Occurrences

Gautamadharmasūtra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasamañjarī
Skandapurāṇa
Tantrāloka
Vātūlanāthasūtravṛtti
Haribhaktivilāsa
Haṃsadūta
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 9, 8.1 na rūḍhaśmaśrur akasmāt //
GautDhS, 1, 9, 51.1 chedanabhedanavilekhanavimardanāvasphoṭanāni nākasmāt kuryāt //
Avadānaśataka
AvŚat, 1, 11.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 2, 12.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 3, 15.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 4, 13.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 6, 13.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 7, 14.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 8, 11.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 9, 13.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 10, 12.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 17, 12.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 20, 8.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 22, 8.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 23, 10.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
Carakasaṃhitā
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Mahābhārata
MBh, 2, 34, 15.1 akasmād dharmaputrasya dharmātmeti yaśo gatam /
MBh, 3, 33, 14.1 akasmād api yaḥ kaścid arthaṃ prāpnoti pūruṣaḥ /
MBh, 3, 60, 25.1 tām akasmān mṛgavyādho vicaran gahane vane /
MBh, 3, 71, 20.2 akasmāt sahasā prāptaṃ strīmantraṃ na sma vindati //
MBh, 3, 153, 11.1 ime hyakasmād utpātā mahāsamaradarśinaḥ /
MBh, 3, 282, 29.2 nākasmād iti jānīmastat sarvaṃ vaktum arhasi //
MBh, 3, 282, 33.2 akasmāccakṣuṣaḥ prāptir dyumatsenasya te pituḥ /
MBh, 4, 21, 45.1 nākasmānmāṃ praśaṃsanti sadā gṛhagatāḥ striyaḥ /
MBh, 5, 29, 29.1 bhāgaḥ punaḥ pāṇḍavānāṃ niviṣṭas taṃ no 'kasmād ādadīran pare vai /
MBh, 5, 36, 39.1 akasmād eva kupyanti prasīdantyanimittataḥ /
MBh, 5, 47, 86.2 te hyakasmājjīvitaṃ pāṇḍavānāṃ na mṛṣyante dhārtarāṣṭrāḥ padasthāḥ //
MBh, 5, 54, 56.2 pārthivāḥ sa bhavān rājann akasmād vyathate katham //
MBh, 5, 73, 10.1 akasmāt smayamānaśca rahasyāsse rudann iva /
MBh, 5, 77, 16.2 ajānann iva cākasmād arjunādyābhiśaṅkase //
MBh, 5, 89, 26.1 akasmād dviṣase rājañ janmaprabhṛti pāṇḍavān /
MBh, 5, 89, 27.1 akasmāccaiva pārthānāṃ dveṣaṇaṃ nopapadyate /
MBh, 5, 125, 3.1 bhaktivādena pārthānām akasmānmadhusūdana /
MBh, 6, 117, 11.1 akasmāt pāṇḍavān hi tvaṃ dviṣasīti matir mama /
MBh, 7, 53, 6.2 nākasmāt siṃhanādo 'yam iti matvā vyavasthitāḥ //
MBh, 12, 71, 11.2 krodhaṃ kuryānna cākasmānmṛduḥ syānnāpakāriṣu //
MBh, 12, 108, 29.1 akasmāt krodhalobhād vā mohād vāpi svabhāvajāt /
MBh, 12, 112, 84.1 akasmāt prakriyā nṝṇām akasmāccāpakarṣaṇam /
MBh, 12, 112, 84.1 akasmāt prakriyā nṝṇām akasmāccāpakarṣaṇam /
MBh, 12, 134, 10.1 yathā hyakasmād bhavati bhūmau pāṃsutṛṇolapam /
MBh, 12, 162, 12.1 asthānakrodhano yaśca akasmācca virajyate /
MBh, 12, 162, 20.2 nāsthāne krodhavantaśca na cākasmād virāgiṇaḥ //
MBh, 12, 239, 23.2 akasmād yadi vā kasmād vartate sāttviko guṇaḥ //
MBh, 12, 305, 16.1 akasmācca sravedyasya vāmam akṣi narādhipa /
MBh, 12, 309, 18.2 nirvṛtiṃ labhase kasmād akasmānmṛtyunāśitaḥ //
MBh, 13, 55, 4.1 antardhānam akasmācca punar eva ca darśanam /
MBh, 13, 118, 22.2 akasmānno bhayāt tyaktā na ca trātābhayaiṣiṇaḥ //
MBh, 13, 144, 17.1 akasmācca prahasati tathākasmāt praroditi /
MBh, 13, 144, 17.1 akasmācca prahasati tathākasmāt praroditi /
Rāmāyaṇa
Rām, Ay, 36, 12.1 akasmān nāgaraḥ sarvo jano dainyam upāgamat /
Rām, Su, 25, 36.2 akasmād eva vaidehyā bāhur ekaḥ prakampate //
Rām, Yu, 43, 6.2 akasmād dainyam āgacchaddhayānāṃ rathavāhinām //
Rām, Yu, 99, 14.1 akasmāccābhikāmo 'si sītāṃ rākṣasapuṃgava /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 36.1 nāsikāṃ na vikuṣṇīyān nākasmād vilikhed bhuvam /
AHS, Śār., 5, 21.2 akasmād yugapad gātre varṇau prākṛtavaikṛtau //
AHS, Śār., 5, 114.1 akasmād anudhāvacca vighṛṣṭaṃ tvaksamāśrayam /
AHS, Śār., 5, 115.2 acūrṇaścūrṇakīrṇābho yatrākasmācca dṛśyate //
AHS, Śār., 5, 126.1 akasmād varṇagandhādeḥ svastho 'pi na sa jīvati /
AHS, Nidānasthāna, 2, 40.2 abhiṣaṅgād graheṇāsminn akasmāddhāsarodane //
AHS, Nidānasthāna, 3, 34.2 akasmād uṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ //
AHS, Nidānasthāna, 5, 40.2 akasmād dīnatā śoko bhayaṃ śabdāsahiṣṇutā //
AHS, Nidānasthāna, 8, 18.1 akasmād vā muhur baddham akasmācchithilaṃ muhuḥ /
AHS, Nidānasthāna, 8, 18.1 akasmād vā muhur baddham akasmācchithilaṃ muhuḥ /
AHS, Nidānasthāna, 12, 14.1 śyāvāruṇatvagāditvam akasmād vṛddhihrāsavat /
AHS, Utt., 3, 5.2 nakhairakasmāt paritaḥ svadhātryaṅgavilekhanam //
AHS, Utt., 6, 16.1 rodityakasmān mriyate tadguṇān bahu manyate /
AHS, Utt., 8, 16.1 yad vartmotkliṣṭam utkliṣṭam akasmān mlānatām iyāt /
AHS, Utt., 12, 22.2 timirādīn akasmācca taiḥ syād vyaktākulekṣaṇaḥ //
AHS, Utt., 17, 3.2 śrotraṃ śūnyam akasmācca syāt saṃcāravicāravat //
AHS, Utt., 17, 9.2 nādān akasmād vividhān karṇanādaṃ vadanti tam //
AHS, Utt., 19, 7.2 sarvajo lakṣaṇaiḥ sarvairakasmād vṛddhiśāntimān //
AHS, Utt., 19, 11.1 kupyatyakasmād bahuśo mukhadaurgandhyaśophakṛt /
AHS, Utt., 21, 7.1 akasmān mlānasaṃśūnarujau viṣamapākinau /
AHS, Utt., 23, 6.2 prakāśāsahatā ghrāṇasrāvo 'kasmād vyathāśamau //
AHS, Utt., 29, 3.1 sthānāt sthānāntaragatirakasmāddhānivṛddhimān /
AHS, Utt., 38, 15.1 paśyaṃstam eva cākasmād ādarśasalilādiṣu /
Bodhicaryāvatāra
BoCA, 7, 8.2 akasmānmṛtyurāyāto hā hato'smīti cintayan //
BoCA, 10, 11.1 trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorāḥ dhvāntaṃ dhvastaṃ samantāt sukharatijananī kasya saumyā prabheyam /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 9.1 akasmāc ca kṣaṇaṃ nidrāṃ gacchāmaḥ pratibudhya ca /
BKŚS, 18, 689.2 akasmāj jātaśatrubhyāṃ bhavadbhyāṃ cāham uddhṛtā //
BKŚS, 22, 284.1 akasmād bhrāntir ambāyāḥ kathaṃ tava sutā satī /
Daśakumāracarita
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 6, 194.1 nanvayamudarkaḥ prāktanasya duṣkṛtasya yadanenākāreṇedṛśena śīlena jātyā caivaṃbhūtayā samanugatā satī akasmād eva bhartṛdveṣyatāṃ gatāsi //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Divyāvadāna
Divyāv, 4, 40.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ /
Divyāv, 5, 12.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ /
Divyāv, 11, 65.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ /
Divyāv, 19, 80.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti dhīrāḥ /
Harivaṃśa
HV, 19, 4.2 brahmadatto mahāhāsam akasmād eva cāhasat //
Kāmasūtra
KāSū, 5, 6, 19.2 duṣṭānāṃ yuvatiṣu siddhatvān nākasmād aduṣṭadūṣaṇam ācared iti vātsyāyanaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 844.2 nirbhājayen na caivaikam akasmāt kāraṇaṃ vinā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 71.1 akasmād eva te caṇḍi sphuritādharapallavam /
Kūrmapurāṇa
KūPur, 2, 16, 62.2 kuryād vimardanaṃ dhīmān nākasmādeva niṣphalam //
KūPur, 2, 29, 34.1 akasmādeva hiṃsāṃ tu yadi bhikṣuḥ samācaret /
Liṅgapurāṇa
LiPur, 1, 91, 6.1 akasmācca bhavetsthūlo hyakasmācca kṛśo bhavet /
LiPur, 1, 91, 6.1 akasmācca bhavetsthūlo hyakasmācca kṛśo bhavet /
LiPur, 1, 92, 109.2 akasmādabhavatsarvaḥ sa deśojjvalito yathā //
Matsyapurāṇa
MPur, 11, 58.1 sasaṃbhramam akasmāt tāṃ sopālambham ivāvadat /
MPur, 21, 20.2 akasmād atihāsaste kimartham abhavannṛpa /
MPur, 38, 21.1 akasmādvai kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MPur, 47, 254.1 akasmātkopitānyonyaṃ bhaviṣyantīha mohitāḥ /
MPur, 131, 42.2 akasmāt sāśrunayanā jāyante ca samutsukāḥ //
MPur, 154, 18.2 nārī yābhartṛkākasmāttanuste tyaktabhūṣaṇā /
MPur, 159, 30.1 jitaḥ sa śakro nākasmājjāyate saṃśrayāśrayaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 176.1 kāsate 'nibhṛto 'kasmād abhīkṣṇaṃ niśvasaty api /
Suśrutasaṃhitā
Su, Sū., 30, 6.2 na śṛṇoti ca yo 'kasmāttaṃ bruvanti gatāyuṣam //
Su, Sū., 30, 10.2 sugandhir vāti yo 'kasmāttaṃ bruvanti gatāyuṣam //
Su, Sū., 31, 4.2 akasmādyaṃ bhajante vā sa parāsur asaṃśayam //
Su, Sū., 31, 24.2 yasyākasmāt sa vijñeyo gantā vaivasvatālayam //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Nid., 5, 4.1 tasya pūrvarūpāṇi tvakpāruṣyamakasmādromaharṣaḥ kaṇḍūḥ svedabāhulyam asvedanaṃ vāṅgapradeśānāṃ svāpaḥ kṣatavisarpaṇamasṛjaḥ kṛṣṇatā ceti //
Su, Nid., 16, 14.1 śoṇitaṃ dantaveṣṭebhyo yasyākasmāt pravartate /
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Ka., 1, 20.2 sphoṭayatyaṅgulīrbhūmimakasmādvilikheddhaset //
Su, Ka., 7, 48.2 trasyatyakasmādyo 'bhīkṣṇaṃ dṛṣṭvā spṛṣṭvāpi vā jalam //
Su, Utt., 3, 18.2 akasmācca bhavedraktaṃ kliṣṭavartma tadādiśet //
Su, Utt., 24, 10.2 bhūtvā bhūtvā pratiśyāyo yo 'kasmādvinivartate //
Su, Utt., 25, 16.1 pakṣād daśāhād athavāpyakasmāt tasyārdhabhedaṃ tritayādvyavasyet /
Tantrākhyāyikā
TAkhy, 1, 4.1 akasmāc cānuṣaṅgikaṃ devagṛhe vānarayūtham āgatam //
TAkhy, 2, 31.1 nākasmācchāṇḍilī mātā vikrīṇāti tilais tilān /
TAkhy, 2, 93.1 nākasmācchāṇḍilī mātā vikrīṇāti tilais tilān /
Yājñavalkyasmṛti
YāSmṛ, 1, 132.1 na saṃśayaṃ prapadyeta nākasmād apriyaṃ vadet /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 9.1 skhalitagatir akasmāt trastakarṇo 'tidīnaḥ śvasati mṛdu sudīrghaṃ nyastahastaḥ pṛthivyām /
Bhāratamañjarī
BhāMañj, 13, 123.1 akasmātsaṃgato nāma yadyakasmādvinaśyanti /
BhāMañj, 13, 123.1 akasmātsaṃgato nāma yadyakasmādvinaśyanti /
BhāMañj, 13, 1398.2 tvadadhīnamakasmānme ceto hi ramate tvayi //
BhāMañj, 13, 1460.2 akasmādeva nārīṇāṃ satītvaṃ jāyate kvacit //
Garuḍapurāṇa
GarPur, 1, 147, 27.1 abhiṣaṅgagraho 'pyasmin akasmād vāsarodane /
GarPur, 1, 149, 17.2 akasmāduṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ //
GarPur, 1, 154, 3.1 akasmāddīnatā śoko bhayaṃ śabde 'sahiṣṇutā /
GarPur, 1, 157, 17.2 akasmād vārasur vedham akasmāt sandhinī muhuḥ /
GarPur, 1, 157, 17.2 akasmād vārasur vedham akasmāt sandhinī muhuḥ /
Hitopadeśa
Hitop, 1, 56.16 mṛgo brūte mitra akasmād āgantunā saha maitrī na yuktā /
Kathāsaritsāgara
KSS, 1, 3, 63.2 ityakasmādbahis tāvad yāmikaḥ puruṣo jagau //
KSS, 1, 6, 46.1 akasmādatha saṃjāte kāṣṭhacchede 'tivṛṣṭibhiḥ /
KSS, 1, 6, 122.1 akasmādatha rājñastāṃ dṛṣṭvāvasthāṃ tathāvidhām /
KSS, 1, 7, 16.2 yayāv akasmāt puṣpeṣuśaraghātarasajñatām //
KSS, 2, 1, 48.1 tasyāṃ snāntīmakasmācca lākṣāliptāṃ nipatya tām /
KSS, 2, 2, 36.2 athākasmāt pravavṛte tayā sādhvyā praroditum //
KSS, 2, 2, 72.1 tatra rātrāvakasmācca muktanidro dadarśa tām /
KSS, 2, 4, 20.1 tato 'kasmācca nirgatya tasmādyantramayādgajāt /
KSS, 2, 4, 60.2 vadanti sma gato 'kasmādunmattaḥ kvāpyasāviti //
KSS, 2, 4, 110.1 athākasmātsamutthāya kṣaṇenaiva samantataḥ /
KSS, 2, 6, 79.2 āsanne ca vivāhe tāmakasmāddaṣṭavānahiḥ //
KSS, 3, 1, 35.1 kimadyaivamakasmāttvaṃ maunaṃ tyaktvoktavāniti /
KSS, 3, 1, 127.2 akasmānnāradamuniḥ kāntidyotitadiṅmukhaḥ //
KSS, 3, 3, 25.1 tato 'kasmānnipatyaiva ninye kvāpyapahṛtya sā /
KSS, 3, 4, 294.2 akasmādabhavadruddhaṃ vyāsaktamiva kenacit //
KSS, 3, 4, 330.1 akasmācca mahāghoraṃ dadarśa dvāri rākṣasam /
KSS, 3, 6, 18.1 āropyamāṇaḥ śūlāyām athākasmāt sa ca dvijaḥ /
KSS, 3, 6, 102.1 pūjāvasāne cāpaśyam akasmād gaganāṅgaṇe /
KSS, 4, 1, 27.2 akasmāccakame mādrīṃ priyāṃ prāpa ca pañcatām //
KSS, 4, 1, 63.1 tato 'kasmāt sa nṛpatir jayadatto divaṃ yayau /
KSS, 4, 1, 71.2 naktaṃ rajjvāvarohantīm akasmāt striyam aikṣata //
KSS, 4, 1, 108.1 tayoḥ śāntikaro 'kasmād vidyārthī svapitur gṛhāt /
KSS, 4, 1, 113.1 tato mayyārdraśokāyām akasmād etya dasyubhiḥ /
KSS, 4, 2, 50.1 tato 'kasmāt samabhyetya trijagatpūjyam ekadā /
KSS, 4, 2, 134.1 tad ālokya ca so 'kasmān madvadhūvāhanastadā /
KSS, 4, 2, 139.1 tato 'kasmāt samutthāya nārado 'ntarjalasthitaḥ /
KSS, 4, 2, 232.2 tad akasmād atṛpto 'pi kiṃ nivṛtto 'si bhakṣaṇāt //
KSS, 4, 3, 12.2 vatsarājaṃ pratīhāramukhyo 'kasmād vyajijñapat //
KSS, 5, 2, 89.1 tadīyasya vibuddhasya tasyākasmāt kanīyasaḥ /
KSS, 5, 2, 279.1 tatrākasmācca hemābjahetoḥ prāptasya darśanāt /
KSS, 5, 3, 14.1 yad akasmāt pravahaṇaṃ paśyātraiva prayātyadaḥ /
KSS, 5, 3, 123.1 tatastena pathākasmād ekaṃ vahanam āgatam /
KSS, 5, 3, 180.1 ihākasmācca pāpo māṃ daityo jvalitalocanaḥ /
KSS, 5, 3, 210.2 akasmāt paśyatastasya divyā nārī viniryayau //
KSS, 5, 3, 247.1 jālapādo 'pi so 'kasmāt taṃ dṛṣṭvaivāgataṃ tathā /
KSS, 6, 1, 82.2 akasmāt pūrvajātiṃ svāṃ smṛtvā svapatim abravīt //
KSS, 6, 1, 169.1 akasmācca tadaivātra karī troṭitaśṛṅkhalaḥ /
Mātṛkābhedatantra
MBhT, 13, 4.1 akasmād vai mahāsiddhir mahāśaṅkhākhyamālayā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
Rasamañjarī
RMañj, 10, 5.1 akasmāccittavikṛtirakasmātpuruṣottamaḥ /
RMañj, 10, 5.1 akasmāccittavikṛtirakasmātpuruṣottamaḥ /
RMañj, 10, 5.2 akasmādindriyotpattiḥ sannipātasya lakṣaṇam //
RMañj, 10, 7.2 yaścākasmānna śṛṇute taṃ gatāyuṣamādiśet //
RMañj, 10, 16.2 akasmājjṛmbhate yaśca sa parāsurasaṃśayam //
Skandapurāṇa
SkPur, 13, 30.1 akasmādatha taṃ devī śiśuṃ pañcaśikhaṃ sthitam /
Tantrāloka
TĀ, 4, 45.2 sarvaśāstrārthavettṛtvamakasmāccāsya jāyate //
TĀ, 4, 46.1 iti śrīpūrvavākye tadakasmāditi śabdataḥ /
TĀ, 4, 46.2 lokāprasiddho yo hetuḥ so 'kasmāditi kathyate //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
Haribhaktivilāsa
HBhVil, 2, 146.2 akasmād yadi jāyeta na khyātavyaṃ guror vinā //
Haṃsadūta
Haṃsadūta, 1, 16.1 akasmādasmākaṃ harirapaharannaṃśukacayaṃ yamārūḍho gūḍhapraṇayalaharīṃ kandalayitum /
Haṃsadūta, 1, 80.1 kimāviṣṭā bhūtaiḥ sapadi yadi vākrūraphaṇinā kṣatāpasmāreṇa cyutamatir akasmāt kimapatat /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 83.1 mukhe truṭatyakasmācca na kiṃcid dṛśyate yadā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 45.2 akasmāddṛśyate kanyā śaṃkarasya samīpagā //
SkPur (Rkh), Revākhaṇḍa, 9, 24.1 akasmātte gatā vedā na sṛjeyaṃ vibho bhuvam /
SkPur (Rkh), Revākhaṇḍa, 19, 22.1 akasmāt salile tasminnatasīpuṣpasannibham /
SkPur (Rkh), Revākhaṇḍa, 194, 75.2 brūhi śambho kimatrāyaṃ akasmād vārisambhavaḥ /