Occurrences

Āśvālāyanaśrautasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 6, 6.0 cāturviṃśikaṃ tṛtīyasavanaṃ viśvo devasya netur ity ekā tat savitur vareṇyam iti dve ā viśvadevaṃ saptatim iti tu vaiśvadevasya pratipadanucarau //
Ṛgveda
ṚV, 10, 93, 15.1 adhīn nv atra saptatiṃ ca sapta ca /
Mahābhārata
MBh, 13, 109, 49.2 saptatiṃ ca sahasrāṇi varṣāṇāṃ divi modate //
Rāmāyaṇa
Rām, Ki, 64, 8.2 gamiṣyāmi na saṃdehaḥ saptatiṃ yojanānyaham //
Rām, Su, 1, 148.1 tathaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ /
Suśrutasaṃhitā
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Garuḍapurāṇa
GarPur, 1, 69, 31.2 navasaptatimāpnuyātsvamūlyaṃ yadi na syādguṇasampadā vihīnam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 79, 4.2 nāsau vaivasvataṃ devaṃ paśyed vai janmasaptatim //
SkPur (Rkh), Revākhaṇḍa, 155, 98.1 adattvā daṃśamaśakairbhakṣyante janyasaptatim /
SkPur (Rkh), Revākhaṇḍa, 155, 102.1 śilāvagūhanaṃ teṣāṃ jāyate janmasaptatim /