Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Garuḍapurāṇa
Rasahṛdayatantra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Dhanurveda
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 15, 7.1 sapta ca me saptatiś ca me 'pavaktāra oṣadhe /
AVŚ, 6, 25, 2.1 sapta ca yāḥ saptatiś ca saṃyanti graivyā abhi /
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 5.1 saptatyā ūrdhvaṃ saṃnyāsam upadiśanti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 56, 4.2 sā samāḥ sahasraṃ saptatīḥ paryaplavata //
JUB, 1, 56, 5.3 samāḥ sahasraṃ saptatīs tato 'jāyata paśyata iti //
Jaiminīyabrāhmaṇa
JB, 1, 243, 5.0 ekānnasaptatiḥ prātassavanasya stotriyāṣ ṣaṣṭis triṣṭubho mādhyaṃdinaṃ savanaṃ caturviṃśatiś ca jagatīs tṛtīyasavanam ekā ca kakup //
JB, 1, 243, 11.0 atha yā gāyatrī pariśiṣyate tām ada ekānnasaptatyāṃ prātassavanasya stotriyāsu pratyupadadhāti //
JB, 1, 244, 3.0 ekānnasaptatiḥ prātassavanasya stotriyāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 6, 6.0 cāturviṃśikaṃ tṛtīyasavanaṃ viśvo devasya netur ity ekā tat savitur vareṇyam iti dve ā viśvadevaṃ saptatim iti tu vaiśvadevasya pratipadanucarau //
Ṛgveda
ṚV, 2, 18, 5.2 ā pañcāśatā surathebhir indrā ṣaṣṭyā saptatyā somapeyam //
ṚV, 8, 19, 37.2 tisṝṇāṃ saptatīnāṃ śyāvaḥ praṇetā bhuvad vasur diyānām patiḥ //
ṚV, 8, 46, 26.1 yo aśvebhir vahate vasta usrās triḥ sapta saptatīnām /
ṚV, 10, 93, 15.1 adhīn nv atra saptatiṃ ca sapta ca /
Ṛgvedakhilāni
ṚVKh, 4, 2, 2.2 aśītis santv aṣṭā uto sapta saptatiḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 59.0 paṅktiviṃśatitriṃśaccatvāriṃśatpañcāśatṣaṣṭisaptatyaśītinavatiśatam //
Carakasaṃhitā
Ca, Cik., 2, 4, 40.1 narte vai ṣoḍaśād varṣāt saptatyāḥ parato na ca /
Mahābhārata
MBh, 1, 2, 20.1 śatānyupari caivāṣṭau tathā bhūyaśca saptatiḥ /
MBh, 1, 2, 103.2 adhyāyāḥ saptatir jñeyāstathā dvau cātra saṃkhyayā //
MBh, 1, 2, 128.3 ekonasaptatiścaiva tathādhyāyāḥ prakīrtitāḥ //
MBh, 1, 2, 167.1 adhyāyānāṃ śataṃ proktam adhyāyāḥ saptatistathā /
MBh, 1, 2, 172.2 ekonasaptatiḥ proktā adhyāyāḥ karṇaparvaṇi /
MBh, 1, 2, 190.1 ślokāśca saptatiḥ proktā yathāvad abhisaṃkhyayā /
MBh, 1, 2, 195.1 ślokāḥ saptaśataṃ cātra pañcasaptatir ucyate /
MBh, 1, 113, 40.15 śatāni trīṇi śāstrāṇām āha tantrāṇi saptatiḥ /
MBh, 1, 151, 25.96 divasaiḥ pañcasaptatyā bhaviṣyati svayaṃvaraḥ /
MBh, 2, 10, 1.3 vistīrṇā saptatiścaiva yojanāni sitaprabhā //
MBh, 3, 219, 57.1 yāvat saptativarṣāṇi bhavantyete grahā nṛṇām /
MBh, 6, 46, 52.3 grīvāyāṃ niyutaṃ cāpi sahasrāṇi ca saptatiḥ //
MBh, 6, 60, 30.1 bhīmabāhuṃ ca saptatyā sāśvaketuṃ sasārathim /
MBh, 6, 69, 6.2 vāsudevaṃ ca saptatyā vivyādha parameṣubhiḥ //
MBh, 6, 69, 24.1 satyavrataṃ ca saptatyā viddhvā śakrasamo yudhi /
MBh, 6, 73, 64.2 droṇaṃ vivyādha saptatyā rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 6, 79, 35.2 bhagadattaṃ ca vivyādha saptatyā kaṅkapatribhiḥ //
MBh, 6, 84, 17.1 ādityaketuḥ saptatyā bahvāśī cāpi pañcabhiḥ /
MBh, 6, 100, 2.2 vāsudevaṃ ca saptatyā pārthaṃ ca navabhiḥ punaḥ //
MBh, 6, 100, 17.2 punar vivyādha saptatyā sārathiṃ cāsya saptabhiḥ //
MBh, 6, 102, 4.2 dhṛṣṭadyumnaśca saptatyā bhīmasenaśca pañcabhiḥ /
MBh, 6, 107, 28.2 ājaghāna śaraistūrṇaṃ saptatyā rukmabhūṣaṇaiḥ //
MBh, 6, 109, 18.3 bhīmaṃ vivyādha saptatyā tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 109, 21.2 śalyaṃ vivyādha saptatyā punaśca daśabhiḥ śaraiḥ //
MBh, 7, 13, 31.2 kṛpaṃ vivyādha saptatyā lakṣma cāsyāharat tribhiḥ //
MBh, 7, 13, 33.2 viddhvā vivyādha saptatyā punar anyaiḥ smayann iva //
MBh, 7, 42, 9.1 yudhiṣṭhiraṃ ca saptatyā tataḥ śeṣān apānudat /
MBh, 7, 67, 13.2 vāsudevaṃ ca saptatyā bāhvor urasi cāśugaiḥ //
MBh, 7, 67, 36.1 sa pārthaṃ tribhir ānarchat saptatyā ca janārdanam /
MBh, 7, 67, 42.2 vivyādha cainaṃ saptatyā nārācānāṃ mahābalaḥ //
MBh, 7, 74, 18.1 tāvarjunaṃ catuḥṣaṣṭyā saptatyā ca janārdanam /
MBh, 7, 79, 27.2 vāsudevaṃ ca saptatyā punaḥ pārthaṃ ca pañcabhiḥ //
MBh, 7, 79, 31.2 punar drauṇiṃ ca saptatyā śarāṇāṃ so 'bhyatāḍayat //
MBh, 7, 84, 15.2 punar vivyādha saptatyā nanāda ca mahābalaḥ //
MBh, 7, 90, 15.2 ājaghānorasi kruddhaḥ saptatyā niśitaiḥ śaraiḥ //
MBh, 7, 93, 13.2 saptatyā sātyakiṃ viddhvā turagāṃśca tribhistribhiḥ /
MBh, 7, 101, 18.1 droṇaṃ vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 111, 3.2 punar vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 128, 23.1 dhṛṣṭadyumnaṃ ca saptatyā dharmaputraṃ ca saptabhiḥ /
MBh, 7, 143, 19.2 viddhvā vivyādha saptatyā punaścānyaistribhiḥ śaraiḥ //
MBh, 8, 17, 33.2 viddhvā vivyādha saptatyā sārathiṃ ca tribhis tribhiḥ //
MBh, 8, 18, 72.2 raṇe vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 38, 24.2 viddhvā vivyādha saptatyā punaś cainaṃ tribhiḥ śaraiḥ //
MBh, 8, 39, 20.2 drauṇiṃ vivyādha saptatyā bāhvor urasi cārdayat //
MBh, 8, 42, 10.3 karṇaṃ vivyādha saptatyā śaraiḥ saṃnataparvabhiḥ //
MBh, 9, 11, 52.1 candrasenaṃ ca saptatyā sūtaṃ ca navabhiḥ śaraiḥ /
MBh, 9, 14, 4.2 saptatyā viśikhānāṃ vai duryodhanam apīḍayat //
MBh, 9, 14, 23.2 vivyādha bhūyaḥ saptatyā śarāṇāṃ nataparvaṇām //
MBh, 9, 21, 9.2 bhīmasenaṃ ca saptatyā sahadevaṃ ca saptabhiḥ //
MBh, 9, 27, 26.2 sahadevaṃ ca saptatyā parīpsan pitaraṃ raṇe //
MBh, 13, 16, 8.2 bhokṣyante vai saptatir vai śatāni gṛhe tubhyam atithīnāṃ ca nityam //
MBh, 13, 109, 49.2 saptatiṃ ca sahasrāṇi varṣāṇāṃ divi modate //
Manusmṛti
ManuS, 8, 394.1 andho jaḍaḥ pīṭhasarpī saptatyā sthaviraś ca yaḥ /
Rāmāyaṇa
Rām, Ki, 64, 8.2 gamiṣyāmi na saṃdehaḥ saptatiṃ yojanānyaham //
Rām, Su, 1, 148.1 tathaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ /
Rām, Yu, 17, 39.1 enaṃ śatasahasrāṇi saptatiḥ paryupāsate /
Saṅghabhedavastu
SBhedaV, 1, 178.0 nimer nimagno dṛḍhanemiḥ khanur upakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatir eṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito 'parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatir dṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanur dṛḍhadhanur daśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāśye nagare saptasaptatī rājasahasrāṇy abhūvan teṣām apaścimakaḥ ambarīṣo nāma rājābhūt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 31.2 na śuddhir ūnadaśame na cātikrāntasaptatau //
AHS, Sū., 27, 6.1 na tūnaṣoḍaśātītasaptatyabdasrutāsṛjām /
AHS, Śār., 3, 105.2 vṛddhir ā saptater madhyaṃ tatrāvṛddhiḥ paraṃ kṣayaḥ //
Harivaṃśa
HV, 7, 48.1 yugāni saptatis tāni sāgrāṇi kathitāni te /
Kāvyālaṃkāra
KāvyAl, 6, 65.3 pañcāśatā doṣadṛṣṭiḥ saptatyā nyāyanirṇayaḥ //
Liṅgapurāṇa
LiPur, 1, 4, 39.1 kalpe'tīte tu vai viprāḥ sahasrāṇāṃ tu saptatiḥ /
LiPur, 1, 4, 41.2 dviṣaṣṭiś ca tathā koṭyo niyutāni ca saptatiḥ //
LiPur, 1, 70, 272.2 tasyaiva saptatiyugaṃ manvantaramihocyate //
LiPur, 1, 103, 23.2 koṭīnāṃ caiva saptatyā caturvaktro mahābalaḥ //
Matsyapurāṇa
MPur, 44, 59.1 ṣaṣṭiśca pūrvapuruṣāḥ sahasrāṇi ca saptatiḥ /
MPur, 68, 8.2 yāvadvarṣasahasrāṇi saptasaptati nārada //
MPur, 150, 53.1 hastau ca pañcasaptatyā mārgaṇairdaśabhirdhanuḥ /
MPur, 150, 223.2 jambhakaścaiva saptatyā śumbho daśabhireva ca //
MPur, 153, 177.2 nārāyaṇaṃ ca saptatyā navatyā ca hutāśanam //
MPur, 153, 178.2 dhanadaṃ caiva saptatyā varuṇaṃ ca tathāṣṭabhiḥ //
Suśrutasaṃhitā
Su, Sū., 35, 9.1 yasya syustasya paramamāyurbhavati saptatiḥ /
Su, Sū., 35, 29.5 ṣoḍaśasaptatyor antare madhyaṃ vayaḥ /
Su, Sū., 35, 29.7 tatra ā viṃśatervṛddhiḥ ā triṃśato yauvanam ā catvāriṃśataḥ sarvadhātvindriyabalavīryasampūrṇatā ata ūrdhvam īṣatparihāṇir yāvat saptatir iti /
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Śār., 5, 29.2 tāsāṃ śākhāsu ṣaṭśatāni dve śate triṃśacca koṣṭhe grīvāṃ pratyūrdhvaṃ saptatiḥ /
Su, Śār., 7, 6.2 tāsāṃ tu vātavāhinīnāṃ vātasthānagatānāṃ pañcasaptatiśataṃ bhavati tāvatya eva pittavāhinyaḥ pittasthāne kaphavāhinyaś ca kaphasthāne raktavāhinyaś ca yakṛtplīhnoḥ evametāni sapta sirāśatāni //
Su, Śār., 7, 7.3 ekacatvāriṃśajjatruṇa ūrdhvaṃ tāsāṃ caturdaśa grīvāyāṃ karṇayoścatasro nava jihvāyāṃ ṣaṭ nāsikāyām aṣṭau netrayoḥ evam etat pañcasaptatiśataṃ vātavāhinīnāṃ sirāṇāṃ vyākhyātaṃ bhavati /
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 35, 9.3 saptatestūrdhvaṃ netrapramāṇam etadeva dravyapramāṇaṃ tu dviraṣṭavarṣavat //
Su, Utt., 7, 46.1 ityete nayanagatā mayā vikārāḥ saṃkhyātāḥ pṛthagiha ṣaṭ ca saptatiśca /
Sāṃkhyakārikā
SāṃKār, 1, 72.1 saptatyāṃ kila ye arthās te arthāḥ kṛtsnasya ṣaṣṭitantrasya /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 69.2, 1.6 yatraitāḥ saptatir āryā bhāṣyaṃ cātra gauḍapādakṛtam //
Sūryasiddhānta
SūrSiddh, 1, 18.1 yugānāṃ saptatiḥ saikā manvantaram ihocyate /
Vaikhānasadharmasūtra
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
Viṣṇupurāṇa
ViPur, 2, 5, 1.3 saptatistu sahasrāṇi dvijocchrāyo 'pi kathyate //
Garuḍapurāṇa
GarPur, 1, 57, 1.2 saptatistu sahasrāṇi bhūmyucchrāyo 'pi kathyate /
GarPur, 1, 63, 13.1 saptatyāyurdvirekhā tu ṣaṣṭyāyustisṛbhirbhavet /
GarPur, 1, 69, 31.2 navasaptatimāpnuyātsvamūlyaṃ yadi na syādguṇasampadā vihīnam //
GarPur, 1, 168, 27.2 bāla ā ṣoḍaśānmadhyaḥ saptatervṛddha ucyate //
Rasahṛdayatantra
RHT, 5, 31.1 śatanirvyūḍhe ca samaṃ pādonaṃ pañcasaptativyūḍhe /
Tantrāloka
TĀ, 16, 158.1 itthaṃ śodhakavargo 'yaṃ mantrāṇāṃ saptatiḥ smṛtā /
TĀ, 16, 162.1 evaṃ śodhakabhedena saptatiḥ kīrtitā bhidaḥ /
TĀ, 16, 167.2 syātsaptatyadhikā sāpi dravyavijñānabhedataḥ //
TĀ, 16, 183.2 uktadvaividhyakalanātsaptatiḥ parikīrtitāḥ //
TĀ, 16, 185.2 tāṃ saptatyā bhittvā dīkṣābhedānsvayaṃ kalayet //
TĀ, 16, 189.2 mokṣastredhā dviguṇā saptatiritikāryatābhedāḥ //
Ānandakanda
ĀK, 1, 20, 62.1 saptatidvisahasrāḥ syustāsu mukhyā daśa smṛtāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 10.2, 2.0 vṛddhaḥ saptaterarvāgiti jñeyam //
Dhanurveda
DhanV, 1, 197.2 uparyaṣṭau śatānyāhuḥ tathā bhūpaśca saptatiḥ //
Mugdhāvabodhinī
MuA zu RHT, 5, 32.2, 3.0 punaḥ pañcasaptativyūḍhe sati pādonaṃ caturthāṃśavarjitaṃ samagraṃ grasatīti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 79, 4.2 nāsau vaivasvataṃ devaṃ paśyed vai janmasaptatim //
SkPur (Rkh), Revākhaṇḍa, 155, 98.1 adattvā daṃśamaśakairbhakṣyante janyasaptatim /
SkPur (Rkh), Revākhaṇḍa, 155, 102.1 śilāvagūhanaṃ teṣāṃ jāyate janmasaptatim /
SkPur (Rkh), Revākhaṇḍa, 170, 27.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe māṇḍavyaśūlāropaṇavarṇanaṃ nāma saptatyadhikaśatatamo 'dhyāyaḥ //