Occurrences

Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Mahābhārata
Daśakumāracarita
Divyāvadāna
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Ānandakanda

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 2.1 sapiṇḍatā tv ā saptamāt sapiṇḍeṣu //
Bhāradvājaśrautasūtra
BhārŚS, 7, 19, 10.0 pātryām iḍāṃ samavadyati hṛdayāj jihvāyā yakno vṛkkayor gudayor gudād vaniṣṭhoḥ saptamāt //
Gautamadharmasūtra
GautDhS, 1, 4, 3.1 ūrdhvaṃ saptamāt pitṛbandhubhyo bījinaś ca mātṛbandhubhyaḥ pañcamāt //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 16.0 sarve jñātayo 'po 'bhyavayanty ā saptamāt puruṣād daśamādvā //
Vārāhagṛhyasūtra
VārGS, 10, 2.2 ūrdhvaṃ saptamāt pitṛbandhubhyaḥ pañcamān mātṛbandhubhyo bījinaśca //
Āpastambadharmasūtra
ĀpDhS, 2, 15, 2.0 mātuś ca yonisaṃbandhebhyaḥ pituś cā saptamāt puruṣād yāvatā vā saṃbandho jñāyate teṣāṃ preteṣūdakopasparśanaṃ garbhān parihāpyāparisaṃvatsarān //
Āpastambaśrautasūtra
ĀpŚS, 7, 24, 10.2 ṣaḍbhyo vā vaniṣṭhoḥ saptamāt //
Mahābhārata
MBh, 5, 140, 18.1 saptamāccāpi divasād amāvāsyā bhaviṣyati /
Daśakumāracarita
DKCar, 2, 6, 7.1 sā tu saptamād varṣād ārabhyā pariṇayanāt pratimāsaṃ kṛttikāsu kandukanṛtyena guṇavadbhartṛlābhāya māṃ samārādhayatu //
Divyāvadāna
Divyāv, 18, 399.1 tena ca dīpena rājñā saptamāddivasāddīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśaṃ kariṣyāmīti sarvaviṣayādhiṣṭhānācca sarvapuṣpāṇāṃ saṃgrahaṃ kartumārabdhaḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 7.1 ā saptamāt pañcamād vā bandhubhyaḥ pitṛmātṛtāḥ /
Viṣṇusmṛti
ViSmṛ, 24, 10.1 mātṛtas tv ā pañcamāt puruṣāt pitṛtaś cā saptamāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 3.1 saptamād daśamād vāpi jñātayo 'bhyupayanty apaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 31, 10.1 ārabhya saptamān māsāl labdhabodho 'pi vepitaḥ /
Garuḍapurāṇa
GarPur, 1, 95, 3.2 pañcamātsaptamādūrdhvaṃ mātṛtaḥ pitṛtastathā //
GarPur, 1, 106, 3.2 saptamāddaśamādvāpi jñātayo 'bhyupayānty apaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 543.2 pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtastathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 545.0 mātṛpakṣe pañcamāt pitṛpakṣe saptamāt puruṣād ūrdhvaṃ sāpiṇḍyaṃ nivartate ityadhyāhṛtya yojanīyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 549.0 pitṛpakṣe kūṭastham ārabhya tatputrādigaṇanāyāṃ saptamād ūrdhvaṃ varavadhvor vivāho na duṣyati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 571.2 ūrdhvaṃ saptamāt pitṛbandhubhyaḥ /
Ānandakanda
ĀK, 1, 15, 632.1 dvitīye saptamād ūrdhvaṃ pūrvavattadrasaṃ pibet /