Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Mahābhārata
Vṛddhayamasmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Garuḍapurāṇa
Kṛṣiparāśara
Ānandakanda
Āyurvedadīpikā
Dhanurveda
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.8 nainaṃ saptamy abhikṣitātīyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 2.0 viṣṇave baliraṣṭame māsi pūrvapakṣasya saptamyāṃ dvādaśyāṃ rohiṇyāṃ śroṇāyāṃ vā //
BaudhGS, 2, 11, 4.1 yady u vai samasta upariṣṭānmāghyāḥ paurṇamāsyā aparapakṣasya saptamyām aṣṭamyāṃ navamyāmiti kriyetāpi vāṣṭamyāmeva //
Gautamadharmasūtra
GautDhS, 2, 9, 28.1 saptamīṃ cābhuktvānicayāya //
Gobhilagṛhyasūtra
GobhGS, 4, 1, 16.0 evam evāvare caturthīpañcamībhyāṃ ṣaṣṭhīsaptamībhyāṃ ca //
Gopathabrāhmaṇa
GB, 1, 2, 6, 14.0 saptamīṃ nātinayet saptamīm atinayan na brahmacārī bhavati //
GB, 1, 2, 6, 14.0 saptamīṃ nātinayet saptamīm atinayan na brahmacārī bhavati //
Kātyāyanaśrautasūtra
KātyŚS, 15, 8, 14.0 saptamyāṃ brahmāgārāt somam āhṛtyāsandyabhimarśanādi karoti //
KātyŚS, 20, 4, 7.0 āgnike ca saptamyāṃ nirvapati //
Vārāhaśrautasūtra
VārŚS, 2, 2, 3, 25.1 vyavokṣaṇāntaṃ kṛtvottame pravargyānuvākyena gaṇena paścārdhe caturtham īdṛṅ ceti pañcamīm īdṛkṣāsa iti ṣaṣṭhīm indraṃ daivīr viśa iti saptamīm //
VārŚS, 3, 2, 1, 10.1 caitrapakṣasya saptamyāṃ dīkṣānte //
VārŚS, 3, 4, 1, 45.1 saptamyām asaṃprāhatyāśvavāyāṃ vaḍabāyāṃ saptamyāṃ pañca paśuneṣṭvā ṣaṣṭhyāṃ dīkṣate //
VārŚS, 3, 4, 1, 45.1 saptamyām asaṃprāhatyāśvavāyāṃ vaḍabāyāṃ saptamyāṃ pañca paśuneṣṭvā ṣaṣṭhyāṃ dīkṣate //
Āpastambaśrautasūtra
ĀpŚS, 20, 8, 11.1 saptamyām āgnikyā trihaviṣeti vājasaneyakam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 9.0 saptamyāśvān //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 3, 17.1 yadi saptamyāṃ anuvyāharet /
ŚBM, 10, 2, 6, 10.5 agnir eva saptamī vidhā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 19.1 īdūtau ca saptamyarthe //
Aṣṭādhyāyī, 2, 2, 35.0 saptamīviśeṣaṇe bahuvrīhau //
Aṣṭādhyāyī, 2, 3, 7.0 saptamīpañcamyau kārakamadhye //
Aṣṭādhyāyī, 2, 3, 9.0 yasmād adhikaṃ yasya ceśvaravacanaṃ tatra saptamī //
Aṣṭādhyāyī, 2, 3, 36.0 saptamyadhikarane ca //
Aṣṭādhyāyī, 2, 3, 43.0 sādhunipuṇābhyām arcāyāṃ saptamy aprateḥ //
Aṣṭādhyāyī, 2, 4, 84.0 tṛtīyāsaptamyor bahulam //
Aṣṭādhyāyī, 3, 1, 92.0 tatropapadaṃ saptamīstham //
Aṣṭādhyāyī, 3, 2, 97.0 saptamyāṃ janer ḍaḥ //
Aṣṭādhyāyī, 3, 4, 49.0 saptamyāṃ copapīḍarudhakarṣaḥ //
Aṣṭādhyāyī, 5, 3, 10.0 saptamyās tral //
Aṣṭādhyāyī, 5, 3, 27.0 dikśabdebhyaḥ saptamīpañcamīprathamābhyo digdeśakāleṣv astātiḥ //
Aṣṭādhyāyī, 5, 4, 56.0 devamanuṣyapuruṣapurumartyebhyo dvitīyāsaptamyor bahulam //
Aṣṭādhyāyī, 5, 4, 82.0 prater urasaḥ saptamīsthāt //
Aṣṭādhyāyī, 6, 2, 2.0 tatpuruṣe tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ //
Aṣṭādhyāyī, 6, 2, 32.0 saptamī siddhaśuṣkapakvabandheṣv akālāt //
Aṣṭādhyāyī, 6, 2, 65.0 saptamīhāriṇau dharmye 'haraṇe //
Aṣṭādhyāyī, 6, 2, 152.0 saptamyāḥ puṇyam //
Aṣṭādhyāyī, 6, 3, 9.0 haladantāt saptamyāḥ sañjñāyām //
Mahābhārata
MBh, 1, 151, 25.20 phālgune māsi saptamyām itaḥ saptamite 'hani /
MBh, 4, 29, 27.2 ādatta gāḥ suśarmātha gharmapakṣasya saptamīm //
MBh, 4, 42, 11.1 saptamīm aparāhṇe vai tathā nastaiḥ samāhitam /
MBh, 11, 19, 8.2 vibhātyabhyadhikaṃ tāta saptamyām iva candramāḥ //
MBh, 13, 87, 12.1 kṛṣibhāgī bhavecchrāddhaṃ kurvāṇaḥ saptamīṃ nṛpa /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 32.1 saptamyāmasitārkeṣu śravaṇe janmabhedathā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 62.2 dviguṇā saptamī yāvan navamyekādaśī tathā //
AHS, Utt., 4, 10.2 pañcamyāṃ śuklasaptamyekādaśyos tu dhaneśvarāḥ //
Kāvyālaṃkāra
KāvyAl, 6, 34.2 tṛtīyāsaptamīpakṣe nālugviṣayam ānayet //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.2 īdantam ūdantaṃ ca śabdarūpaṃ saptamyarthe vartamānaṃ pragṛhyasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.7 agniśabdāt parasyāḥ saptamyāḥ ḍādeśaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.8 saptamīgrahaṇaṃ kim dhītī matī suṣṭutī dhītyā matyā suṣṭutyā iti prāpte /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 2.1 taparakaraṇam īdūtau saptamīty eva lupte 'rthagrahaṇād bhavet /
Kūrmapurāṇa
KūPur, 2, 20, 19.1 ṣaṣṭyāṃ dyūtaṃ kṛṣiṃ cāpi saptamyāṃ labhate naraḥ /
KūPur, 2, 33, 103.2 saptamyāmarcayed bhānuṃ mucyate sarvapātakaiḥ //
Liṅgapurāṇa
LiPur, 1, 89, 114.1 saptamyāṃ caiva kanyārthī gacchetsaiva prasūyate /
Matsyapurāṇa
MPur, 17, 7.2 āṣāḍhasyāpi daśamī māghamāsasya saptamī //
MPur, 17, 9.2 māghamāsasya saptamyāṃ sā tu syādrathasaptamī //
MPur, 55, 4.1 yadā hastena saptamyāmādityasya dinaṃ bhavet /
MPur, 68, 14.3 athavā śuklasaptamyāmetatsarvaṃ praśasyate //
MPur, 68, 37.2 śāntyarthaṃ śuklasaptamyāmetatkurvanna sīdati //
MPur, 68, 40.1 etatsarvaṃ samākhyātaṃ saptamīsnānamuttamam /
MPur, 74, 5.1 yadā tu śuklasaptamyāmādityasya dinaṃ bhavet /
MPur, 75, 7.1 atailalavaṇaṃ bhuktvā saptamyāṃ maunasaṃyutaḥ /
MPur, 75, 8.2 kṛtvā yāvatpunarmāghaśuklapakṣasya saptamī //
MPur, 75, 13.1 yaḥ paṭhecchṛṇuyādvāpi viśokākhyāṃ ca saptamīm /
MPur, 76, 2.1 mārgaśīrṣe śubhe māsi saptamyāṃ niyatavrataḥ /
MPur, 76, 4.2 dattvā kuryātphalayutaṃ yāvatsyātkṛṣṇesaptamī //
MPur, 76, 8.1 pratimāsaṃ ca saptamyāmekaikaṃ nāma kīrtayet /
MPur, 76, 13.1 kurvāṇaḥ saptamīṃ cemāṃ satataṃ rogavarjitaḥ /
MPur, 77, 2.1 mādhavasya site pakṣe saptamyāṃ niyatavrataḥ /
MPur, 78, 2.1 vasantāmalasaptamyāṃ snātaḥ sangaurasarṣapaiḥ /
MPur, 78, 7.1 anena vidhinā śuklasaptamyāṃ māsi māsi ca /
MPur, 79, 10.1 anena vidhinā sarvaṃ saptamyāṃ māsi māsi ca /
MPur, 80, 14.1 yāvatsamāḥ sapta naraḥ karoti yaḥ saptamīṃ saptavidhānayuktām /
MPur, 101, 60.1 saptamyāṃ naktabhugdadyātsamānte gāṃ payasvinīm /
MPur, 101, 63.1 yaścopavāsī saptamyāṃ samānte haimapaṅkajam /
MPur, 101, 78.1 māghe niśyārdravāsāḥ syātsaptamyāṃ goprado bhavet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 25, 24.0 tasya saptamyante kurvīteti bhavati //
Suśrutasaṃhitā
Su, Śār., 2, 30.0 ataḥ paraṃ pañcamyāṃ saptamyāṃ navamyāmekādaśyāṃ ca strīkāmas trayodaśīprabhṛtayo nindyāḥ //
Viṣṇusmṛti
ViSmṛ, 78, 42.1 kṛṣiṃ saptamyām //
Garuḍapurāṇa
GarPur, 1, 42, 10.2 saptamyāṃ vā trayodaśyāṃ śuklapakṣe tathetare //
GarPur, 1, 52, 20.2 saptamyāmarcayedbhānuṃ mucyate sarvapātakaiḥ //
GarPur, 1, 59, 12.2 saptamyāṃ paurṇamāsyāṃ ca cāmuṇḍā vāyugocare //
GarPur, 1, 59, 28.1 saptamī somaputreṇa aṣṭamī kujabhāskarau /
GarPur, 1, 59, 31.2 aṣṭamīṃ dahate jīvaḥ saptamīṃ bhārgavo dahet //
GarPur, 1, 116, 5.2 kārtikeyo raviḥ ṣaṣṭhyāṃ saptamyāṃ bhāskaro 'rthadaḥ //
GarPur, 1, 123, 15.3 pañcamīṃ ṣaṣṭhyasaṃyuktāṃ ṣaṣṭhyā yuktāṃ ca saptamīm //
GarPur, 1, 130, 2.1 saptamyāṃ prāśayeccāpi bhojyaṃ viprānraviṃ yajet /
GarPur, 1, 130, 3.2 saptamyāṃ niyataḥ snātvā pūjayitvā divākaram //
GarPur, 1, 130, 5.2 sampūjya devaṃ saptamyāṃ pāyasenātha bhojayet //
GarPur, 1, 130, 8.2 abhyañjanāñjanatilāṃśca vivarjayedyaḥ tasyeṣitaṃ bhavati saptasu saptamīṣu //
GarPur, 1, 131, 4.1 kāryā viddhāpi saptamyā hanti pāpaṃ trijanmanaḥ /
GarPur, 1, 137, 14.1 saptamīṃ pūjayedviṣṇuṃ durgāṃ śambhuṃ raviṃ kramāt /
GarPur, 1, 137, 17.2 nāgāḥ ṣaṣṭhyāṃ kārtikeyaḥ saptamyāṃ bhāskaro 'rthadaḥ //
GarPur, 1, 147, 49.1 dviguṇā saptamī yā ca navamyekādaśī tathā /
Kṛṣiparāśara
KṛṣiPar, 1, 38.2 māghasya sitasaptamyāṃ vṛṣṭirvā meghadarśanam /
KṛṣiPar, 1, 39.1 māghe bahulasaptamyāṃ tathaiva phālgunasya ca /
KṛṣiPar, 1, 41.1 saptamyāṃ svātiyoge yadi patati jalaṃ māghapakṣe 'ndhakāre vāyurvā caṇḍavegaḥ sajalajaladharo garjito vāsavo vā /
KṛṣiPar, 1, 124.2 trayodaśī tṛtīyā ca saptamī ca śubhāvahā //
Ānandakanda
ĀK, 1, 3, 7.1 tṛtīyā pañcamī caiva saptamī ca caturdaśī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 21.2, 1.0 kaṇḍarābhya iti saptamyarthe pañcamī //
Dhanurveda
DhanV, 1, 12.1 tṛtīyā pañcamī caiva saptamī navamī tathā /
Haribhaktivilāsa
HBhVil, 2, 26.2 pūrṇimā pañcamī caiva dvitīyā saptamī tathā /
HBhVil, 4, 124.1 saptamyāṃ na spṛśet tailaṃ nīlīvastraṃ na dhārayet /
HBhVil, 4, 125.2 amāṃ ṣaṣṭhīṃ saptamīṃ ca navamīṃ ca trayodaśīm /
HBhVil, 4, 126.2 dhātrīphalair amāvasyāsaptamīnavamīṣu ca /
HBhVil, 4, 128.2 tathā saptamyamāvasyāsaṅkrāntigrahaṇeṣu ca /
HBhVil, 4, 132.1 pañcadaśyāṃ caturdaśyāṃ saptamyāṃ ravisaṅkrame /
HBhVil, 4, 132.2 dvādaśyāṃ saptamīṃ ṣaṣṭhīṃ tailasparśaṃ vivarjayet //
HBhVil, 4, 133.2 saptamyāṃ na spṛśet tailaṃ navamyāṃ pratipady api /
Mugdhāvabodhinī
MuA zu RHT, 1, 11.2, 7.0 adhikaraṇe saptamī //
MuA zu RHT, 1, 13.2, 8.0 tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupalakṣaṇam //
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 14, 8.1, 2.0 śastrapātre tīkṣṇamayapātre aupaśleṣike'dhikaraṇe saptamī //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 78.2, 5.0 atra saptamyarthe pañcamīti boddhavyam yat cikuraṃ bhaṅguraṃ kuñcitakuntalavadbhaṅgīviśeṣaḥ ityarthaḥ //
RRSBoṬ zu RRS, 9, 35.3, 7.0 triṣu bhāgeṣviti avacchede saptamī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 112.2 saptamyāṃ yā dvijaśreṣṭhaṃ suvarṇena prapūjayet //
SkPur (Rkh), Revākhaṇḍa, 51, 5.1 āṣāḍhasyaiva daśamī māghasyaiva tu saptamī /
SkPur (Rkh), Revākhaṇḍa, 85, 65.1 viśeṣācchuklapakṣe cetsūryavāreṇa saptamī /
SkPur (Rkh), Revākhaṇḍa, 98, 18.1 māghamāse site pakṣe saptamyāṃ ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 177.1 saptamyāṃ ca site pakṣe sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 33.1 māghamāse tu samprāpte saptamyāṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 164, 9.1 saptamyāmupavāsena taddine cāpyupoṣite /
SkPur (Rkh), Revākhaṇḍa, 184, 18.2 dinatrayaṃ tu rājendra saptamyādiviśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 191, 20.2 tatra tīrthe tu saptamyāmupavāsena yatphalam //
SkPur (Rkh), Revākhaṇḍa, 191, 21.1 anyatra saptasaptamyāṃ labhanti na labhanti ca /
SkPur (Rkh), Revākhaṇḍa, 197, 6.2 sadā vai śuklasaptamyāṃ mūlamādityavāsaraḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /