Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Rasahṛdayatantra
Rasamañjarī
Rasārṇava
Ānandakanda
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 27, 23.1 tad idaṃ saphalaṃ karma tvayā vai pratigṛhyatām /
MBh, 1, 27, 26.1 ārambhaḥ saphalo devi bhavitāyaṃ tavepsitaḥ /
MBh, 1, 68, 13.52 adya naḥ saphalaṃ janma kṛtārthāśca tato vayam /
MBh, 1, 96, 53.88 ubhau ca lokau kīrtiśca samūlau saphalau hṛtau /
MBh, 1, 119, 21.2 saphalāḥ prapatanti sma drutaṃ srastāḥ kumārakāḥ /
MBh, 1, 122, 38.15 kurūṇāṃ saphalaṃ karma droṇaprāptau tadābhavat /
MBh, 1, 220, 10.2 āpnomi saphalāṃllokāṃstat karma brūta māciram /
MBh, 2, 5, 99.1 kaccit te saphalā vedāḥ kaccit te saphalaṃ dhanam /
MBh, 2, 5, 99.1 kaccit te saphalā vedāḥ kaccit te saphalaṃ dhanam /
MBh, 2, 5, 99.2 kaccit te saphalā dārāḥ kaccit te saphalaṃ śrutam //
MBh, 2, 5, 99.2 kaccit te saphalā dārāḥ kaccit te saphalaṃ śrutam //
MBh, 2, 5, 100.2 kathaṃ vai saphalā vedāḥ kathaṃ vai saphalaṃ dhanam /
MBh, 2, 5, 100.2 kathaṃ vai saphalā vedāḥ kathaṃ vai saphalaṃ dhanam /
MBh, 2, 5, 100.3 kathaṃ vai saphalā dārāḥ kathaṃ vai saphalaṃ śrutam /
MBh, 2, 5, 100.3 kathaṃ vai saphalā dārāḥ kathaṃ vai saphalaṃ śrutam /
MBh, 2, 56, 6.2 yudhiṣṭhireṇa saphalaḥ saṃstavo 'stu sāmnaḥ surikto 'rimateḥ sudhanvā //
MBh, 3, 32, 29.1 sa cāyaṃ saphalo dharmo na dharmo 'phala ucyate /
MBh, 3, 33, 35.2 tat tat saphalam eva syād yadi na syāt purākṛtam //
MBh, 3, 33, 44.1 anyeṣāṃ karma saphalam asmākam api vā punaḥ /
MBh, 3, 50, 27.2 saphalaṃ te bhavej janma rūpaṃ cedaṃ sumadhyame //
MBh, 3, 150, 6.1 mamāpi saphalaṃ cakṣuḥ smāritaś cāsmi rāghavam /
MBh, 3, 196, 19.1 tayor āśāṃ tu saphalāṃ yaḥ karoti sa dharmavit /
MBh, 3, 241, 33.3 avighnaśca bhaved eṣa saphalā syāt spṛhā tava //
MBh, 3, 246, 2.2 saphalaṃ tasya janmāhaṃ manye saddharmacāriṇaḥ //
MBh, 7, 56, 9.2 pratijñāṃ saphalāṃ kuryād iti te samacintayan //
MBh, 8, 24, 100.2 saphalāṃ tāṃ giraṃ deva kartum arhasi no vibho //
MBh, 9, 62, 21.2 tāśca te saphalāḥ sarvā hate duryodhane 'cyuta //
MBh, 12, 258, 53.2 saphalaṃ tat tavādyāstu bhavādya cirakārikaḥ //
MBh, 12, 258, 54.2 saphalaṃ cirakāritvaṃ kuru tvaṃ cirakārika //
MBh, 13, 14, 179.1 adya jāto hyahaṃ deva adya me saphalaṃ tapaḥ /
MBh, 13, 18, 35.2 tvaṃ bhaviṣyasyanupamo janma vai saphalaṃ kuru //
MBh, 13, 18, 36.1 tīrthābhiṣekaṃ saphalaṃ tvam avighnena cāpsyasi /
MBh, 13, 27, 64.1 ya icchet saphalaṃ janma jīvitaṃ śrutam eva ca /
MBh, 13, 109, 58.1 svasthaḥ saphalasaṃkalpaḥ sukhī vigatakalmaṣaḥ /
MBh, 13, 148, 18.2 karma vai saphalaṃ kṛtvā gurūṇāṃ pratipādayet //
MBh, 14, 52, 14.2 api sā saphalā kṛṣṇa kṛtā te bharatān prati //
MBh, 14, 57, 8.2 yaḥ kṛtaste 'dya samayaḥ saphalaṃ taṃ kuruṣva me //
MBh, 14, 66, 13.2 saphalaṃ vṛṣṇiśārdūla mṛtāṃ mām upadhāraya //
MBh, 15, 36, 23.1 dhanyo 'smyanugṛhīto 'smi saphalaṃ jīvitaṃ ca me /
Rāmāyaṇa
Rām, Bā, 17, 34.3 adya me saphalaṃ janma jīvitaṃ ca sujīvitam //
Rām, Bā, 48, 4.2 surasāhyakaraṃ sarve saphalaṃ kartum arhatha //
Rām, Bā, 49, 13.1 adya yajñasamṛddhir me saphalā daivataiḥ kṛtā /
Rām, Ār, 70, 8.3 kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi //
Rām, Ki, 14, 6.2 saphalāṃ tāṃ kuru kṣipraṃ latāṃ kāla ivāgataḥ //
Rām, Ki, 14, 14.1 saphalāṃ ca kariṣyāmi pratijñāṃ jahi sambhramam /
Rām, Ki, 42, 6.2 tasya cet pratikāro 'sti saphalaṃ jīvitaṃ bhavet //
Rām, Ki, 46, 5.1 sarvartukāṃś ca deśeṣu vānarāḥ saphalān drumān /
Rām, Su, 10, 11.2 karoti saphalaṃ jantoḥ karma yacca karoti saḥ //
Rām, Su, 52, 4.2 alpayatnena kārye 'sminmama syāt saphalaḥ śramaḥ //
Rām, Su, 57, 2.1 saphalo rāghavodyogaḥ sugrīvasya ca saṃbhramaḥ /
Rām, Su, 60, 32.2 amarṣaprabhavo roṣaḥ saphalo no bhaviṣyati //
Rām, Yu, 11, 56.2 saphalaṃ kurute kṣipraṃ prayogeṇābhisaṃhitam //
Rām, Yu, 103, 4.1 adya me pauruṣaṃ dṛṣṭam adya me saphalaḥ śramaḥ /
Rām, Yu, 103, 7.2 saphalaṃ tasya tacchlāghyam adya karma hanūmataḥ //
Rām, Yu, 103, 8.2 sugrīvasya sasainyasya saphalo 'dya pariśramaḥ //
Rām, Yu, 103, 9.2 vibhīṣaṇasya bhaktasya saphalo 'dya pariśramaḥ //
Rām, Yu, 107, 22.1 nivṛttavanavāso 'si pratijñā saphalā kṛtā /
Rām, Utt, 30, 4.2 kṛtā pratijñā saphalā prīto 'smi svasutena vai //
Saundarānanda
SaundĀ, 12, 21.1 adya te saphalaṃ janma lābho 'dya sumahāṃstava /
SaundĀ, 18, 2.2 pariśramaste saphalo mayīti yato didṛkṣāsya munau babhūva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 2.1 āyuṣmati kriyāḥ sarvāḥ saphalāḥ saṃprayojitāḥ /
Bhallaṭaśataka
BhallŚ, 1, 36.2 āstāṃ khalv anurūpayā saphalayā puṣpaśriyā durvidhe sambandho 'nanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā //
Bodhicaryāvatāra
BoCA, 3, 25.1 adya me saphalaṃ janma sulabdho mānuṣo bhavaḥ /
BoCA, 9, 40.2 satyabuddhe kṛtā pūjā saphaleti kathaṃ yathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 88.2 karotu saphalaṃ tena bhartṛputra praviśyatām //
BKŚS, 22, 226.2 saphalāḥ khalu saṃparkāḥ sādhubhis tvādṛśair iti //
BKŚS, 22, 311.2 niṣevamānaḥ sukṛtaṃ ca saṃtataṃ nināya vipraḥ saphalaṃ samāśatam //
BKŚS, 27, 28.2 saphalair draviṇair yasmād draviṇeśo 'pi lajjitaḥ //
Daśakumāracarita
DKCar, 2, 6, 33.1 saphalamastu yuṣmaccakṣuḥ //
Divyāvadāna
Divyāv, 8, 305.0 athavā yadyapyahaṃ lokahitārthe pratipadyeyam saphalo me pariśramaḥ syāt //
Divyāv, 8, 422.0 sūpasthitasmṛtestava saphalaḥ śramo bhaviṣyati //
Kūrmapurāṇa
KūPur, 1, 34, 9.1 adya me saphalaṃ janma adya me tāritaṃ kulam /
Liṅgapurāṇa
LiPur, 1, 42, 31.2 mamaiva saphalaṃ loke janma vai jagatāṃ prabho //
LiPur, 1, 85, 83.2 yaṃ vinā niṣphalaṃ nityaṃ yena vā saphalaṃ bhavet //
Matsyapurāṇa
MPur, 99, 4.1 tadavighnena me yātu saphalaṃ syācca keśava /
MPur, 103, 16.3 adya me saphalaṃ janma adya me tāritaṃ kulam //
MPur, 105, 14.3 saphalaṃ tasya tattīrthaṃ yathāvatpuṇyamāpnuyāt //
MPur, 108, 19.2 adya me saphalaṃ janma adya me tāritaṃ kulam /
MPur, 108, 21.2 diṣṭyā te saphalaṃ janma diṣṭyā te tāritaṃ kulam /
MPur, 118, 69.2 suramukhyopayogitvācchākhināṃ saphalāḥ phalāḥ //
MPur, 154, 481.2 netrāṇi saphalānyadya manobhiriti te dadhuḥ //
MPur, 163, 44.2 latāśca saphalāḥ sarvā ye cāhurdaityanāśanam //
Suśrutasaṃhitā
Su, Sū., 29, 78.1 mahāprāsādasaphalavṛkṣavāraṇaparvatān /
Tantrākhyāyikā
TAkhy, 1, 373.2 evaṃvid yasya vijñānaṃ saphalās tasya buddhayaḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 75.1 yo me manoratho nātha saphalaḥ sa tvayā kṛtaḥ /
ViPur, 1, 12, 75.2 tapaś ca taptaṃ saphalaṃ yad dṛṣṭo 'si jagatpate //
ViPur, 1, 17, 49.3 kopo devanikāyeṣu tatra te saphalo yataḥ //
ViPur, 3, 16, 4.2 saphalaṃ tasya tajjanma jāyate pitṛtuṣṭidam //
ViPur, 5, 3, 14.3 saphalaṃ devi saṃjātaṃ jāto 'haṃ yattavodarāt //
ViPur, 5, 17, 3.1 adya me saphalaṃ janma suprabhātā ca me niśā /
ViPur, 5, 20, 43.2 paribhūya sthitaṃ janma saphalaṃ kriyatāṃ dṛśaḥ //
ViPur, 5, 21, 4.2 kurvatāṃ saphalaṃ janma dehināṃ tāta jāyate //
Bhāratamañjarī
BhāMañj, 1, 430.2 mene saphalamātmānaṃ yauvarājye 'bhiṣicya tam //
BhāMañj, 1, 1110.2 lebhe saphalasaṃkalpo drupadaḥ pramadaśriyam //
BhāMañj, 8, 28.2 saphalaṃ te karomyeṣa saṃkalpaṃ cirasaṃbhṛtam //
BhāMañj, 13, 83.1 tadadya rājyabhāgena saphalaṃ kartumarhasi /
BhāMañj, 14, 153.2 vīrasaṃtānasaphalā śauryaśrīrabhimāninām //
Hitopadeśa
Hitop, 1, 11.4 daridre dīyate dānaṃ saphalaṃ pāṇḍunandana //
Hitop, 2, 36.2 saphalaṃ jīvitaṃ tasya ātmārthe ko na jīvati //
Hitop, 4, 65.10 samūleṣv api vṛkṣeṣu prayatnaḥ saphalo nṛṇām //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 79.2 caraṇau tau tu saphalau keśavālayagāminau /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 11.2 upāyāḥ saphalās tadvac chaive sarvam idaṃ param //
Rasahṛdayatantra
RHT, 17, 8.2 dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //
Rasamañjarī
RMañj, 9, 48.1 anyad yogavaraṃ vakṣye yena sā saphalā bhavet /
Rasārṇava
RArṇ, 14, 39.2 bhāvitaṃ puṭitaṃ ratnaiḥ pūrvavat saphalaṃ bhavet //
Ānandakanda
ĀK, 1, 20, 193.1 saphalaṃ jīvitaṃ tasya pūtaṃ tadubhayaṃ kulam /
Haribhaktivilāsa
HBhVil, 5, 409.1 sa dhanyaḥ puruṣo loke saphalaṃ tasya jīvitam /
Mugdhāvabodhinī
MuA zu RHT, 17, 8.2, 4.0 dalasiddhe vidhau saṃskāraiḥ pūrṇatāṃ nīte sati asau vidhiḥ saphalaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 11.1 teṣāṃhi saphalaṃ janma yeṣāṃ bhaktiracañcalā /
SkPur (Rkh), Revākhaṇḍa, 36, 19.2 yatkṛtaṃ śuddhabhāvena tatsarvaṃ saphalaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 45, 37.1 sarvaṃ ca saphalaṃ tubhyaṃ mā dharmaste 'nyathā bhavet /
SkPur (Rkh), Revākhaṇḍa, 67, 19.2 yattvayā cintitaṃ kiṃcittatsarvaṃ saphalaṃ tava /
SkPur (Rkh), Revākhaṇḍa, 67, 50.1 adya me saphalaṃ janma jīvitaṃ ca sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 67, 53.2 adya me saphalaṃ deva prabhātaṃ tava darśanāt /
SkPur (Rkh), Revākhaṇḍa, 149, 15.2 narāṇāṃ saphalā yeṣu cintito bhagavānhariḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 17.1 adya me saphalaṃ janma hyadya me saphalāḥ kriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 17.1 adya me saphalaṃ janma hyadya me saphalāḥ kriyāḥ /