasrāvo 'kasmād vyathāśamau //
AHS, Utt., 29, 3.1 sthānāt sthānāntaragatirakasmāddhānivṛddhimān /
AHS, Utt., 38, 15.1 paśyaṃstam eva cākasmād ādarśasalilādiṣu /