Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Muṇḍakopaniṣad
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 46, 6.0 taṃ yady eteṣāṃ trayāṇām ekaṃ cid akāmam abhyābhavet tasyāsti vāmadevyasya stotre prāyaścittiḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 114, 3.2 akāmā viśve vo devāḥ śikṣanto nopa śekima //
AVŚ, 10, 8, 44.1 akāmo dhīro amṛtaḥ svayaṃbhū rasena tṛpto na kutaścanonaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 10.3 nākāmā saṃniyojyā syāt phalaṃ yasyāṃ na vidyata iti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 21.3 tad vā asyaitad āptakāmam ātmakāmam akāmaṃ rūpam śokāntaram //
BĀU, 4, 4, 6.6 athākāmayamāno yo 'kāmo niṣkāma āptakāma ātmakāmo na tasya prāṇā utkrāmanti /
Chāndogyopaniṣad
ChU, 7, 25, 2.6 teṣāṃ sarveṣu lokeṣv akāmacāro bhavati //
Gautamadharmasūtra
GautDhS, 2, 6, 19.1 pitrā vākāmena vibhaktān //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 26, 14.1 sa ya evam ete dyāvāpṛthivyor madhye ca hṛdaye ca veda nākāmo 'smāllokāt praiti //
Kāṭhakasaṃhitā
KS, 9, 17, 7.0 na vā eta etaṃ prayāntam akāmā anuprayānti //
KS, 9, 17, 10.0 oja evaiṣāṃ vīryaṃ saṃgṛhya prayāti taṃ prayāntam akāmā anuprayānti //
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 1.2 upāsate puruṣaṃ ye hyakāmās te śukram etad ativartanti dhīrāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 10, 5, 4, 15.16 sa eṣo 'kāmaḥ sarvakāmaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 52.0 eteṣāṃ yadi kiṃcid akāmotpāto bhavet prāṇān āyamyādityam īkṣitvādhīyīta //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 6, 1.0 vāci me 'gniḥ pratiṣṭhito vāgghṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 2.0 prāṇe me vāyuḥ pratiṣṭhitaḥ prāṇo hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 3.0 apāne me vidyutaḥ pratiṣṭhitā apāno hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 4.0 udāne me parjanyaḥ pratiṣṭhita udānaṃ hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 5.0 cakṣuṣi ma ādityaḥ pratiṣṭhitaś cakṣur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 6.0 manasi me candramāḥ pratiṣṭhito mano hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 7.0 śrotre me diśaḥ pratiṣṭhitā diśo hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 8.0 śarīre me pṛthivī pratiṣṭhitā pṛthivī hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 9.0 bale ma indraḥ pratiṣṭhitā balaṃ hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 10.0 manyau ma īśānaḥ pratiṣṭhito manyur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 11.0 mūrdhani ma ākāśaḥ pratiṣṭhito mūrdhā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 12.0 ātmani me brahma pratiṣṭhitam ātmā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 8, 3.0 mṛtyave brāhmaṇaṃ api sarvam āyur aśīyāyuṣmān māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
Arthaśāstra
ArthaŚ, 4, 12, 5.1 na ca prākāmyam akāmāyāṃ labheta //
ArthaŚ, 4, 12, 13.1 na ca prākāmyam akāmāyāṃ labheta //
ArthaŚ, 4, 12, 19.1 na ca prākāmyam akāmāyāṃ labheta //
ArthaŚ, 4, 12, 21.1 akāmāyāḥ śatyo daṇḍa ātmarāgārtham śulkadānaṃ ca //
ArthaŚ, 4, 12, 37.1 jātiviśiṣṭām akāmām apatyavatīṃ niṣkrayeṇa dadyāt //
ArthaŚ, 4, 12, 40.1 na cottamāṃ na cākāmāṃ pūrvāpatyavatīṃ na ca /
Carakasaṃhitā
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Lalitavistara
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 1, 94, 94.7 svena kāmena kartāsi nākāmastvaṃ kathaṃcana //
MBh, 1, 96, 53.19 akāmavṛtto dharmātman sādhu manye mataṃ tava /
MBh, 1, 98, 12.1 saṃbabhūva tataḥ kāmī tayā sārdham akāmayā /
MBh, 1, 113, 35.2 akāmo vā sakāmo vā sa te vaśam upaiṣyati /
MBh, 1, 155, 30.2 gurvartha iti cākāmam upayājam acodayat /
MBh, 1, 215, 12.3 didhakṣuṃ khāṇḍavaṃ dāvam akāmasya śatakratoḥ //
MBh, 2, 2, 23.1 akāmā iva pārthāste govindagatamānasāḥ /
MBh, 2, 42, 10.2 bhāryām abhyaharanmohād akāmāṃ tām ito gatām //
MBh, 2, 66, 27.1 akāmānāṃ ca sarveṣāṃ suhṛdām arthadarśinām /
MBh, 3, 1, 38.2 akāmāḥ saṃnyavartanta samāgamyātha pāṇḍavān //
MBh, 3, 70, 20.1 akāma iva taṃ rājā gaṇayasvetyuvāca ha /
MBh, 3, 148, 20.2 akāmaphalasaṃyogāt prāpnuvanti parāṃ gatim //
MBh, 3, 198, 88.2 akāmadveṣasaṃyuktās te santo lokasatkṛtāḥ //
MBh, 3, 213, 45.2 sādhvīḥ patnīr dvijendrāṇām akāmāḥ kāmayāmyaham //
MBh, 3, 265, 27.2 na tvām akāmāṃ suśroṇīṃ sameṣye cāruhāsinīm //
MBh, 3, 275, 33.1 yadi hyakāmām āsevet striyam anyām api dhruvam /
MBh, 3, 289, 18.1 akāmo vā sakāmo vā na sa naiṣyati te vaśam /
MBh, 4, 36, 47.1 tata enaṃ viceṣṭantam akāmaṃ bhayapīḍitam /
MBh, 5, 29, 25.2 akāmātmā samavṛttiḥ prajāsu nādhārmikān anurudhyeta kāmān //
MBh, 5, 33, 32.1 akāmān kāmayati yaḥ kāmayānān paridviṣan /
MBh, 5, 54, 46.3 pitrā hyuktaḥ prasannena nākāmastvaṃ mariṣyasi //
MBh, 5, 56, 34.1 yeṣām indro 'pyakāmānāṃ na haret pṛthivīm imām /
MBh, 5, 60, 3.1 akāmadveṣasaṃyogād drohāl lobhācca bhārata /
MBh, 5, 92, 3.2 akāmasyeva kṛṣṇasya sā vyatīyāya śarvarī //
MBh, 5, 128, 32.2 akāmaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam //
MBh, 5, 178, 5.2 akāmeyam ihānītā punaścaiva visarjitā //
MBh, 6, 102, 35.2 akāma iva bībhatsur idaṃ vacanam abravīt //
MBh, 12, 66, 5.1 akāmadveṣayuktasya daṇḍanītyā yudhiṣṭhira /
MBh, 12, 80, 5.2 akāmadveṣasaṃyuktastribhiḥ śuklaiḥ samanvitaḥ //
MBh, 12, 121, 25.1 kāmākāmāv ṛtur māsaḥ śarvarī divasaḥ kṣaṇaḥ /
MBh, 12, 154, 19.1 anindito hyakāmātmāthālpeccho 'thānasūyakaḥ /
MBh, 12, 161, 28.1 nākāmaḥ kāmayatyarthaṃ nākāmo dharmam icchati /
MBh, 12, 161, 28.1 nākāmaḥ kāmayatyarthaṃ nākāmo dharmam icchati /
MBh, 12, 161, 28.2 nākāmaḥ kāmayāno 'sti tasmāt kāmo viśiṣyate //
MBh, 12, 168, 50.1 akāmāḥ kāmarūpeṇa dhūrtā narakarūpiṇaḥ /
MBh, 12, 170, 6.2 akāmātmāpi hi sadā dhuram udyamya caiva hi //
MBh, 12, 234, 14.2 akāmadveṣasaṃyuktaḥ sa paratra mahīyate //
MBh, 12, 243, 3.2 nākāmo mriyate jātu na tena na ca brāhmaṇaḥ //
MBh, 12, 264, 7.2 akāmāyāḥ kṛtaṃ tatra yajñe hotrānumārgataḥ //
MBh, 13, 44, 22.1 na hyakāmena saṃvādaṃ manur evaṃ praśaṃsati /
MBh, 13, 62, 21.2 akāmo vā sakāmo vā dattvā puṇyam avāpnuyāt //
MBh, 13, 72, 48.1 akāmaṃ tena vastavyaṃ muditena śatakrato /
MBh, 13, 108, 11.2 svayam īhitalabdhaṃ tu nākāmo dātum arhati //
MBh, 13, 118, 1.2 akāmāśca sakāmāśca hatā ye 'sminmahāhave /
MBh, 14, 13, 9.1 kāmātmānaṃ na praśaṃsanti loke na cākāmāt kācid asti pravṛttiḥ /
MBh, 14, 38, 5.2 akāmahata ityeṣa satāṃ dharmaḥ sanātanaḥ //
MBh, 14, 66, 11.1 akāmaṃ tvā kariṣyāmi brahmabandho narādhama /
Manusmṛti
ManuS, 2, 2.1 kāmātmatā na praśastā na caivehāsty akāmatā /
ManuS, 2, 4.1 akāmasya kriyā kācid dṛśyate neha karhicit /
ManuS, 8, 364.1 yo 'kāmāṃ dūṣayet kanyāṃ sa sadyo vadham arhati /
ManuS, 9, 204.2 svayam īhitalabdhaṃ tan nākāmo dātum arhati //
ManuS, 9, 205.2 na tat putrair bhajet sārdham akāmaḥ svayam arjitam //
Rāmāyaṇa
Rām, Ār, 47, 21.1 tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva /
Rām, Su, 18, 6.1 evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili /
Rām, Su, 20, 38.2 akāmāṃ kāmayānasya śarīram upatapyate /
Rām, Yu, 52, 31.2 akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati //
Rām, Utt, 26, 43.1 akāmā tena yasmāt tvaṃ balād bhadre pradharṣitā /
Rām, Utt, 26, 43.2 tasmāt sa yuvatīm anyāṃ nākāmām upayāsyati //
Rām, Utt, 26, 44.1 yadā tvakāmāṃ kāmārto dharṣayiṣyati yoṣitam /
Rām, Utt, 26, 47.2 nārīṣu maithunaṃ bhāvaṃ nākāmāsvabhyarocayat //
Saundarānanda
SaundĀ, 18, 40.2 yatkāmapaṅke bhagavannimagnastrāto 'smi saṃsārabhayādakāmaḥ //
Bodhicaryāvatāra
BoCA, 9, 136.1 vyaktasyāsata utpattirakāmasyāpi te sthitā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 22.1 yas tu kāmayate kāṃcid akāmāṃ so 'dhamaḥ smṛtaḥ /
BKŚS, 14, 90.1 tatas trastas tataḥ śāpād akāmāṃ kāminīm asau /
Daśakumāracarita
DKCar, 2, 6, 286.1 kathamapaharatyakāmāmapi striyamanācāro nairṛtaḥ iti gaganagamanamandaśaktiraśastraś cātapye //
Kāmasūtra
KāSū, 2, 3, 29.1 saṃvāhikāyāstu nāyakam ākārayantyā nidrāvaśād akāmāyā iva tasyorvor vadanasya nidhānam ūrucumbanaṃ pādāṅguṣṭhacumbanaṃ cetyābhiyogikāni //
KāSū, 6, 4, 18.2 vartamānena cākāmāyāḥ saṃsargaṃ vidveṣaṃ ca /
Kātyāyanasmṛti
KātySmṛ, 1, 525.1 akāmam ananujñātam adhiṃ yaḥ karma kārayet /
KātySmṛ, 1, 527.1 balād akāmaṃ yatrādhim anisṛṣṭaṃ praveśayet /
KātySmṛ, 1, 811.1 anyahastāt paribhraṣṭam akāmād uddhṛtaṃ bhuvi /
Kūrmapurāṇa
KūPur, 1, 35, 38.1 akāmo vā sakāmo vā gaṅgāyāṃ yo vipadyate /
KūPur, 2, 39, 96.2 akāmo vā sakāmo vā tatra snātvā tu mānavaḥ /
Liṅgapurāṇa
LiPur, 1, 90, 16.2 akāmādapi hiṃseta yadi bhikṣuḥ paśūn kṛmīn //
Matsyapurāṇa
MPur, 48, 38.1 saṃbabhūvaiva dharmātmā tayā sārdhamakāmayā /
MPur, 107, 4.1 akāmo vā sakāmo vā gaṅgāyāṃ yo'bhipadyate /
Nāradasmṛti
NāSmṛ, 2, 12, 35.2 vineyaḥ so 'py akāmo 'pi kanyāṃ tām eva codvahet //
NāSmṛ, 2, 13, 11.1 vaidyo 'vaidyāya nākāmo dadyād aṃśaṃ svato dhanāt /
Suśrutasaṃhitā
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Cik., 24, 114.2 rajasvalāmakāmāṃ ca malināmapriyāṃ tathā //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.12 tad anenājñānādayaḥ parapuruṣavartino 'bhiprāyabhedād vacanālliṅgād anumātavyā ityakāmenāpyanumānam abhyupeyam /
Viṣṇupurāṇa
ViPur, 3, 11, 115.1 nādakṣiṇāṃ nānyakāmāṃ nākāmāṃ nānyayoṣitam /
Viṣṇusmṛti
ViSmṛ, 18, 42.2 svayam īhitalabdhaṃ tan nākāmo dātum arhati //
ViSmṛ, 18, 43.2 na tat putrair bhajet sārdham akāmaḥ svayam arjitam //
Yājñavalkyasmṛti
YāSmṛ, 2, 291.2 bahūnāṃ yady akāmāsau caturviṃśatikaḥ pṛthak //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 9.2 kāmakāmo yajet somam akāmaḥ puruṣaṃ param //
BhāgPur, 2, 3, 10.1 akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ /
BhāgPur, 3, 12, 28.2 akāmāṃ cakame kṣattaḥ sakāma iti naḥ śrutam //
BhāgPur, 3, 20, 32.2 madhye kāmayamānānām akāmeva visarpati //
BhāgPur, 4, 22, 24.2 yamairakāmairniyamaiścāpyanindayā nirīhayā dvandvatitikṣayā ca //
BhāgPur, 11, 8, 31.2 akāmadaṃ duḥkhabhayādhiśokamohapradaṃ tuccham ahaṃ bhaje 'jñā //
BhāgPur, 11, 10, 1.3 varṇāśramakulācāram akāmātmā samācaret //
BhāgPur, 11, 17, 21.1 ahiṃsā satyam asteyam akāmakrodhalobhatā /
Bhāratamañjarī
BhāMañj, 5, 595.2 nākāmāmabalāṃ vīra balānmā hartumarhasi //
BhāMañj, 6, 447.2 akāma iva duḥkhena yayau svaśibiraṃ nṛpaḥ //
BhāMañj, 15, 57.2 akāma iva kṛcchreṇa rājadhānīṃ samāviśat //
Garuḍapurāṇa
GarPur, 1, 51, 21.2 akāmaḥ sarvakāmo vā pūjayettu gadādharam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 224.2 kuryād akāmaḥ satataṃ bhavet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 10.1 napuṃsakāstvalpavīryā akāmāḥ sattvavarjitāḥ /
Bhāvaprakāśa
BhPr, 6, 8, 175.2 napuṃsakāstvavīryāḥ syurakāmāḥ sattvavarjitāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 46.1 yaḥ sakṛtsaṅgato veśyāṃ kāmato 'kāmato 'pi vā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 1.2 akāmakṛtapāpasya prāyaścittaṃ kathaṃ bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 64.1 akāmakāmāśca tathā sakāmā revāntam āśritya mriyanti tīre /
SkPur (Rkh), Revākhaṇḍa, 53, 34.2 akāmādghātitastvaṃ tu mṛgabhrāntyā mayānagha /
SkPur (Rkh), Revākhaṇḍa, 53, 42.2 akāmāt pātakaṃ jātaṃ kathaṃ śuddhirbhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 54, 18.3 kiṃ tvayā ghātito vipro hyakāmācca suto mama //
SkPur (Rkh), Revākhaṇḍa, 60, 57.2 govadhyā cāpyakāmena kṛtā caikena pāpinā //
SkPur (Rkh), Revākhaṇḍa, 103, 153.2 akāmāt salilaṃ pītvā prakṣālya nayane śubhe //
SkPur (Rkh), Revākhaṇḍa, 120, 25.1 akāmo vā sakāmo vā tatra tīrthe kalevaram /
SkPur (Rkh), Revākhaṇḍa, 148, 24.1 akāmo vā sakāmo vā tatra tīrthe mṛto naraḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 73.1 akāmo vā sakāmo vā mṛtastatra nareśvara /