Occurrences

Gautamadharmasūtra
Gopathabrāhmaṇa
Vārāhaśrautasūtra
Mahābhārata
Matsyapurāṇa
Garuḍapurāṇa
Haribhaktivilāsa

Gautamadharmasūtra
GautDhS, 2, 9, 28.1 saptamīṃ cābhuktvānicayāya //
Gopathabrāhmaṇa
GB, 1, 2, 6, 14.0 saptamīṃ nātinayet saptamīm atinayan na brahmacārī bhavati //
GB, 1, 2, 6, 14.0 saptamīṃ nātinayet saptamīm atinayan na brahmacārī bhavati //
Vārāhaśrautasūtra
VārŚS, 2, 2, 3, 25.1 vyavokṣaṇāntaṃ kṛtvottame pravargyānuvākyena gaṇena paścārdhe caturtham īdṛṅ ceti pañcamīm īdṛkṣāsa iti ṣaṣṭhīm indraṃ daivīr viśa iti saptamīm //
Mahābhārata
MBh, 4, 29, 27.2 ādatta gāḥ suśarmātha gharmapakṣasya saptamīm //
MBh, 4, 42, 11.1 saptamīm aparāhṇe vai tathā nastaiḥ samāhitam /
MBh, 13, 87, 12.1 kṛṣibhāgī bhavecchrāddhaṃ kurvāṇaḥ saptamīṃ nṛpa /
Matsyapurāṇa
MPur, 75, 13.1 yaḥ paṭhecchṛṇuyādvāpi viśokākhyāṃ ca saptamīm /
MPur, 76, 13.1 kurvāṇaḥ saptamīṃ cemāṃ satataṃ rogavarjitaḥ /
MPur, 80, 14.1 yāvatsamāḥ sapta naraḥ karoti yaḥ saptamīṃ saptavidhānayuktām /
Garuḍapurāṇa
GarPur, 1, 59, 31.2 aṣṭamīṃ dahate jīvaḥ saptamīṃ bhārgavo dahet //
GarPur, 1, 123, 15.3 pañcamīṃ ṣaṣṭhyasaṃyuktāṃ ṣaṣṭhyā yuktāṃ ca saptamīm //
GarPur, 1, 137, 14.1 saptamīṃ pūjayedviṣṇuṃ durgāṃ śambhuṃ raviṃ kramāt /
Haribhaktivilāsa
HBhVil, 4, 125.2 amāṃ ṣaṣṭhīṃ saptamīṃ ca navamīṃ ca trayodaśīm /
HBhVil, 4, 132.2 dvādaśyāṃ saptamīṃ ṣaṣṭhīṃ tailasparśaṃ vivarjayet //