Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 20.1 śatānyupari caivāṣṭau tathā bhūyaśca saptatiḥ /
MBh, 1, 2, 103.2 adhyāyāḥ saptatir jñeyāstathā dvau cātra saṃkhyayā //
MBh, 1, 2, 128.3 ekonasaptatiścaiva tathādhyāyāḥ prakīrtitāḥ //
MBh, 1, 2, 167.1 adhyāyānāṃ śataṃ proktam adhyāyāḥ saptatistathā /
MBh, 1, 2, 172.2 ekonasaptatiḥ proktā adhyāyāḥ karṇaparvaṇi /
MBh, 1, 2, 190.1 ślokāśca saptatiḥ proktā yathāvad abhisaṃkhyayā /
MBh, 1, 2, 195.1 ślokāḥ saptaśataṃ cātra pañcasaptatir ucyate /
MBh, 1, 113, 40.15 śatāni trīṇi śāstrāṇām āha tantrāṇi saptatiḥ /
MBh, 1, 151, 25.96 divasaiḥ pañcasaptatyā bhaviṣyati svayaṃvaraḥ /
MBh, 2, 10, 1.3 vistīrṇā saptatiścaiva yojanāni sitaprabhā //
MBh, 3, 219, 57.1 yāvat saptativarṣāṇi bhavantyete grahā nṛṇām /
MBh, 6, 46, 52.3 grīvāyāṃ niyutaṃ cāpi sahasrāṇi ca saptatiḥ //
MBh, 6, 60, 30.1 bhīmabāhuṃ ca saptatyā sāśvaketuṃ sasārathim /
MBh, 6, 69, 6.2 vāsudevaṃ ca saptatyā vivyādha parameṣubhiḥ //
MBh, 6, 69, 24.1 satyavrataṃ ca saptatyā viddhvā śakrasamo yudhi /
MBh, 6, 73, 64.2 droṇaṃ vivyādha saptatyā rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 6, 79, 35.2 bhagadattaṃ ca vivyādha saptatyā kaṅkapatribhiḥ //
MBh, 6, 84, 17.1 ādityaketuḥ saptatyā bahvāśī cāpi pañcabhiḥ /
MBh, 6, 100, 2.2 vāsudevaṃ ca saptatyā pārthaṃ ca navabhiḥ punaḥ //
MBh, 6, 100, 17.2 punar vivyādha saptatyā sārathiṃ cāsya saptabhiḥ //
MBh, 6, 102, 4.2 dhṛṣṭadyumnaśca saptatyā bhīmasenaśca pañcabhiḥ /
MBh, 6, 107, 28.2 ājaghāna śaraistūrṇaṃ saptatyā rukmabhūṣaṇaiḥ //
MBh, 6, 109, 18.3 bhīmaṃ vivyādha saptatyā tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 109, 21.2 śalyaṃ vivyādha saptatyā punaśca daśabhiḥ śaraiḥ //
MBh, 7, 13, 31.2 kṛpaṃ vivyādha saptatyā lakṣma cāsyāharat tribhiḥ //
MBh, 7, 13, 33.2 viddhvā vivyādha saptatyā punar anyaiḥ smayann iva //
MBh, 7, 42, 9.1 yudhiṣṭhiraṃ ca saptatyā tataḥ śeṣān apānudat /
MBh, 7, 67, 13.2 vāsudevaṃ ca saptatyā bāhvor urasi cāśugaiḥ //
MBh, 7, 67, 36.1 sa pārthaṃ tribhir ānarchat saptatyā ca janārdanam /
MBh, 7, 67, 42.2 vivyādha cainaṃ saptatyā nārācānāṃ mahābalaḥ //
MBh, 7, 74, 18.1 tāvarjunaṃ catuḥṣaṣṭyā saptatyā ca janārdanam /
MBh, 7, 79, 27.2 vāsudevaṃ ca saptatyā punaḥ pārthaṃ ca pañcabhiḥ //
MBh, 7, 79, 31.2 punar drauṇiṃ ca saptatyā śarāṇāṃ so 'bhyatāḍayat //
MBh, 7, 84, 15.2 punar vivyādha saptatyā nanāda ca mahābalaḥ //
MBh, 7, 90, 15.2 ājaghānorasi kruddhaḥ saptatyā niśitaiḥ śaraiḥ //
MBh, 7, 93, 13.2 saptatyā sātyakiṃ viddhvā turagāṃśca tribhistribhiḥ /
MBh, 7, 101, 18.1 droṇaṃ vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 111, 3.2 punar vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 128, 23.1 dhṛṣṭadyumnaṃ ca saptatyā dharmaputraṃ ca saptabhiḥ /
MBh, 7, 143, 19.2 viddhvā vivyādha saptatyā punaścānyaistribhiḥ śaraiḥ //
MBh, 8, 17, 33.2 viddhvā vivyādha saptatyā sārathiṃ ca tribhis tribhiḥ //
MBh, 8, 18, 72.2 raṇe vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 38, 24.2 viddhvā vivyādha saptatyā punaś cainaṃ tribhiḥ śaraiḥ //
MBh, 8, 39, 20.2 drauṇiṃ vivyādha saptatyā bāhvor urasi cārdayat //
MBh, 8, 42, 10.3 karṇaṃ vivyādha saptatyā śaraiḥ saṃnataparvabhiḥ //
MBh, 9, 11, 52.1 candrasenaṃ ca saptatyā sūtaṃ ca navabhiḥ śaraiḥ /
MBh, 9, 14, 4.2 saptatyā viśikhānāṃ vai duryodhanam apīḍayat //
MBh, 9, 14, 23.2 vivyādha bhūyaḥ saptatyā śarāṇāṃ nataparvaṇām //
MBh, 9, 21, 9.2 bhīmasenaṃ ca saptatyā sahadevaṃ ca saptabhiḥ //
MBh, 9, 27, 26.2 sahadevaṃ ca saptatyā parīpsan pitaraṃ raṇe //
MBh, 13, 16, 8.2 bhokṣyante vai saptatir vai śatāni gṛhe tubhyam atithīnāṃ ca nityam //
MBh, 13, 109, 49.2 saptatiṃ ca sahasrāṇi varṣāṇāṃ divi modate //