Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 20, 3.2 takṣan dhenuṃ sabardughām //
ṚV, 1, 121, 5.2 śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ //
ṚV, 1, 134, 4.2 tubhyaṃ dhenuḥ sabardughā viśvā vasūni dohate /
ṚV, 3, 6, 4.2 āskre sapatnī ajare amṛkte sabardughe urugāyasya dhenū //
ṚV, 3, 55, 12.1 mātā ca yatra duhitā ca dhenū sabardughe dhāpayete samīcī /
ṚV, 3, 55, 16.1 ā dhenavo dhunayantām aśiśvīḥ sabardughāḥ śaśayā apradugdhāḥ /
ṚV, 6, 48, 11.1 ā sakhāyaḥ sabardughāṃ dhenum ajadhvam upa navyasā vacaḥ /
ṚV, 8, 1, 10.1 ā tv adya sabardughāṃ huve gāyatravepasam /
ṚV, 9, 12, 7.1 nityastotro vanaspatir dhīnām antaḥ sabardughaḥ /
ṚV, 10, 61, 11.2 śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ //