Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 94, 94.7 svena kāmena kartāsi nākāmastvaṃ kathaṃcana //
MBh, 1, 96, 53.19 akāmavṛtto dharmātman sādhu manye mataṃ tava /
MBh, 1, 98, 12.1 saṃbabhūva tataḥ kāmī tayā sārdham akāmayā /
MBh, 1, 113, 35.2 akāmo vā sakāmo vā sa te vaśam upaiṣyati /
MBh, 1, 155, 30.2 gurvartha iti cākāmam upayājam acodayat /
MBh, 1, 215, 12.3 didhakṣuṃ khāṇḍavaṃ dāvam akāmasya śatakratoḥ //
MBh, 2, 2, 23.1 akāmā iva pārthāste govindagatamānasāḥ /
MBh, 2, 42, 10.2 bhāryām abhyaharanmohād akāmāṃ tām ito gatām //
MBh, 2, 66, 27.1 akāmānāṃ ca sarveṣāṃ suhṛdām arthadarśinām /
MBh, 3, 1, 38.2 akāmāḥ saṃnyavartanta samāgamyātha pāṇḍavān //
MBh, 3, 70, 20.1 akāma iva taṃ rājā gaṇayasvetyuvāca ha /
MBh, 3, 148, 20.2 akāmaphalasaṃyogāt prāpnuvanti parāṃ gatim //
MBh, 3, 198, 88.2 akāmadveṣasaṃyuktās te santo lokasatkṛtāḥ //
MBh, 3, 213, 45.2 sādhvīḥ patnīr dvijendrāṇām akāmāḥ kāmayāmyaham //
MBh, 3, 265, 27.2 na tvām akāmāṃ suśroṇīṃ sameṣye cāruhāsinīm //
MBh, 3, 275, 33.1 yadi hyakāmām āsevet striyam anyām api dhruvam /
MBh, 3, 289, 18.1 akāmo vā sakāmo vā na sa naiṣyati te vaśam /
MBh, 4, 36, 47.1 tata enaṃ viceṣṭantam akāmaṃ bhayapīḍitam /
MBh, 5, 29, 25.2 akāmātmā samavṛttiḥ prajāsu nādhārmikān anurudhyeta kāmān //
MBh, 5, 33, 32.1 akāmān kāmayati yaḥ kāmayānān paridviṣan /
MBh, 5, 54, 46.3 pitrā hyuktaḥ prasannena nākāmastvaṃ mariṣyasi //
MBh, 5, 56, 34.1 yeṣām indro 'pyakāmānāṃ na haret pṛthivīm imām /
MBh, 5, 60, 3.1 akāmadveṣasaṃyogād drohāl lobhācca bhārata /
MBh, 5, 92, 3.2 akāmasyeva kṛṣṇasya sā vyatīyāya śarvarī //
MBh, 5, 128, 32.2 akāmaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam //
MBh, 5, 178, 5.2 akāmeyam ihānītā punaścaiva visarjitā //
MBh, 6, 102, 35.2 akāma iva bībhatsur idaṃ vacanam abravīt //
MBh, 12, 66, 5.1 akāmadveṣayuktasya daṇḍanītyā yudhiṣṭhira /
MBh, 12, 80, 5.2 akāmadveṣasaṃyuktastribhiḥ śuklaiḥ samanvitaḥ //
MBh, 12, 121, 25.1 kāmākāmāv ṛtur māsaḥ śarvarī divasaḥ kṣaṇaḥ /
MBh, 12, 154, 19.1 anindito hyakāmātmāthālpeccho 'thānasūyakaḥ /
MBh, 12, 161, 28.1 nākāmaḥ kāmayatyarthaṃ nākāmo dharmam icchati /
MBh, 12, 161, 28.1 nākāmaḥ kāmayatyarthaṃ nākāmo dharmam icchati /
MBh, 12, 161, 28.2 nākāmaḥ kāmayāno 'sti tasmāt kāmo viśiṣyate //
MBh, 12, 168, 50.1 akāmāḥ kāmarūpeṇa dhūrtā narakarūpiṇaḥ /
MBh, 12, 170, 6.2 akāmātmāpi hi sadā dhuram udyamya caiva hi //
MBh, 12, 234, 14.2 akāmadveṣasaṃyuktaḥ sa paratra mahīyate //
MBh, 12, 243, 3.2 nākāmo mriyate jātu na tena na ca brāhmaṇaḥ //
MBh, 12, 264, 7.2 akāmāyāḥ kṛtaṃ tatra yajñe hotrānumārgataḥ //
MBh, 13, 44, 22.1 na hyakāmena saṃvādaṃ manur evaṃ praśaṃsati /
MBh, 13, 62, 21.2 akāmo vā sakāmo vā dattvā puṇyam avāpnuyāt //
MBh, 13, 72, 48.1 akāmaṃ tena vastavyaṃ muditena śatakrato /
MBh, 13, 108, 11.2 svayam īhitalabdhaṃ tu nākāmo dātum arhati //
MBh, 13, 118, 1.2 akāmāśca sakāmāśca hatā ye 'sminmahāhave /
MBh, 14, 13, 9.1 kāmātmānaṃ na praśaṃsanti loke na cākāmāt kācid asti pravṛttiḥ /
MBh, 14, 38, 5.2 akāmahata ityeṣa satāṃ dharmaḥ sanātanaḥ //
MBh, 14, 66, 11.1 akāmaṃ tvā kariṣyāmi brahmabandho narādhama /