Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasyaikādaśānuṣṭubhāṃ śatāni bhavanti pañcaviṃśatiś cānuṣṭubha āttaṃ vai bhūyasā kanīyaḥ //
Aitareyabrāhmaṇa
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 7, 16, 13.0 tasya ha smarcy ṛcy uktāyāṃ vi pāśo mumuce kanīya aikṣvākasyodaram bhavaty uttamasyām evarcy uktāyāṃ vi pāśo mumuce 'gada aikṣvāka āsa //
AB, 7, 18, 1.0 tasya ha viśvāmitrasyaikaśatam putrā āsuḥ pañcāśad eva jyāyāṃso madhuchandasaḥ pañcāśat kanīyāṃsaḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 15, 5.2 tan me bhūyo bhavatu mā kanīyo 'gne sātaghno devān haviṣā ni ṣedha //
AVŚ, 12, 4, 6.2 lakṣma kurva iti manyate kanīyaḥ kṛṇute svam //
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 30.2 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BaudhDhS, 2, 17, 7.1 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 31.0 athopabhṛti gṛhṇīte jyotis tvā jyotiṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣāṣṭagṛhītaṃ gṛhītvā bhūyaso grahān gṛhṇānaḥ kanīya ājyaṃ gṛhṇīte //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 5.1 sa aikṣata yadi vā imam abhimaṃsye kanīyo 'nnaṃ kariṣya iti /
BĀU, 4, 4, 21.7 no evāsādhunā kanīyān /
BĀU, 4, 4, 22.2 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
Chāndogyopaniṣad
ChU, 7, 10, 1.2 tasmād yadā suvṛṣṭir na bhavati vyādhīyante prāṇā annaṃ kanīyo bhaviṣyatīti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 21.0 kanīyasy abhyasyeyuḥ //
Gopathabrāhmaṇa
GB, 2, 4, 13, 3.0 kanīyasīṣu devatāsu stuvate tiṣṭheti //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 2.0 paridhīn paridadhāti madhyamaṃ sthavīyasaṃ paścād dīrghaṃ madhyamaṃ dakṣiṇataḥ kanīyasam uttarataḥ saṃspṛṣṭān //
JaimGS, 1, 20, 3.0 tābhyām anujñāto jāyāṃ vindetānagnikāṃ samānajātīyām asagotrāṃ mātur asapiṇḍāṃ jyāyasaḥ kanīyasīm //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 8, 8.1 taṃ ha kanīyān bhrātovācānūttiṣṭha bhagava udgātāram iti /
JUB, 3, 9, 9.1 taṃ ha jābālam pratyetaṃ kanīyān bhrātovāca kām bhavañchūdrako vācam avādīti /
Jaiminīyabrāhmaṇa
JB, 1, 193, 3.0 te devā akāmayanta kanīyasā bhūyo 'surāṇāṃ vṛñjīmahīti //
JB, 1, 198, 2.0 kanīyasā vai teṣāṃ tv etad bhūyo 'vṛñjata //
JB, 1, 198, 3.0 tasmāt kanīyān grāmo jyāyāṃsaṃ grāmaṃ prati saṃyatate //
JB, 1, 198, 4.0 tasmād uta kanīyāṃso bhūyaso 'mitrāñ jayanti //
JB, 1, 198, 13.0 kanīyāṃsi chandāṃsi jyāyaḥsu chandassv adhyūhanti //
JB, 1, 198, 14.0 jitadevatyāni vā etāni yat kanīyāṃsi //
JB, 1, 205, 18.0 te devā akāmayanta kanīyasā bhūyo 'surāṇāṃ vṛñjīmahīti //
JB, 1, 205, 20.0 evam eva kanīyasā jyāyo dviṣato bhrātṛvyasya vṛṅkte ya evaṃ veda //
JB, 1, 227, 11.0 pūrvatithir vā ārcanānasaś śyāvāśvāt kanīyān so 'kāmayatāva paśūn rundhīya bhūmānaṃ paśūnāṃ gaccheyam iti //
JB, 1, 244, 9.0 taṃ vā tvai caraṇena bhūyāṃsaṃ kurute taṃ vā kanīyāṃsam //
JB, 1, 311, 18.0 atha yā kanīyasī gavyūtiḥ kanīyasy ṛddhis tām ekarcenardhnoti //
JB, 1, 311, 18.0 atha yā kanīyasī gavyūtiḥ kanīyasy ṛddhis tām ekarcenardhnoti //
JB, 1, 356, 6.0 yady atiṣṭuyur uttare stotre tāvatībhir vā na stuvīran kanīyo'kṣarāsu vā stuvīran //
Kāṭhakasaṃhitā
KS, 8, 8, 11.0 nāsyāgnim ādadhānasya kanīyo bhavati //
KS, 10, 10, 65.0 kanīyāṃsaḥ parājitamanastarā iva devāḥ //
KS, 12, 12, 42.0 tasmāj jyāyāṃś ca kanīyāṃś ca snuṣā ca śvaśuraś ca surāṃ pītvā saha lālapata āsate //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 4, 26.0 yaṃ kāmayetānujyeṣṭhaṃ prajayā ṛdhnuyād iti tasya pūrṇam agrā unnayed atha kanīyo 'tha kanīyaḥ //
MS, 1, 8, 4, 26.0 yaṃ kāmayetānujyeṣṭhaṃ prajayā ṛdhnuyād iti tasya pūrṇam agrā unnayed atha kanīyo 'tha kanīyaḥ //
MS, 1, 8, 4, 28.0 tad āhuḥ kanīyāṃsaṃ vā eṣa yajñakratum upaiti kanīyasīṃ prajāṃ kanīyasaḥ paśūn kanīyo 'nnādyam //
MS, 1, 8, 4, 28.0 tad āhuḥ kanīyāṃsaṃ vā eṣa yajñakratum upaiti kanīyasīṃ prajāṃ kanīyasaḥ paśūn kanīyo 'nnādyam //
MS, 1, 8, 4, 28.0 tad āhuḥ kanīyāṃsaṃ vā eṣa yajñakratum upaiti kanīyasīṃ prajāṃ kanīyasaḥ paśūn kanīyo 'nnādyam //
MS, 1, 8, 4, 28.0 tad āhuḥ kanīyāṃsaṃ vā eṣa yajñakratum upaiti kanīyasīṃ prajāṃ kanīyasaḥ paśūn kanīyo 'nnādyam //
MS, 1, 10, 13, 26.0 tasmād eṣa etasya pariveṣṭā kanīyān hi //
MS, 1, 10, 13, 27.0 tasmāt kanīyān jyāyāṃsaṃ pariveveṣṭi //
MS, 2, 4, 2, 37.0 tasmāj jyāyāṃś ca kanīyāṃś ca snuṣā ca śvaśuraś ca surāṃ pītvā vilālapata āsate //
MS, 2, 9, 6, 6.0 namo jyāyase ca kanīyase ca //
Pañcaviṃśabrāhmaṇa
PB, 9, 3, 9.0 yady atiṣṭuyur yāvatībhir atiṣṭuyus tāvatībhir vā na stuyuḥ kanīyo 'kṣarābhir vā //
PB, 12, 10, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaś chandasaḥ kanīyaś chanda upaiti yad eṣā caturthe 'hany atijagatī kriyate 'napabhraṃśāya //
PB, 14, 4, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa jagatyo bhavanty ahna eva pratyuttambhāya //
PB, 14, 5, 3.0 apabhraṃśa iva vā eṣa yat jyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa triṣṭubho bhavanty ahna eva pratyuttambhāya //
PB, 14, 6, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etāḥ pūrṇāḥ kakubho bhavanty anapabhraṃśāya //
Taittirīyabrāhmaṇa
TB, 1, 2, 5, 4.4 kanīya āyuḥ kurvīran /
TB, 1, 2, 5, 4.7 na kanīya āyuḥ kurvate //
TB, 2, 1, 4, 1.6 kanīyas tasya pūrvaṃ hutvā /
TB, 2, 1, 4, 2.5 uttaraṃ kanīyo juhuyāt /
Taittirīyasaṃhitā
TS, 5, 1, 4, 24.1 tasmāt samāvat paśūnām prajāyamānānām āraṇyāḥ paśavaḥ kanīyāṃsaḥ //
TS, 5, 2, 9, 45.1 tasmāt samāvat paśūnām prajāyamānānām āraṇyāḥ paśavaḥ kanīyāṃsaḥ //
TS, 5, 3, 11, 2.0 kanīyāṃso devā āsan bhūyāṃso 'surāḥ //
TS, 6, 2, 5, 9.0 atho kanīyasaiva bhūya upaiti //
TS, 6, 6, 11, 43.0 kanīyāṃsi vai deveṣu chandāṃsy āsañ jyāyāṃsy asureṣu //
TS, 6, 6, 11, 44.0 te devāḥ kanīyasā chandasā jyāyaś chando 'bhivyaśaṃsan //
TS, 6, 6, 11, 46.0 yat kanīyasā chandasā jyāyaś chando 'bhiviśaṃsati bhrātṛvyasyaiva tal lokaṃ vṛṅkte //
Taittirīyāraṇyaka
TĀ, 2, 3, 5.1 sajātaśaṃsād uta jāmiśaṃsāj jyāyasaḥ śaṃsād uta vā kanīyasaḥ /
TĀ, 5, 2, 12.1 āraṇyāḥ paśavaḥ kanīyāṃsaḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 20, 29.1 niruktaṃ hy enaḥ kanīyo bhavatīti //
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 32.2 aṣṭau gṛhṇann upabhṛti kanīyaś caturdhruvāyām //
VārŚS, 1, 6, 3, 9.1 caṣālaṃ pratimucya supippalā oṣadhīr ity aṅgulimātram ūrdhvaṃ caṣālād yūpāgraṃ kanīyo vā //
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 2.1 yaṃ kāmayeta pāpīyān syād iti bhūyas tasya pūrvaṃ hutvottaraṃ kanīyo juhuyāt //
ĀpŚS, 16, 27, 21.1 yaṃ kāmayeta kanīyo 'syānnaṃ syād iti saṃtarāṃ tasyety uktam //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 3, 2, 12.2 attāram evaitat parimitataraṃ kanīyāṃsaṃ karoty atha yad aṣṭau kṛtva upabhṛti gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ karoti taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān //
ŚBM, 1, 3, 2, 12.2 attāram evaitat parimitataraṃ kanīyāṃsaṃ karoty atha yad aṣṭau kṛtva upabhṛti gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ karoti taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān //
ŚBM, 1, 3, 2, 13.2 bhūya ājyaṃ gṛhṇātyaṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 2, 2, 2, 19.6 tasya kanīyaḥ kanīya eva tejo bhavati /
ŚBM, 2, 2, 2, 19.6 tasya kanīyaḥ kanīya eva tejo bhavati /
ŚBM, 6, 2, 1, 24.2 prāṇo gāyatry ātmā triṣṭup prāṇamevāsya gāyatrībhiḥ saminddha ātmānaṃ triṣṭubbhir madhye triṣṭubho bhavantyabhito gāyatryo madhye hyayam ātmābhitaḥ prāṇā bhūyasīḥ purastād gāyatrīr anvāha kanīyasīr upariṣṭād bhūyāṃso hīme purastāt prāṇāḥ kanīyāṃsa upariṣṭāt //
ŚBM, 6, 2, 1, 24.2 prāṇo gāyatry ātmā triṣṭup prāṇamevāsya gāyatrībhiḥ saminddha ātmānaṃ triṣṭubbhir madhye triṣṭubho bhavantyabhito gāyatryo madhye hyayam ātmābhitaḥ prāṇā bhūyasīḥ purastād gāyatrīr anvāha kanīyasīr upariṣṭād bhūyāṃso hīme purastāt prāṇāḥ kanīyāṃsa upariṣṭāt //
ŚBM, 6, 2, 2, 28.1 sa yatkanīyaḥ saṃvatsarāddīkṣitaḥ syāt /
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 7, 4, 10.4 sa yat kanīyo 'rdhāt krameta na haitaṃ svargaṃ lokam abhiprāpnuyād atha yad bhūyo 'rdhāt parāṅ haitaṃ svargaṃ lokam atipraṇaśyet /
ŚBM, 10, 2, 1, 4.3 tan nāhaivātirecayati no kanīyaḥ karoti /
ŚBM, 10, 2, 1, 5.9 tan nāhaivātirecayati no kanīyaḥ karoti //
ŚBM, 10, 2, 1, 7.5 tan nāhaivātirecayati no kanīyaḥ karoti //
ŚBM, 10, 2, 2, 8.7 tad yat tatra kanīya upādadhāty anne hy evainaṃ tat pratiṣṭhāpayati /
ŚBM, 10, 2, 6, 5.3 bhūya iva ha tv ekābhyaḥ prayacchati kanīya ivaikābhyaḥ /
ŚBM, 10, 2, 6, 5.4 tad yābhyo bhūyaḥ prayacchati tā jyoktamāṃ jīvanti yābhyaḥ kanīyaḥ kanīyas tāḥ //
ŚBM, 10, 2, 6, 5.4 tad yābhyo bhūyaḥ prayacchati tā jyoktamāṃ jīvanti yābhyaḥ kanīyaḥ kanīyas tāḥ //
ŚBM, 10, 4, 1, 3.5 yad bhūyo hinasti tad yat kanīyo na tad avati //
ŚBM, 10, 4, 1, 14.5 yad bhūyo hinasti tad yat kanīyo na tad avati //
ŚBM, 10, 4, 1, 20.6 yat kanīyo na tad avati //
ŚBM, 10, 6, 5, 5.1 sa aikṣata yadi vā imam abhimaṃsye kanīyo 'nnaṃ kariṣya iti /
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 31.0 sa eṣa prāṇa eva prajñātmānanto 'jaro 'mṛto na sādhunā karmaṇā bhūyān bhavati np evāsādhunā kanīyān //
Ṛgveda
ṚV, 4, 24, 9.1 bhūyasā vasnam acarat kanīyo 'vikrīto akāniṣam punar yan /
ṚV, 4, 24, 9.2 sa bhūyasā kanīyo nārirecīd dīnā dakṣā vi duhanti pra vāṇam //
ṚV, 4, 33, 5.1 jyeṣṭha āha camasā dvā kareti kanīyān trīn kṛṇavāmety āha /
ṚV, 7, 20, 7.1 yad indra pūrvo aparāya śikṣann ayaj jyāyān kanīyaso deṣṇam /
ṚV, 7, 32, 24.1 abhī ṣatas tad ā bharendra jyāyaḥ kanīyasaḥ /
ṚV, 7, 86, 6.2 asti jyāyān kanīyasa upāre svapnaś caned anṛtasya prayotā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 189.0 anor apradhānakanīyasī //
Carakasaṃhitā
Ca, Cik., 1, 3, 39.2 prayogo yas triparyantaḥ sa kanīyān sa cābalaiḥ //
Mahābhārata
MBh, 1, 70, 40.2 tam abravīt tataḥ pūruḥ kanīyān satyavikramaḥ //
MBh, 1, 80, 12.1 abhiṣektukāmaṃ nṛpatiṃ pūruṃ putraṃ kanīyasam /
MBh, 1, 80, 15.1 kathaṃ jyeṣṭhān atikramya kanīyān rājyam arhati /
MBh, 1, 80, 20.2 kanīyān mama dāyādo jarā yena dhṛtā mama /
MBh, 1, 80, 22.3 sarvam arhati kalyāṇaṃ kanīyān api sa prabho /
MBh, 1, 81, 10.1 yayātir nāhuṣo rājā pūruṃ putraṃ kanīyasam /
MBh, 1, 107, 37.29 ekā śatādhikā bālā bhaviṣyati kanīyasī /
MBh, 1, 119, 38.90 kanīyasaḥ samāghrāya śiraḥsvarivimardanaḥ /
MBh, 1, 126, 31.1 ayaṃ pṛthāyāstanayaḥ kanīyān pāṇḍunandanaḥ /
MBh, 1, 130, 1.17 kanīyān api sa jyeṣṭhaḥ śreṣṭhaḥ śreyān kulasya vai /
MBh, 1, 134, 17.3 pitrā kanīyasā snehāt /
MBh, 1, 155, 9.1 buddhvā tayor balaṃ buddhiṃ kanīyāṃsam upahvare /
MBh, 1, 209, 24.9 kuntīṃ yudhiṣṭhiraṃ bhīmaṃ bhrātarau me kanīyasau /
MBh, 1, 223, 4.3 jyeṣṭhaścen na prajānāti kanīyān kiṃ kariṣyati //
MBh, 2, 49, 24.2 kanīyāṃso vivardhante jyeṣṭhā hīyanti bhārata //
MBh, 3, 243, 8.1 abhivāditaḥ kanīyobhir bhrātṛbhir bhrātṛvatsalaḥ /
MBh, 5, 30, 16.1 bhrātā kanīyān api tasya mandas tathāśīlaḥ saṃjaya so 'pi śaśvat /
MBh, 5, 33, 55.2 kanīyānmadhyamaḥ śreṣṭha iti vedavido viduḥ //
MBh, 5, 65, 4.3 tvaṃ pāṇḍavānāṃ nipuṇaṃ vettha sarvaṃ kim eṣāṃ jyāyaḥ kimu teṣāṃ kanīyaḥ //
MBh, 5, 71, 14.1 vāgbhistvapratirūpābhir atudat sakanīyasam /
MBh, 5, 145, 20.2 vicitravīryo dharmātmā kanīyānmama pārthivaḥ //
MBh, 5, 147, 30.1 pāṇḍustu rājyaṃ samprāptaḥ kanīyān api sannṛpaḥ /
MBh, 12, 7, 41.2 vyupāramat tataḥ pārthaḥ kanīyān pratyabhāṣata //
MBh, 12, 260, 14.2 teṣāṃ jyāyaḥkanīyastvaṃ phaleṣūktaṃ balābalam //
MBh, 13, 47, 60.2 madhyamo madhyamaṃ caiva kanīyāṃstu kanīyasam //
MBh, 13, 47, 60.2 madhyamo madhyamaṃ caiva kanīyāṃstu kanīyasam //
Rāmāyaṇa
Rām, Bā, 60, 18.2 mātṝṇāṃ ca kanīyāṃsas tasmād rakṣe kanīyasam //
Rām, Bā, 60, 18.2 mātṝṇāṃ ca kanīyāṃsas tasmād rakṣe kanīyasam //
Rām, Bā, 60, 20.1 pitā jyeṣṭham avikreyaṃ mātā cāha kanīyasam /
Rām, Bā, 70, 19.1 kanīyān eṣa me bhrātā ahaṃ jyeṣṭho mahāmune /
Rām, Ay, 55, 11.1 evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate /
Rām, Ay, 95, 2.2 jyeṣṭhaputre sthite rājan na kanīyān bhaven nṛpaḥ //
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Agnipurāṇa
AgniPur, 248, 36.2 ekādaśa tathā kanīyāndaśamuṣṭayaḥ //
AgniPur, 248, 37.2 kanīyastu trayaḥ proktaṃ nityameva padātinaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 52.2 kanīyaḥ pañcamūlaṃ ca pitte śakrayavā ghanam //
AHS, Cikitsitasthāna, 7, 16.2 svaraso dāḍimāt kvāthaḥ pañcamūlāt kanīyasaḥ //
AHS, Cikitsitasthāna, 16, 32.1 kanīyaḥpañcamūlāmbu śasyate pānabhojane /
AHS, Kalpasiddhisthāna, 4, 12.1 rāsnāṃ vṛṣaṃ lohitikām anantāṃ balāṃ kanīyastṛṇapañcamūlyau /
AHS, Kalpasiddhisthāna, 4, 38.1 kanīyaḥ pañcamūlaṃ ca pālikaṃ madanāṣṭakam /
AHS, Utt., 2, 30.2 atas tad eva bhaiṣajyaṃ mātrā tvasya kanīyasī //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 4.2 alpakālāntare jātāḥ kanīyāṃso nṛpātmajāt //
BKŚS, 15, 47.1 abhūc ca dārikāpakṣe tadā devī kanīyasī /
BKŚS, 27, 52.1 avanter aham āyātaḥ saha bhrātrā kanīyasā /
Daśakumāracarita
DKCar, 1, 1, 77.1 sā karayugena bāṣpajalam unmṛjya nijaśokaśaṅkūtpāṭanakṣamamiva māmavalokya śokahetumavocad dvijātmaja rājahaṃsamantriṇaḥ sitavarmaṇaḥ kanīyānātmajaḥ satyavarmā tīrthayātrāmiṣeṇa deśam enam āgacchat /
DKCar, 2, 3, 10.1 tatsutena ca kanīyasā hastavartinā sahaikākinā vanacaraśaravarṣabhayapalāyitā vanamagāhiṣi //
DKCar, 2, 3, 189.1 so 'bravīt asti baddho matpituḥ kanīyānbhrātā prahāravarmā //
DKCar, 2, 4, 26.0 tasyāsmi dvaimāturaḥ kanīyān bhrātāham //
Harivaṃśa
HV, 9, 78.2 daṇḍāśvakapilāśvau tu kumārau tu kanīyasau //
HV, 24, 30.2 raukmiṇeyo mahābāhuḥ kanīyān bharatarṣabha //
Kūrmapurāṇa
KūPur, 1, 12, 7.1 tathaiva ca kanīyāṃsaṃ taponirdhūtakalmaṣam /
KūPur, 1, 21, 8.2 pūrumeva kanīyāṃsaṃ piturvacanapālakam //
Liṅgapurāṇa
LiPur, 1, 66, 81.1 abhiṣektukāmaṃ ca nṛpaṃ puruṃ putraṃ kanīyasam /
LiPur, 1, 66, 82.2 jyeṣṭhaṃ yadumatikramya kanīyānrājyamarhati //
LiPur, 1, 67, 5.2 kanīyānmama dāyādo jarā yena dhṛtā mama //
LiPur, 1, 67, 9.1 sarvamarhati kalyāṇaṃ kanīyān api sa prabhuḥ /
Matsyapurāṇa
MPur, 5, 11.2 tataḥ prabhṛti na bhrātuḥ kanīyānmārgam icchati /
MPur, 9, 13.1 sahaḥ kanīyāneteṣāmudāraḥ kīrtivardhanaḥ /
MPur, 24, 65.1 tamabravīttataḥ pūruḥ kanīyānsatyavikramaḥ /
MPur, 34, 15.1 abhiṣektukāmaṃ ca nṛpaṃ pūruṃ putraṃ kanīyasam /
MPur, 34, 18.1 kathaṃ jyeṣṭhamatikramya kanīyān rājyamarhati /
MPur, 34, 23.2 kanīyānmama dāyādo jarā yena dhṛtā mama //
MPur, 34, 26.3 sarvaṃ so 'rhati kalyāṇaṃ kanīyānapi sa prabhuḥ //
MPur, 35, 11.1 yayātirnāhuṣo rājā pūruṃ putraṃ kanīyasam /
Nāṭyaśāstra
NāṭŚ, 2, 10.2 kanīyastu tathā veśma hastā dvātriṃśadiṣyate //
NāṭŚ, 2, 11.2 śeṣāṇāṃ prakṛtīnāṃ tu kanīyaḥ saṃvidhīyate //
NāṭŚ, 2, 14.1 kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam /
NāṭŚ, 2, 25.3 kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam /
Suśrutasaṃhitā
Su, Sū., 38, 66.2 tatra trikaṇṭakabṛhatīdvayapṛthakparṇyo vidārigandhā ceti kanīyaḥ //
Su, Sū., 38, 67.1 kaṣāyatiktamadhuraṃ kanīyaḥ pañcamūlakam /
Su, Cik., 29, 5.2 dūrvāsomaḥ kanīyāṃś ca śvetākṣaḥ kanakaprabhaḥ //
Su, Ka., 8, 84.1 yāsāṃ kanīyo viṣavīryamuktaṃ tāḥ pakṣamātreṇa vināśayanti /
Su, Utt., 35, 5.2 madhure pañcamūle ca kanīyasi ghṛtaṃ pacet //
Viṣṇupurāṇa
ViPur, 4, 10, 15.1 atha śarmiṣṭhātanayam aśeṣakanīyāṃsaṃ pūruṃ tathaivāha //
ViPur, 4, 14, 6.1 śvaphalkasyānyaḥ kanīyāṃś citrako nāma bhrātā //
Viṣṇusmṛti
ViSmṛ, 32, 4.1 śvaśurapitṛvyamātulartvijāṃ kanīyasāṃ pratyutthānam evābhivādanam //
Bhāratamañjarī
BhāMañj, 1, 714.1 sa kanīyānguṇajyeṣṭhaḥ pāṇḍubhrātā mamābhavat /
BhāMañj, 1, 866.3 yājaḥ kanīyānme bhrātā karmaṇyasminniyojyatām //
BhāMañj, 1, 1313.1 nakulācca śatānīkaḥ śrutasenaḥ kanīyasaḥ /
Garuḍapurāṇa
GarPur, 1, 168, 48.2 vātapittaharaṃ vṛṣyaṃ kanīyaḥ pañcamūlakam //
Kathāsaritsāgara
KSS, 3, 1, 115.2 kanīyasī svasā devī prāṇebhyo 'pyadhikā priyā //
KSS, 3, 1, 143.1 jyeṣṭhāntikagatā mātā mantavyeyaṃ kanīyasā /
KSS, 3, 6, 11.1 tanmadhyāt sa kanīyāṃśca rājñā saṃmānito 'bhavat /
KSS, 3, 6, 20.1 tatkṣaṇaṃ śrutavṛttāntas tuṣṭo rājā kanīyasā /
KSS, 4, 2, 51.1 kanyā malayavatyākhyā svasā me 'sti kanīyasī /
KSS, 5, 2, 83.1 putrau te bhāvikalyāṇau kiṃ tvetena kanīyasā /
KSS, 5, 2, 89.1 tadīyasya vibuddhasya tasyākasmāt kanīyasaḥ /
KSS, 5, 2, 218.1 kanīyaḥsutaviśleṣaduḥkhadvaiguṇyadāyinā /
Rasaprakāśasudhākara
RPSudh, 1, 57.1 kanīyānudare chidraṃ chidre cāyasanālikām /
RPSudh, 11, 38.1 viditāgamavṛddhairhi puṭe pakvaṃ kanīyasi /
Rasendracintāmaṇi
RCint, 8, 233.0 mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī //
Rasārṇava
RArṇ, 12, 133.2 śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ //
Rājanighaṇṭu
RājNigh, 2, 1.1 nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṃkṛtaṃ tāmrabhūmi /
RājNigh, 2, 2.2 īṣat prakāśasalilaṃ yadi madhyamaṃ tat etac ca nātibahalāmbu bhavet kanīyaḥ //
RājNigh, 2, 4.2 tac cāpi kūpakhanane sulabhāmbu yat taj jñeyaṃ kanīya iti jāṅgalakaṃ trirūpam //
RājNigh, Sattvādivarga, 15.2 madhyamaṃ rajasā miśre kanīyo guṇamiśraṇam //
Ānandakanda
ĀK, 1, 7, 51.1 lohasaṅkarajaṃ cānyacchreṣṭhamadhyakanīyasaḥ /
ĀK, 1, 15, 193.1 śreṣṭhamadhyakanīyāṃso na hemante samāharet /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 77.1 kumbhakarṇo mahānidrāṃ kanīyāṃs tu vibhīṣaṇaḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 12.1 kanīyasi bhavet svedaḥ kampo bhavati madhyame /
Rasārṇavakalpa
RAK, 1, 185.2 śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 29.1 uttamaṃ madhyamaṃ vāpi kanīyaḥ syāt kathaṃ vibho /
SkPur (Rkh), Revākhaṇḍa, 50, 39.2 yācyamānaṃ kanīyaḥ syād dehi dehīti cādhamam //
SkPur (Rkh), Revākhaṇḍa, 52, 13.2 tasya putraḥ kanīyāṃstu ṛkṣaśṛṅgo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 1.3 kanīyāṃs tanayo deva kathaṃ mṛtyumupāgataḥ //