Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Ānandakanda

Aitareyabrāhmaṇa
AB, 7, 18, 1.0 tasya ha viśvāmitrasyaikaśatam putrā āsuḥ pañcāśad eva jyāyāṃso madhuchandasaḥ pañcāśat kanīyāṃsaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 198, 4.0 tasmād uta kanīyāṃso bhūyaso 'mitrāñ jayanti //
Kāṭhakasaṃhitā
KS, 10, 10, 65.0 kanīyāṃsaḥ parājitamanastarā iva devāḥ //
Taittirīyasaṃhitā
TS, 5, 1, 4, 24.1 tasmāt samāvat paśūnām prajāyamānānām āraṇyāḥ paśavaḥ kanīyāṃsaḥ //
TS, 5, 2, 9, 45.1 tasmāt samāvat paśūnām prajāyamānānām āraṇyāḥ paśavaḥ kanīyāṃsaḥ //
TS, 5, 3, 11, 2.0 kanīyāṃso devā āsan bhūyāṃso 'surāḥ //
Taittirīyāraṇyaka
TĀ, 5, 2, 12.1 āraṇyāḥ paśavaḥ kanīyāṃsaḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 2, 1, 24.2 prāṇo gāyatry ātmā triṣṭup prāṇamevāsya gāyatrībhiḥ saminddha ātmānaṃ triṣṭubbhir madhye triṣṭubho bhavantyabhito gāyatryo madhye hyayam ātmābhitaḥ prāṇā bhūyasīḥ purastād gāyatrīr anvāha kanīyasīr upariṣṭād bhūyāṃso hīme purastāt prāṇāḥ kanīyāṃsa upariṣṭāt //
Mahābhārata
MBh, 2, 49, 24.2 kanīyāṃso vivardhante jyeṣṭhā hīyanti bhārata //
Rāmāyaṇa
Rām, Bā, 60, 18.2 mātṝṇāṃ ca kanīyāṃsas tasmād rakṣe kanīyasam //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 4.2 alpakālāntare jātāḥ kanīyāṃso nṛpātmajāt //
Ānandakanda
ĀK, 1, 7, 51.1 lohasaṅkarajaṃ cānyacchreṣṭhamadhyakanīyasaḥ /
ĀK, 1, 15, 193.1 śreṣṭhamadhyakanīyāṃso na hemante samāharet /